SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्ररिरचित रावणः - अरे वनेचर ! यदि जीवितमभिलपसि तदानीमनुकूलब जानकी लङ्कापतौ। लक्ष्मणः-(प्रणम्य ) आर्ये ! प्रयच्छ मे प्राणभिक्षाम् । अनुतिष्ट यदादिशति लङ्केश्वरः । सीता--(वामा क्षिस्फुरणमभिनीय म्वगतम् ) ने संभवादि कुंभयन्नेण रहणं पराभवो । एदं पि असंभावणिजं जं लक्खणो जीविदमेत्तनिमित्तं जाणई अणायारे पयट्टावेइ । ता नूणं रक्खसपवंचो एस । भोदु दाव । ( प्रकाशम् ) न तुमं लक्षणो जं जीविदमेतनिमित्तं जाणई अणायारे पयट्टावेसि । अहं पि न जाणई जइ लक्षणवयणेण रक्खसं अहिलसामि । रावणः- (स्वगतम् ) कथमद्यापि वनेचरानुरागग्राहं न शिथिलयति ? । भवतु । (प्रकाशम् ) अरे कुन्द ! मुञ्च मुञ्च एनं वराकं वनौकसम । ( पुनः पिङ्गलकं प्रति) शबरमप्येतं कारायां क्षिप । ( पुनरपवार्य) त्रिजटे! बनेचरविनाशशोकेन कमप्यमङ्गलमादधाना जानकी प्रयत्नतो रक्षणीया । वयमपि प्रपश्चान्तरं किमपि रचयितुं प्रयतामहे ! ( इति निष्क्रान्ताः सर्वे ।। ॥ चतुर्थोऽङ्कः ॥ - - १, न सम्भवति कुम्भकर्णेन रमणां पराभवः । धनदापि अयम्भावनीयं यद् लक्ष्मणः जीवितमात्र निमित्तं जानकी अनाचारे प्रवर्तयति । तद नून राक्षसप्रपञ्च यः । भवन तावत । नवं लक्ष्मणः, यद जीक्तिमानिमित्तं जानकी अनाचारे प्रवर्लयसि। अहमपिम जानकी यदि लक्ष्मणवचनेन राक्षसं अभिलपामि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy