SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रमरिगचितं ( उभौ निष्क्रान्ती ।) रावणः-( सखेदमिव ) व्याधूतस्फटिकाद्रिसन्धिनिलयानासूत्रयद्भिः पृथून , प्रीतियैर्वचसामधाम विदधे स्वःस्वैरिणीनां हृदि । वैदेहीपरिरम्भणव्यसनिनो लङ्कापतेः साम्प्रतं, दोस्तम्भाः शबरेऽपि पश्य दधते ते स्थामदुःस्थां स्थितिम् ॥२१॥ [कस्कोत्र भोः ! ?] (प्रविश्य ) प्रहस्तः-एषोऽस्मि । रावणः- ( साक्षेपम् ) प्रहस्त ! प्रगुणय विमानराजम् , येन सवनोकसां वनेचराणां शोणितजलेन चन्द्रहासधारालतामधिगमयामः । (प्रहस्तो निष्क्रान्तः ।) (प्रविश्य सम्भ्रान्तो वैनतेयः रावणम्य कर्णे एवमेव । ) रावणः- ( सावहेलम् ) किमेकाकिना विभीपणेन ?। कुम्भकर्णोऽपि शबरमुपसर्पतु । रावणः खल्वहम् । कल्पान्तताण्ड विततापकलापचण्ड मार्तण्डमण्डलविडम्बि विलम्बि चक्रम् । दोष्ण्यत्र यावदमरीकबरीकृतान्ते, तावत् स पकणचरः शबरस्तपस्वी ॥ २२॥ वैनतेयः-प्रथमेऽपि दर्शने वनेचरो विभीपणाय लङ्काधिराज्यं प्रतिज्ञातवान् । रावणः- ( सावहेलम् ) किमिदमसाम्प्रतम् ? । न नाम वनेचरो बिभीषणाय लङ्काधिराज्यं दातुं प्रभविष्णुः। (नेपथ्ये) धृत्वा करे दशमुखं सविमानराज, ___ क्रीडाशकुन्तमिव पञ्जर भाजमाजी । बभ्राम यो जलधिकूलवनस्थलीषु, तस्याहमेष तनयो ननु चन्द्रराशिः ॥ २३ ॥ रावणः- (सरोषम् ) अरे ! क एप दशकन्धरं मर्मणि स्पृशति ? । (प्रविश्य ) प्रतीहारः- देव ! वनेचरप्रेषितो वालितनयः सन्देशहरो द्वारि वर्तते । १) प्रीतीर्या वचसा उ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy