SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ रघुविलासनाटकम् - प्रथमोऽङ्कः । प्रतीहारः - यदादिशति देवः । ( इत्यभिधाय निष्क्रान्तः । ) ( नेपथ्ये ) रजनीचरेण तमसा तप्तारामस्य देवरिपुजयिनः । हियते विलापतुमुला विधुवदनाऽऽशावधूरधुना ॥ २२ ॥ सूत्रधारः- ( सभयमात्मगतम् ) कथमयं मागधः सन्ध्यावर्णनव्याजेन मच्छितायाः निष्प्रत्याशायाः रामप्रियायाः निशाचरेणापहारं सूचयति ? । भवतु तावत् । (प्रकाशम ) देव ! सन्ध्याविधिसमयो वर्त्तते । राजा-देव्यौ ! प्रतिव्रजत यूयम् । पश्यत पुत्रयोः प्रवसतोर्मुखकमलम् । अमात्य ! भरतराज्यसामग्रीकरणाय व्रज । वयमपि सन्ध्याविधिमाधातुं व्रजामः । ( इति सर्वे निष्क्रान्ताः ।) ॥ प्रथमोऽङ्कः ॥ रपु. ना. २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy