SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ रघुविलासनाटकम् - प्रथमोऽङ्कः। ( कौशल्या प्रविशति ।) कौशल्या-इत्तिके वि अत्थे कीस अजउत्तो खेयमुबहदि? । रामभद्दभरहाणं को णाम विसेसो । सुबुद्धिः -( सप्रमोदं प्रणम्य ) साधु देवि! कोशलकुलनभस्तलचन्द्रिके! साधु । पतिव्रतानामेष एव वचोविलासः । राजा-अमात्य ! न रामस्तैः स्तुत्यैर्नियतमभिरामः सुतगुणै___ रुताहो ! व्यक्तं मे विशदगुणगृह्यं न हृदयम् । तदेतत् कैकेयीवचनमुपकापि यदहं, ___ मरुन्मैत्रीहार्येन तनुतनुखण्डैर्विदलितः॥ १० ॥ कौशल्या-पंडिहदममंगलं । सुबुद्धिः-किमिदममङ्गलाभिधानम् ? । राजा- (सखेदम् ) अमात्य! अतः परममङ्गलानि भूयांसि रघुकुले भविष्यन्ति । (पुनः विमृश्य ) इतः सत्योच्छेदो रघुकुलकलङ्कप्रथमभूः, सुतस्य श्लाघ्यस्य प्रवसनमितोऽकीर्तिपटहः । अकाण्डे तत् किञ्चित् प्रभवति विधेयं विधिवशाद्, न चाऽऽदातुं हातुं न च यदिह शक्यं कथमपि ॥ ११ ॥ ( पुनः सुबुद्धिं प्रति ) अमात्य ! किमिदानीमाचरामि ? । सुबुद्धिः-अस्मिन्नर्थे देव एव कृत्या-ऽकृत्यविदुरः, न पुनरस्मादृशः कश्मलदृशः । राजा-देवि ! किमिदानी दशरथस्य कृत्यम् ? । कौशल्या-रामभद्दवणपवासणं । राजा-यद्ययमर्थो देव्या अपि सम्मतस्तदानीम् - निस्त्रिंशते ! भव पुरो, व्रज साधुवाद !, दाक्षिण्य ! मुश्च, विरम प्रियवादगर्व !। जिह्वे ! यतख निरवद्यचरित्रपात्रं, पुत्रं प्रवासयितुमेष विधेर्नियोगः ॥ १२ ॥ १) इयत्यपि अर्थे कस्माद् आर्यपुत्रः खेदमुदहति ? । रामभदभरतयोः को नाम विशेषः ? । २) यदेतत् उ०। ३) प्रतिहतममङ्गलम् । ४) रामभद्रवनप्रवासनम् । ५) देव्याऽपि उ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy