SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ | रघुविलासनाटकम् - द्वितीयोऽङ्कः । २१ विनाऽहमपि विपद्ये । भवतु । यावत् कोऽपि समागच्छति तावद् व्रजामि लङ्काम् । ( इति परिक्रामति । ) ( नेपथ्ये ) रे रे रात्रिश्वर ! घर मनाक् पुष्पकं, कं शरण्यं हृत्वा सीतां रचयसि ? पुरो नन्वयं ते जटायुः । शातप्रान्तैः खरकररुहैर्वज्रदण्डव्रणाद्री, गुच्छच्छेदं तव दशमुखीमेष सद्यश्छिनद्मि ॥ २८ ॥ रावणः - कथमयं जटायुर्मामा क्षिपति ? | ( पुनः सरोषम् ) कष्टम्, सत्यमेव चचुनख- पक्षप्रहारैरभिहन्ति । भवतु | चन्द्रहासेन व्यापाद्य गच्छामि । ( इति निष्क्रान्तः । ) ॥ द्वितीयोऽङ्कः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy