Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
Catalog link: https://jainqq.org/explore/521035/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः 35 शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । / कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात सुचिरम । / वि.सं. 2072 | सङ्कलनम् : उत्तरायणम् कातित्रयो Page #2 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः 35 शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥ वि.सं. 2072 उत्तरायणम् सङ्कलनम् कीर्तित्रयी Page #3 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः 35 (षाण्मासिकम् अयनपत्रम्) सङ्कलनम् : कीर्तित्रयी ॥ प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात । / वि.सं. 2072, I.saM. 2016 मूल्यम् : ऋस् 100/अस्मिन् जालपुटेऽपि उपलभ्यते - i-सङ्केतः : s.samrat2005@gmail.com प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर 12, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाष : 079-26622465, 09408637714 सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः" Clo. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष : 079-26574981, (M) 9979852135 * आर्थिकं सौजन्यम् नन्दनवनकल्पतरोः पञ्चत्रिंश्याः शाखायाः प्रकाशने शासनसम्राट्समुदायवर्तिन्याः सा. श्रीसूर्यकलाश्रियः प्रेरणया श्राविकावर्गेणाऽऽर्थिकः सहयोगः कृतोऽस्ति । तदर्थं बहुशो धन्यवादाः ॥ मुद्रणम् : किरीट ग्राफिक्स 416, वृंदावन शोपिंग सेन्टर, पानकोर नाका, अमदावाद-380001 दूरभाष : 079-25330095 Page #4 -------------------------------------------------------------------------- ________________ सद्भाव - प्रतिभावः सम्पूज्या: आचार्यचरणाः पूज्या च कीर्तित्रयी, सादरं प्रणतयः । भद्रा समीचीना चिन्ता छात्राणां विषये कृता । धर्माधारत्वमप्यत्र चिन्त्यं सच्छात्रहइतुकम् ॥ ईश्वरेण वरदानतः क्षुधा दत्ता । [Appetite is blessing from the Lord] क्षुधां विना वयं भोजनम् । क्षुधया विना भुक्तं, विकारमेव जनयति । एवमेव, विना जिज्ञासां, दत्तं ज्ञानमपि निरर्थकं, विकारकरं च भवति । छात्राणां जिज्ञासा जागृता स्यादित्यर्थं प्रयतितव्यम् । एवं कृते, छात्रः स्वयमेव प्रवृत्तो भविष्यति विशेषं ज्ञातुम् । शालामहाशालासु, गृहेऽपि, ज्ञानवृद्धैः, स्वकीयेन विवेकेन प्रेरयितव्यश्छात्रः । तस्य रुच्यनुसारं स प्रोत्साहियतव्यश्च । मातृवद् व्यवहर्तव्यं तत्र । बलप्रयोगः [Compulsion] नैव कार्यम् । जाते बलप्रयोगे, जायते अरुचिः प्रिये विषयेऽपि ॥ अपरं च, धर्मस्याऽऽधारः छात्राणां कृते सर्वत्राऽपि भवेदिति प्राथम्यम् । धर्मकेन्द्राच्च्युतः कोऽपि इतस्ततः प्रधावति । अशक्या स्वस्थता तस्य, सिद्धिश्शंकास्पदा भवेत् ॥ धर्मार्थकाममोक्षाणां विषये, शास्त्रकारैः धर्म एव प्रथमं स्मृतः । धर्मानुरूपा धनप्राप्तिः धर्मानुरूप: कामः, ततश्च मोक्षं प्रति गतिः, इति स्वाभाविकी प्रक्रिया, अधुना, परं त्यक्तेति प्रतिभाति समाजे । येन केन प्रकारेण, अधर्मेण, वञ्चनादिकं कृत्वाऽपि, धनोपार्जनं कामसेवनं च क्रियते । दुर्भाग्येन, प्रचारमाध्यमैः ब्रह्मचर्यादीनां मर्यादालोपः शिक्ष्यते । 'मरणं बिन्दुपातेन जीवनं बिन्दुधारणाद्' इति मूलभूता धर्माधृता अवधारणा लुप्ता भवति । विकारविलासौ अनुमोद्यते । छात्रस्य स्वकीयं वीर्य (तेजः) एव अपचीयते, विनाशमेति । का कथा तत्र 'तेजस्विनावधीतमस्तु' इति भावनायाः ? / प्रवृद्धैः आचार्यवयः, स्व-सम्प्रदायरतेषु परिवारेषु एतदर्थं बीजानि उप्यन्ते चेत्, तर्हि, धर्माधारण, रुच्यनुसारं शिक्षणं, राष्ट्रोत्कर्षार्थं सर्वहितार्थं च भवेदिति सादरं विनिवेद्यते ॥ अस्तु श्रीः ॥ - डो. वासुदेवः वि. पाठकः 'वागर्थ' अहमदाबाद-15 * * * Page #5 -------------------------------------------------------------------------- ________________ महात्मन्, नन्दनवनकल्पतरोः चतुस्त्रिंशी शाखा पठिता । तस्याः वाचनेन अत्यन्तं मुदितोऽस्मि । प्रास्ताविकें विदेशीयमहाविद्यालयेषु वर्तमानस्य, सामूहिकरूपेण छात्राणां गुणनिर्णयस्य स्थाने व्यक्तिगतरूपेण मूल्यनिर्णयनम् अधिकृत्य यदुक्तं तत्तु चिन्तनीय एव विषयः । पद्यरचनासु दृश्यमाना विविधाः शैलीविशेषा अत्यन्तं मनोज्ञाः । गद्यविभागे तु कलानाथशास्त्रिणः 'नामकरणेऽपि नो विदेशदासता' इति लेख: चिन्तोद्दीपक आसीत् । रूपनारायणपाण्डेयस्य शब्दप्रभेदसमीक्षा च विज्ञानप्रदाऽऽआसीत् । त्रयश्चत्वारिंशतमे पृष्ठे षष्ठखण्डिकायाः प्रथमवाक्ये 'अष्टादशमे भवे' इति प्रयोगो दृष्टः । अष्टादशे भवे इति चेत् वरमभविष्यत् । - इति भवदीयः विनीतवैधेयः एम. e. रवीन्द्रन् पालक्काडु - 678012 * * * Page #6 -------------------------------------------------------------------------- ________________ प्रास्ताविकम्..... पूर्वतनशाखायां जर्मनी-प्रभृतिदेशेषु शिक्षणं विश्वविद्यालयाश्च कीदृशा भवन्ति तच्चिन्तितमासीत् । अद्याऽस्मद्विश्वविद्यालयानां का स्थितिरिति चिन्तनीयमस्ति । I. 2003 तमवर्षादारभ्य जागतिकस्तरे विश्वविद्यालयानां सर्वाङ्गीणोपलब्धीर्लक्ष्यीकृत्य तेषामग्रताक्रमगणना प्रारब्धाऽस्ति । अग्रताक्रमगणनं कुर्वतीषु नवसु संस्थासु Times higher educationen, Quacquareli Symonds-heen Academic ranking / Shanghai ranking - ceti तिस्रः संस्थाः सर्वत्राऽपि विशेषतया स्वीकृताः सन्ति । एताभिश्च संस्थाभिर्विश्वविद्यालयानां कृतेऽग्रताक्रमदानार्थं केचन विशिष्टा मानदण्डा निश्चिताः सन्ति । तेषु प्रमुखा मानदण्डा एते - 1. पूर्णतयाऽध्ययनाध्यापनपर्यावरणं मौलिक्यः सर्वा सुविधाश्च । 2. विश्वविद्यालये जायमानानि युगप्रभावकानि गुणात्मकानि च संशोधनानि तत्फलत्वेन च विश्वविद्यालयस्य प्रसिद्धिर्धनलाभश्च । 3. तदीयाध्यापकानां कियन्ति वा संशोधनपत्राणि विश्वविश्रुतसामयिकेषु णतुरे-LifeprabhRtipatrikAsu च प्रकाशितानि ? तेषां च सहलेखकत्वेन कश्चन विदेशीयविश्वविद्यालयसत्कः प्रतिष्ठितो विद्वान् अस्ति न वा ? - इत्यादि चिन्त्यते । सहैव विश्वविद्यालयेन विगतेषु पञ्चसु वर्षेषु प्रतिवर्ष न्यूनातिन्यूनं यदि द्विशतं संशोधनपत्राणि न प्रकाशितानि तदा स क्रमगणनायां न परिगृह्यते । ___4. एतानि च संशोधनपत्राणि (Research papers) तेषु प्रतिष्ठितेषु सामयिकेषु प्रकाशितानि स्युर्यानि सामयिकानि Science Citation Index / Social Science Citation Index - द्वारा मान्यानि स्युः । 5. विश्वविद्यालयाना-मुद्योगालयानां च मध्ये सम्यक् सम्बन्धाः स्युः । विश्वविद्यालया उद्योगगृहेभ्यो मार्गदर्शनं कुर्युः, ततश्च धनस्याऽऽयोऽपि भवेत् । 6. विश्वविद्यालयस्य जागतिकस्तरे कीदृशी प्रसिद्धिः ? - 7. तत्र विश्वप्रसिद्धा प्रतिभासम्पन्नाश्चाऽध्यापकाः सन्ति वा ? विदेशीयाश्च विद्यार्थिनो ज्ञानर्जनार्थमागच्छन्ति वा ? 8. अध्यापकैविद्यार्थिभिर्वा नोबेल-प्रमुखानि प्रतिष्ठितानि पारितोषिकाणि प्राप्तानि वा ? 9. विद्यार्थिनामध्यापकानां च गुणोत्तरः कियान् ? 5 Page #7 -------------------------------------------------------------------------- ________________ 10. वृत्ति व्यवसायं वा प्राप्तुं विश्वविद्यालयस्य स्नातकादीनां कियती योग्यता ? मूल्यं च कियत् ? देशाद् बहिश्च वृत्त्यर्जने कियद् वा साफल्यम् ? 11. नूतन ज्ञानप्रसारे, नूतनविचारप्रसारे च विश्वविद्यालयस्य प्रदानं किम् ? कियत् च ? 12. स्नातकपदादारभ्य विद्यावाचस्पतिपदं (Ph.D.) यावत् प्राप्तानां विद्यार्थिनां सङ्ख्या । अथैतेषां मानदण्डानामपेक्षया यदा वयं भारतीयविश्वविद्यालयानां मूल्याङ्कनं कुर्याम तदाऽऽपातत एव प्रतीयते यदस्माकं विश्वविद्यालयाः सर्वथा एता अपेक्षा न पूरयन्ति । वयं कियता प्रमाणेनाऽत्र निष्फलाः स्म इति ज्ञातुं Times Higher Education संस्थायाः 2014-2015तमवर्षस्य सर्वेक्षणं विलोकनीयम् । तदनुसारं हि विश्वविद्यालयानां प्रथमे शतचतुष्टये भारतस्य Indian Institute of Science - ityasya 279तमं स्थानं, पञ्जाबविश्वविद्यालयस्य 281तमं स्थानं, IIT - मुम्बई - इत्यस्य 362तमं स्थानं, रूडकीविश्वविद्यालयस्य च 363तमं स्थान प्राप्तमस्ति । ध्यानार्हं त्वत्रैतत् यत् ताइवान-सदृशस्याऽतिलघुदेशस्य विश्वविद्यालयो जागतिकविश्वविद्यालयानां प्रथमेषु दशसु क्रमाङ्केष्वन्तर्भवति । अस्याः परिस्थितेर्बहूनि कारणानि सन्ति । तेषां चर्चा नाऽत्र प्रस्तुता । किन्तु एतत्तु वक्तव्यमेव यद् प्रचुरधनव्ययेनाऽपि यच्छिक्षणं प्राप्तव्यं, या गुणवत्ता वर्धनीया यश्च स्तरोऽपेक्षितस्तत् सर्वं सर्वथा न भवति । विदेशीयविश्वविद्यालयेष्वपि धनव्ययस्तु भवत्येव, किन्तु तत्र पूर्णा कार्यनिष्ठा, शिक्षणं प्रति हार्दिकी श्रद्धा समर्पितता च भवति । फलतश्च सर्वदोत्तमः परिणामः सर्वासु च विद्यास्वपेक्षितं साफल्यं प्राप्यते । अस्माकं देशे तु प्रायशः 80-85 प्रतिशतं शिक्षणकाराणां धनार्जन एव रुचिः, सहैव शिक्षणं प्रति निष्ठाभावः समर्पणशून्यता श्रद्धाराहित्यं च । (कृपयाऽन्यथा न ग्रहीतव्यं, वस्तुस्थितिस्त्वेतादृश्येव । ) एवं स्थिते कथमस्मद्देशे शिक्षणक्षेत्रे गुणवत्ता वर्धेत ? उत्तमः स्तरश्च प्राप्येत ? यत् किमपि सुन्दरं वैशिष्ट्ययुतं च दृश्यते तत् केवलं 15-20 प्रतिशतं सन्निष्ठं शिक्षणकाराणामेव परिश्रमस्य फलम् । अस्या दुरवस्थाया निवारणं न सुकरम् । एतन्मूलानि ह्यतीवाऽगाधानि । तान्युच्छेत्तुं प्रथम गभीरं चिन्तनं ततः कठोरः परिश्रमश्चाऽऽवश्यकः । तदाऽस्य देशस्य पूर्णो विकासो भविता । तद्दिशि पदमप्यग्रेसरीभवेम इत्याशास्महे । / कीर्तित्रयी मृगशिरःशुक्ला प्रतिपत्, 2072 शेरिसातीर्थम् * * * Page #8 -------------------------------------------------------------------------- ________________ अनुक्रमः कृतिः पृष्ठम् कर्ता A. विजयहेमचन्द्रसूरिः स्व. A. विजयधर्मधुरन्धरसूरिः स्व. A.vijayalabdhisUrIzvarAH श्रीश्रमणस्तुतिषोडशिका श्रीगौतमस्वामिचरितम् न्यायाभ्मोनिधिश्रीमद्विजयानन्दसूरिवर्यगुणस्तुत्यष्टकम् आर्तिदशकम् धिक् तादृक्षं जीवनम् प्रा. अभिराजराजेन्द्र मिश्रः प्रा. अभिराजराजेन्द्र मिश्रः डओं. वासुदेव वि. पाठकः पण्डितश्रीशशिनाथ शर्मा अन्तरालापाः निक्षेपविचारः कथां कः कथयेत् ? एक ईदृशो ग्रामो यत्र जनाः संस्कृतं वदन्ति । एच्. वि. नागराजराव् आचार्य रामकिशोर मिश्रः मुनिधर्मकीर्तिविजयः पत्रम् काव्यानुवादः बिन्दुः मुनिकल्याणकीर्तिविजयः अनुवादः किमेष मनुष्यः ? मर्म गभीरम् स्वागतं नूतनसंस्कृतपत्रिकायाः मुनिधर्मकीर्तिविजयः मुनिकल्याणकीर्तिविजयः Page #9 -------------------------------------------------------------------------- ________________ अनुक्रमः कृतिः कर्ता पृष्ठम् कथा 37 76 77 78 श्रीजिनदासश्रेष्ठिकथा अहङ्कार बुद्धेश्चातुर्यम् विरलानि संस्कारमूल्यानि गुरोर्वचनम् मोहरहितस्सत्पुरुषः परोपरकारः अस्ति-नास्ति A. विजयहेमचन्द्रसूरिः मुनिधर्मकीर्तिविजयः मुनिधर्मकीर्तिविजयः मुनिअक्षयरत्नविजयः सा. धृतियशाश्रीः सा. संवेगरसाश्रीः सा. संवेगरसाश्रीः सा. निसर्गप्रज्ञाश्रीः कीर्तित्रयी मर्म नर्म प्राकृतविभागः ___ चउवीसजिणिदथोत्तं पं. अमृत पटेलः * 88 कथा पाइयविन्नाणकहा A. विजयकस्तूरसूरिः Page #10 -------------------------------------------------------------------------- ________________ . || श्रीश्रमणस्तुतिषोडशिका ॥ - A. विजयहेमचन्द्रसूरिः [वसन्ततिलकावृत्तम् ] गीर्वाणकोटिमहितक्रमणा जयन्तु, वप्रे मणीकनकरूप्यमये विशाले । संराजिनः प्रवरधर्ममुपादिशंस्ते, तीर्थेश्वराः श्रमणसङ्घप्रवर्तका ये ॥ 1 ॥ श्रीतीर्थराजपदपङ्कजसेवनेन, सद्बीजबुद्धिकलितास्त्रिपदीमवाप्य । विश्वप्रबोधकुशला व्यधिकां दशाङ्गी जग्रन्थुरुत्तमगुणा गणिनो विभान्तु ॥2॥ माली दुमाद् बुधवरः कुसुमानि चित्राण्यादाय गुम्फति यथा वरपुष्पमालाम् । प्राप्याऽवृभत् प्रवचनं जिनतोऽभिरामं, वर्ध्या तथा गणधरः शुचिशास्त्रमालाम् । / 3 / / श्रीमन्मुनिप्रभवमुख्यतमाः प्रपूज्याः, सज्ज्ञानिनो जगति पूर्वविदो जयन्तु । वैरागमाब्धिमतिसूक्ष्मधिया विगाह्य, लोकाय तत्त्वममृतं परमं वितीर्णम् ॥4॥ श्रीआर्यरक्षितगुरुप्रमुखा जयन्तु, सिद्धादिसेनमुनयो महिमाभिरामाः । तिग्मांशुवत् प्रसृमरं भुवि यैर्निरस्तमज्ञानसन्तमसमाशु जिनेन्द्रवाग्भिः ॥ 5 ॥ Page #11 -------------------------------------------------------------------------- ________________ शास्त्र कुशाग्रमतयः श्रमणावतंसाः, देवर्द्धिपूज्यजिनभद्रगणिप्रधानाः । संरक्षिता श्रुतचितिः खलु लुप्यमाना, यैस्ते जयन्तु कृतिनो बहुपुण्यभाजः ॥ 6 ॥ प्राचोत्तमः श्रुतयशा हरिभद्रसूरिर्वेदाब्धिसिन्धुविधुना प्रमितान् (1444) महार्थान् । ग्रन्थान् विधाय यदरीनतनोदधस्ताद् विस्मर्यतेऽबुधजनैरपि तन्न जातु ॥7॥ टीका व्यधामभयदेवमनीषिवर्यो, गिर्यन्तसूरिमलयश्च महार्थभावाः । आलम्ब्य या बुधवराः प्रकटस्वरूपाः, शास्त्राणि सम्प्रति विना स्खलनां पठन्ति ॥ 8 ॥ यत्कीतियोषिदमला भुवने चरन्ती, मोदाय नो सहृदयस्य हि कस्य जाता । श्रीहेमचन्द्र-गुरुहीर-यशोमुनीन्द्रा, राजन्तु ते विविधशास्त्रविधानदक्षाः ॥ 9 ॥ जिग्ये कलङ्कमलिनां सितभानुकीर्ति, यः स्वीयनिर्मलयशःपटलेन शश्वत् । नित्यं जनोपकरणाभिरतो मुनीनां, श्लाघ्यः कथन्न महनीयपदः समूहः ॥ 10 ॥ सबाह्मणेऽपि विदिताचरणाय तस्मै, ध्यानप्रलीनमनसे सुसमाधिभाजे । एकान्ततो हितकराय तपोरताय, नित्यं नमः समुदयाय महामुनीनाम् ॥11॥ तिग्मधुतिर्न स निवारयितुं शशाक, लोकप्रकाशकसहसकरैस्तमो यत् । तज्ज्ञानदिव्यविभया सकलं निरस्तं, यैस्ते महावतधराः श्रमणा जयन्तु ॥12 ॥ Page #12 -------------------------------------------------------------------------- ________________ श्रामण्यमिष्टजनकं प्रतिरुद्धपापं, लोकोत्तरं शिवमवाप्नुमना यतेत । यत्नं विना भववने निबिडे च देही, बम्धम्यतेऽनवरतं समुपैति दुःखम् ॥13॥ सन्तोषिणोऽनुपमसौख्यमुपेयिवांसो, नया मृदुत्वकलिताः सरलाः पवित्राः । सत्यवता भवभयानि विनोदयन्तो, राजन्तु भूमिवलयेषु तपस्विनस्ते ॥14॥ सदर्शनोदयकरो बुधनन्दनोऽपि, विज्ञानपद्मसविताऽमृतवाग्विलासः । लावण्य-धाम-विजितेन्दुरविं न नीति, कस्तूररम्यवचसं गुरुनेमिसूरिम् ॥15॥ पुण्यं स्तवं शिवकरं श्रमणोत्तमानां, shriinemisuurivijyaamRtdevshissyH| पन्न्यासमेरुविजयाप्तनिदेशदक्षो, मुम्बापुरे रचितवान्मुनिहेमचन्द्रः ॥16॥ * * * Page #13 -------------------------------------------------------------------------- ________________ // श्रीगौतमस्वामिचरित्रम् । / - स्व. A. विजयधर्मधुरन्धसूरिः [भुजङ्गप्रयातवृत्तम् ] यदीयं पवित्रं चरित्रं सुचित्रं, लवित्रं महाविघ्न-वल्ली-विताने । समस्त-प्रशस्त-प्रभाव-प्रभूतं, नमो गौतमस्वामिने मङ्गलाय ॥1॥ जनिर्यस्य जाता वसोर्विप्रगेहे, पृथिव्या जनन्या अनन्यात्मदेहे । प्रसन्नं कृतं नाम यस्येन्द्रभूति __ नमो गौतमस्वामिने मुडलाय ॥2॥ पठित्वाऽखिलं वेदवेदाङ्गशास्त्र, प्रचण्डं क्रियाकाण्डमभ्यस्य सर्वम् । महाकर्म-काण्डीति यः ख्यातिमाप्तो. नमो गौतमस्वामिने मङ्गलाय । / 3 / / विना त्वां न कश्चित् परो विश्ववेत्ता, न वादी न वक्ता न शास्ता प्रमाता । अभूधस्य मानं तथातथ्यमुच्चै नमो गौतमस्वामिने मङ्गलाय ॥ 4 ॥ त्रिलोक्यां समस्यां समस्तार्थवेदी प्रमत्त-प्रवादीभसन्मान-भेदी । अनन्योऽहमेवेति मत्तोऽभवद्यो, नमो गौतमस्वामिने मङ्गलाय ॥ 5 ॥ समेता नभः-शून्य-बाणप्रमाणा (500) विशिष्टार्थमाज्ञातुमाचार्यकल्पाः । यदीयान्तिकं शिष्य-भावं गृहीत्वा, नमो गौतमस्वामिने मङ्गलाय ॥6॥ Page #14 -------------------------------------------------------------------------- ________________ प्रगायं प्रगायं प्रभूतं यदीयं, यशो नीयते विश्वविश्वे विनेयैः । यशस्वी वचस्वीति मत्तोऽभवद्यो, नमो गौतमस्वामिने मङ्गलाय ॥ 7 ॥ श्रुतिस्थैर्विरुद्धैर्गभीरैर्वचोभि र्मनः शङ्कितं यस्य जीवस्य सत्त्वे । सशङ्कोऽपि निश्शङ्खवद्वर्तते यो नमो गौतमस्वामिने मङ्गलाय ॥ 8 ॥ अपापाभिधायां नगर्यां समेताः, समे यज्ञमाकर्तुमाज्ञां दधानाः । यदीयां विदेशात् स्वदेशाच्च लोका, नमो गौतमस्वामिने मङ्गलाय ॥9॥ यदा वेदसूक्तैर्विधिं यज्ञसत्कं प्रसन्नेन चित्तेन कुर्वन् स्थितो यः । तदा तस्य शब्देन सर्वे ररज्जु नमो गौतमस्वामिने मङ्गलाय ॥10॥ इतः श्रीमहावीरनामा जिनेशः समालोकितालोकलोको यदीयात् । सुभाग्यादपापां पुरीमाश्रितो वै, नमो गौतमस्वामिने मङ्गलाय ॥ 11 ॥ प्रभोरागतिं सज्जनेभ्यो विवेद्या 'खिलानुत्तमान् सद्गुणानाकलय्यः । परं तन्न सेहे मदोन्मादमत्तो नमो गौतमस्वामिने मङ्गलाय ॥12॥ प्रभोः सेवनायै समेताः समेषां सुराणां समूहा समुत्साहयुक्ताः । तदाऽऽयान्ति ते स्वान्तिकं योऽनुमेने नमो गौतमस्वामिने मङ्गलाय ॥13॥ 5 Page #15 -------------------------------------------------------------------------- ________________ यदा नागताः स्वस्य पार्वे सुरास्ते, तदा खिन्नचेता विकल्पांश्चकार । महाधूर्तधूर्तोऽयमित्थं य ऊहे, नमो गौतमस्वामिने मङ्गलाय ॥14॥ अमुष्मिन् जने जीवतीह प्रवादी, ह्ययं कोऽस्ति सर्वज्ञमानी विवादी । इतीत्थं मनो यस्य सज्जातमुग्रं, नमो गौतमस्वामिने मङ्गलाय ॥15॥ क्षणं नो सहे गर्वमस्याऽहमित्थं, विचार्याऽचलत् सर्वशिष्यैर्वृतो यः । निजैर्बन्धुभिर्वार्यमाणोऽपि शीघं, नमो गौतमस्वामिने मृङ्गलाय ॥16॥ क्रमेणाऽऽगतो जीवजातानुकूलः, प्रभो रम्यसन्देशनास्थानमूले । समीक्ष्यैव दूराद् गतो विस्मयं यो, नमो गौतमस्वामिने मङ्गलाय ॥17॥ यशोरक्षणार्थं करिष्येऽधुना किं, ___ यदीहाऽऽगतो नाऽभविष्यं तदा किम् । मनो यस्य सन्देहदोलाधिरूढं, नमो गौतमस्वामिने मुडलाय ॥ 18 ॥ यदि स्याज्जयोऽत्राऽपि मे भाग्यतस्तत्, समग्रेऽत्र विश्वेऽद्वितीयो भवेयम् । विचार्येत्थमग्रे गतः सालमध्ये, नमो गौतमस्वामिने मृङ्गलाय ॥19॥ तदा स्वर्णसोपान-पङ्क्ति -स्थितो यो, महावीर-वीरेण धीरेण प्रेम्णा । संभाषितो नामगोत्रेण पूर्व, नमो गौतमस्वामिने मङ्गलाय ॥ 20 ॥ Page #16 -------------------------------------------------------------------------- ________________ इदं नाऽद्भुतं नाम जानाति मेऽयं यतो विश्वविख्यातमाख्यं मदीयम् । हृदीत्थं महामानतो यो मुमोद, नमो गौतमस्वामिने मङ्गलाय ॥ 21 ॥ परं संशयं मे वदेद् गुप्तगुप्तं __हृदिस्थं तदाऽर्हन्नयं निर्विवादम् । स्थितो यः करोति प्रभूतान् विकल्पान्, नमो गौतमस्वामिने मुडलाय ॥22 / / तदोक्तं जिनेशेन भो ! इन्द्रभूते ! कथं जीवसत्वेऽस्ति ते संशयोऽयम् । तदाऽनमभूतोऽपि नमोऽभवद्यो, नमो गौतमस्वामिने मङ्गलाय ॥23 ॥ गभीरेण घोषेण वेदोक्तसूक्तै जिनेशेन संस्फेटितः संशयोऽस्य । बभूवाऽऽधशिष्यः प्रभोर्यस्तदाऽरं, नमो गौतमस्वामिने मङ्गलाय ॥ 24 ॥ नभोबाणसङ्ख्ये (50) वयोवत्सरे श्री __ महावीरतीर्थेश्वराग्रे गृहीत्वा । विशुद्धो महासंयमो येन चीर्णो, _ नमो गौतमस्वामिने मङ्गलाय ॥ 25 ॥ यदीया नु सर्वे क्रमेणाऽऽगतास्ते ऽनुजाधाः श्रुतौ संशयं सन्दधानाः । प्रभोर्वाक्यतो दीक्षिता यत्प्रभावा __ नमो गौतमस्वामिने मङ्गलाय ॥26॥ दशैकोत्तरास्ते गणाधीश्वरत्वं, प्रभोर्वीरवीरस्य तीर्थे समापुः । तदा योऽग्रिमोऽभूद् गणानामधीशो, नमो गौतमस्वामिने मङ्गलाय ॥ 27 ॥ Page #17 -------------------------------------------------------------------------- ________________ त्रिपद्या जिनेन्द्रेण सन्दिष्टयाऽऽशु, कृता द्वादशाङ्गी महानङ्गसङ्गी । श्रुतज्ञानपूर्णप्रसिद्धेन येन, नमो गौतमस्वामिने मङ्गलाय ॥28॥ जिनेशान्तिके प्राञ्जलान्तःप्रवृत्त्या, श्रुतज्ञानपूर्णोऽपि प्रश्नानकार्षीत् । जमज्जीवबोधार्थमव्यग्रचेता नमो गौतमस्वामिने मङ्गलाय ॥29॥ विधाने क्रियाणां जिनैर्देशितानां, प्रमादं प्रमुच्याऽभवत्तत्परो यः । तपः षष्ठभक्तं सदैव व्यधत्त, नमो गौतमस्वामिने मङ्गलाय ॥ 30 ॥ अनेके प्रबुद्धा यदीयोपदेशाद् गृहीत्वा महासंयमं पूर्णप्रीत्या प्रपाल्याऽऽशु कैवल्यमाप्ता यदग्रे नमो गौतमस्वामिने मङ्गलाय ॥31॥ स्वपार्श्वे यदासीन्न तद् येन परस्मै परं परामं केवलं तत् । समुद्भूतमत्यद्भुतं यस्य विश्वे नमो गौतमस्वामिने मङ्गलाय ॥32॥ स्वशक्त्याऽऽशु गत्वा शुभाष्टापदं यो जिनान् वन्दते तद्भवे स प्रयाता । शिवं संश्रुतं येन वीराज्जिनेशाद् नमो गौतमस्वामिने मङ्गलाय ॥ 33 ॥ सुवर्ण चतुर्द्वारचैत्यं सुचारु, सदा शोभते यत्र चक्रीशकृत्यम् । तदोपत्यकायां समेतस्त्वरा यो, नमो गौतमस्वामिने मङ्गलाय ॥34॥ (अपूर्णम्) * * * 8 Page #18 -------------------------------------------------------------------------- ________________ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिवर्यगुणस्तुत्यष्टकम् - स्व. A. विजयलब्धिसूरीश्वराः ["स्रग्धरावृत्तम्"] संसारापारवा. भविकभवभृतां मज्जतां यानपात्रं, यः प्राणिप्रार्जितानां भवभवतमसां कर्मणां सूर्यरूपः रागाद्यैर्मुष्यमाणं चरणघनधनं मोचितं येन नित्यं, श्रीआनन्दावसूरिर्भवतु स भवतां नित्यमानन्दहेतुः । / 1 / / यस्य प्रज्ञानभानोः किरणसमुदयान्नाशवन्तोऽन्धकाराः, पताश्रान्त्यैव जाताः कृतकुगतिमुखा मुक्तिमार्गे प्रसन्नाः । सर्वे प्रज्ञाः प्रणेशुहरय इव हरेर्यस्य संवित्स्वनेन, श्रीआनन्दाहुसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ॥2 / / नष्टो यस्मात् स मोहो भुवि दिवि नरके यस्य राज्यं प्रचण्डं, यस्य क्रोधादयस्ते प्रबलभटगणा घ्नन्ति तद्वैरिणो ये । यस्याऽऽज्ञाऽलोपि तस्मान्नसुरनरवरै राजराजोऽरित योऽत्र, श्रीआनन्दाहुसूरिर्भवतु स भवतां नित्यमानन्दहेतुः । / 3 / / पीत्वा वाणी यदीयां परिभवितसुधां कर्णतो भव्यजीवाः, नैर्मल्यं प्राप्य जग्मुः परमपदपथं वासनावासितान्ताः । यास्यन्त्यग्रेऽपि केचित्तिमिरभरहरान् यस्य ग्रन्थान् पठित्वा, श्रीआनन्दाहुसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ॥4॥ यस्याऽऽस्योल्लासिपझे परिभवितकजे वेष्टिते सद्विरेफैलष्टे वासं विधत्ते धृतकरकमला सर्वदिग्वासयन्ती । देवी श्रीशारदा सा सुजनसुखकरा नित्यमानन्दपूर्णा, श्रीआनन्दाहुसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ॥5॥ यस्मादुद्धारभाजो महदवटभवात् प्राणभाजो बभूवुः, पुंसो. रज्जूपमाद्वै विदलितरिपुता देवदैवैश्च पूज्याः । चेलुर्मुक्त्याख्यमार्गे चरणपदधरा मुक्तिरामाप्तुकामाः, श्रीआनन्दाहुसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ॥6॥ Page #19 -------------------------------------------------------------------------- ________________ यस्याऽऽर्तत्राणकार्यात् सुरनरविभुभिः कीर्तिरुद्गीयतेऽत्र, दीनानां प्रार्थनायाममरतरुसमः पार्श्ववघ्नभाजाम् । धर्मध्यानस्य कर्ता विशदगुणधरो मुक्तिमार्गे निषण्णः, श्रीआनन्दाहुसूरिर्भवतु स भवतां नित्यमानन्दहेतुः । / 7 / / शस्यं यस्याऽऽस्यमासीद्रविरिव विमलं बोधयत् सत्सरोजं, चित्रं तापाद्धि रिक्तं नृदिविजशरणं प्राणिनां पङ्कहारि । सस्यं कल्याणरूपं निजकिरणगणैर्वर्द्धते स्म प्रवेगात्, श्रीआनन्दाहुसूरिर्भवतु स भवतां नित्यमानन्दहेतुः । / 8 / / सूरिश्रीकमलाख्यस्य चरणोपासकेन हि । लब्धिविजयबालेन रचितमिदमष्टकम् । / 9 / / * * * Page #20 -------------------------------------------------------------------------- ________________ आर्तिदशकम् - प्रा. अभिराजराजेन्द्रमिश्रः समुच्छूने नेत्रे सलिलमवशिष्टं न तनुकं गतः स्तम्भं कण्ठः स्तवनमपि गातुं प्रतिहतः । शनैश्चैतन्यम्मे क्षयमिदमुपैति प्रविकलं भवानि ! त्वं करमान्मयि न दयसे ह्यङ्गुहृदया ? ॥1॥ धनुर्मी: छिन्ना किमु तव शराः कुण्ठितमुखा निशातो वा खड्गो जलपवनदोषाद् विकलितः । अशल्यो वा भल्लो महिषवधवक्षोऽम्ब ! विमुखो विपद्घाताज्जातः पदकमलमाध्वीमधुलिहाम् । / 2 / / महामाये ! मग्नो भवविपदगाधार्णवजले प्रकाशं पश्यन्नोऽणुमपि चितिदं ह्यम्बरमणेः । दहन् भूयो भूयो दुरितपुटपाके तव सुतोऽभिराजोऽहं ब्रूहि, त्रिदशमपरं कन्नु वरये ॥ 3 ॥ न वासस्संसारे यदि समुचितो मे गिरिसुते ! भवत्या नीयेऽहं सपदि न कथं किङ्करगृहे । न तत्राऽपेक्षा किं भवनवलभीमार्जनकृतां प्रहेलीविज्ञानां बिरुदकुशलानां चटुभृताम् ॥4॥ धुवं जाने मातः ! प्रथम इह नाऽहं समुदये ऽनुकम्प्यानां, सन्ति प्रथिततरदुःखा मदितरे । परं तेषां मुधविपदवधिदैर्घ्यं न विपुलं स्वपक्षे याचेडहं तव जननि ! तस्मात्प्रपतनम् । / 5 / / न विद्वान्लो वक्ता वचनचतुरो नाऽपि सरलः प्रकृत्या वक्रोऽहं निरतिशयपाप्मा निपतितः । भुनज्मि स्वं दण्डं बहुजनिकृतैनःप्रतिफलं विपाकोऽयं पूर्णो भवति च कदा वेद्मि न शिवे ॥ 6 ॥ 11 Page #21 -------------------------------------------------------------------------- ________________ जनन्येवैका सा विधिहरिमहेशोपकरणी क्षमा सर्वं कर्तुं शतजनिविपाकाञ्छमयितुम् । इति श्रुत्वा मातः ! प्रवरवरवक्त्रेभ्य उदितं शरण्यं त्वां प्राप्तः घृणकृमिबलोऽहं सुगतये ॥ 7 ॥ न चाऽहं कालट्याः शिशुयतिवरश्शम्भुरपरः कवि! मूकोऽहं तव महिमगाताऽधिमदुरम् । तदीयं यत्किञ्चित्तदिव मम पार्श्वे न किमपि प्लवदुर्भाग्यम्मे तदपि तुलनीयं न च परैः ॥ 8 ॥ न लोक्ये नेत्राभ्यां सवदमृतवारामभिषवैन वा हस्तग्राहं जननि ! जय जीवेतिवचनैः । सकृच्चेदुत्थाप्ये परिषदि चुचुत्कारमहितैःन मे सन्तापोऽयं कथमपि समायाति तनुताम् ॥9। प्रधाव वागम्ब ! प्रपतति सुतस्तेऽश्रुविकलोऽप्यनीशो गात्राणां दिशि विदिशि तूर्णं परिलुठन् । प्रयातेऽस्मिन् गास्यत्यहह तव कीर्तिं शुकनिभस्तदन्यो धन्यो को ललितललितां वा कलिकविः ॥ 10 ॥ अम्बोद्धरस्व परिकल्प्य निजावलम्ब मा मां निरम्बमयि मां कुरु नो विलम्बम् । प्राणेऽक्षते जननि ! केवलमाहुयेऽहं यातेऽन्यथा क्व रुदितं रुदितंहरो वा ?? ॥11॥ त्रिवेणी कविना गीतं शिवायाः स्तवनं शुभम् । अम्बयाऽपि श्रुतं प्रीत्या समेषां सौख्यदं भवेत् ॥12 / / * * * Page #22 -------------------------------------------------------------------------- ________________ धिक् तादृक्षं जीवनम् - - प्रा. अभिराजराजेन्द्रमिश्रः भारतजातमन्नमश्नन्ति भारतधरणीजलं पिबन्ति तदपि न येऽत्र हन्त रज्यन्ति धिक्तादृक्षं जीवनम् बूते धिग् धिग् धिगिति मृदङ्गो धिक्तादृक्षं जीवनम् ॥1॥ येषामपर एव निर्माता यः केवलं तदीयस्त्राता यो रक्षको न वाऽप्यपरेषां धिक्तादृक्षं जीवनम् बूते धिग् धिग् धिगिति मृङ्गो धिक्तादृक्षं जीवनम् ॥2॥ ह्यो जाता अपि ये शाश्वतिकाः ये शाश्वतिकारते निर्गतिकाः येषां खड्गबले विश्वासो धिक्तादृक्षं जीवनम् बूते धिग् धिग् धिगिति मृद्को धिक्तादृक्षं जीवनम् ॥ 3 ॥ येषां स्वार्थसाधकं दानम् कृतकं सहृदयतासन्धानम् धर्मान्तरणे महावदानं धिक्तादृक्षं जीवनम् बूते धिग् धिग् धिगिति मृदङ्गो धिक्तादृक्षं जीवनम् ॥4॥ दृष्ट्वा भारतयशोऽपहारम् ये शत्रूणां जयजयकारम् निर्लज्जा घुष्यन्ति सनृत्यं धिक्तादृक्षं जीवनम् बूते धिग् धिग् धिगिति मृदङ्गो धिक्तादृक्षं जीवनम् ॥ 5 ॥ मुष्टिमिता ये परं प्रथन्ते पृथगात्मानं ये मन्यन्ते ये न भविष्यं निजं श्रयन्ते धिक्तादृक्षं जीवनम् बूते धिग् धिग् धिगिति मृद्को धिक्तादृक्षं जीवनम् ॥6॥ Page #23 -------------------------------------------------------------------------- ________________ राज्ये जातौ कुले विभक्ताः ये चुलुकोपमभाषाभक्ताः राष्ट्रियतार्थं नो जानाना धिक्तादृक्षं जीवनम् बूते धिग् धिग् धिगिति मृङ्गो धिक्तादृक्षं जीवनम् ॥7॥ येषां संस्कृतेन सह वैरम् आङ्ग्ली भाषन्ते ये स्वैरम् ते खलु कथं भारतीया धिक्तादृक्षं जीवनम् बूते धिग् धिग् धिगिति मृदङ्गो धिक्तादृक्षं जीवनम् । / 4 / / येषां मनसि वचस्यपि कार्ये साम्यं नहि दृश्यतेऽवधार्ये ते संशयितचरित्रात्याज्या धिक्तादृक्ष जीवनम् बूते धिग् धिग् धिगिति मृदङ्गो धिक्तादृक्षं जीवनम् ॥ 9 ॥ * * * Page #24 -------------------------------------------------------------------------- ________________ अन्तरालापाः , - डो. वासुदेव वि. पाठकः 'वागर्थ' कयाऽतिदूयते चित्तम् ? किं वयं च मनीषिभिः ? | ध्यानं गुरोः कदा कार्यम् ? हिंसया पापम् अन्वहम् ॥ 1 ॥ सिद्धिः कदा भवेत्कार्ये ? का कार्या जीवने मुदा ? | कीदृश्यस्ति दया दिव्या ? निष्ठया प्रगतिर्वरा ॥6॥ जीवनं' जीवनं केषाम् ? कार्य किं किमहिंसया । शस्त्रत्वेन कथं शास्त्रम् ? जीवानां रक्षणं वरम् ॥ 2 ॥ सर्वेषां कीशी माता ? कस्य कार्य नियन्त्रणम् ? | जीवनेऽपेक्षिता काऽस्ति ? मङ्गला मनसो नतिः ॥ 7 ॥ सद्भावै रज्जनं केषाम् ? सद्बुद्ध्या किं च प्राप्यते ? | * सद्गुरोस्सेवया किं च ? सर्वेषां सुखम् उत्तमम् ॥ 3 ॥ शोभैव जीवने केन ? स्नेहबुद्धिश्च कीदृशी ? | भद्राणां सुखदा काऽस्ति ? विवेकेन वरा मतिः ॥ 4 ॥ कृपा कल्याणदा केषाम् ? पावकं किं च सर्वदा ? | किं करोति मुदा माता ? पूज्यानां पूजनं हितम् ॥ 4 ॥ कुत्र चञ्चलता न स्यात् ? कृपा मातुश्च कीदृशी ? | का सदैव प्रशस्ता स्यात् ? चित्ते भद्रा मतिश्शुभाः ॥ 9 ॥ किं कर्तव्यं वरैस्सुजैः ? ज्ञानदानं कथं स्मृतम् ? | दानं कार्यं कदाऽस्माभिः ? ज्ञानदानं वरं सदा ॥ 5 ॥ 1. जलम् 2. जीवनार्थं बलम् * * * Page #25 -------------------------------------------------------------------------- ________________ निक्षेपविचारः तार्किकचूडामणि-विद्यावाचस्पति - पण्डित श्रीशशिनाथ झा शर्मा ननु प्रमाणनयपरिच्छेद्यानां तत्त्वानां विशेषतोऽधिगमाय व्याख्याङ्गतया निक्षेपाः समये नामस्थापनाद्रव्यभावभेदेन चत्वारो निर्दिष्टाः, तत्र निक्षिप्यन्ते - स्थाप्यन्ते इति निक्षेपा इति निरुक्तिरपि तत्र तत्राऽऽदृता; एतावतेदन्तावन्निक्षेपत्वमिति विशेषतो नाऽवधारयितुं शक्यते । न च कर्मप्रत्ययान्त- 'निक्षिप्यन्त' इत्यनेन स्थापनाकर्मत्वरूपतया निष्टङ्कितमतो नाऽनवधारणांशलेशोऽपीति वाच्यम् । न हि पर्यायसहस्रोक्तावपि स्वरूपतो घटत्वस्य घटपदप्रवृत्तिनिमित्तस्याऽपरिच्छेदे घटपदादर्थविशेषावगतिः । एवं को निक्षेप: का वा स्थापना इत्येवं जाग्रति संशये निक्षेपकर्मत्वं स्थापनाकर्मत्वमित्यादिपर्यायान्तरघटितवचनसहस्रेणाऽप्यसन्दिग्धासाधारणस्वरूपप्रतिपत्तेरनुदयात् । न च सङ्केतविशेषसम्बन्धेन निक्षेपपदवत्त्वमेव निक्षेपत्वं, शास्त्रकाराणां नामस्थापनाद्रव्यभावेषु निक्षेपपदस्य सङ्केतो विद्यत इति सुघटं निक्षेपत्वस्याऽवधारणमिति वाच्यम् । नामादिषु चतुर्षु प्रवृत्तिनिमित्तस्यैकस्याऽवधारणं विना सङ्केतस्यैव कर्तुमशक्यत्वात् । न च हर्यादिपदवन्नानार्थक एवाऽयं निक्षेपशब्द इति नामत्वादिकं प्रत्येकमस्य प्रवृत्तिनिमित्तमिति तत्तद्रूपावच्छ्त्रेइ निक्षेपपदस्य सङ्केतः कर्तुं शक्यत इति वाच्यम् । व्याख्याङ्गत्वाविशेषे सत्सङ्ख्यादिषु न निक्षेपपदस्य सङ्केतो नामादिषु च सङ्केतः कृत इत्यस्य विनिगमकमन्तरेण नियन्तुमशक्यत्वात् । यथा च घटपटादिपदानामनादिकालतो लोकव्यवहारशास्त्रानुस्यूतानां सङ्केतः प्रतिनियतार्थगोचरोऽनादिकालत एवाऽऽगतो न पर्यनुयोगपात्रं नैवं निक्षेपपदसङ्केतः; तस्याऽऽर्हतसिद्धान्त एव सुदृढनिरूढत्वादतो भवितव्यं केनचिद् विनिगमकेनेति चेत् अत्रोच्यते । यथा वाक्यरचनां प्रति वाक्यार्थज्ञानत्वेन कारणत्वेन 'सन्नेव घट' इति वाक्यं प्रति 'सन्नेव घट' इति दुर्नयरूपवाक्यार्थज्ञानस्य, 'सन् घट' इति वाक्यं प्रति 'सन् घट' इति सुनय (नय) - रूपवाक्यार्थज्ञानस्य, 'स्यात् सन् घट' इति वाक्यं प्रति 'स्यात् सन् घट' इति प्रमाणरूपवाक्यार्थज्ञानस्य च कारणत्वमिति वाक्यविशेषरूपव्याख्यां प्रत्यपि प्रमाणनययोः कारणत्वमेतच्च व्याख्यास्वरूपाप्रविष्टतयैव तन्निष्पादकत्वमिति न व्याख्याङ्गताव्यपदेशमर्हति । विशेष्यविशेषणभावप्रतिपादनमुखेन प्रवर्तमानवाक्यसन्दर्भरूपव्याख्यानस्य यद्विशेष्यस्वरूपाविर्भावकं यच्च विशेषणस्वरूपोपदर्शकं तद् व्याख्यानस्वरूपघटकतया (व्याख्यानविषयिताव्यापकविषयिताकतया) अवयविस्वरूपसन्निविष्टावयववत् अङ्गभावं बिभर्ति । तत्र विशेषणस्वरुपाविर्भावकतया सत्सङ्ख्यादीनामङ्गतया व्याख्यानद्वारता, नामादीनां तु न विशेषणस्वरूपाविर्भावकतया, किन्तु कर्मधारयसमासैकनिविष्टविशेष्यभावापन्नवस्त्वभिधायकपदमात्रव्यवहितपूर्ववर्तितया विशेष्यस्वरूपविशेषविवेचनलक्षणविशेष्यस्वरूपाविर्भावकतया । एवं च कर्मधारयवृत्तिसमभिव्याहाराश्रयविशेष्यभावापन्नवस्त्वभिधायकपदमात्राव्यवहितपूर्ववर्तिवस्तुत्वव्यापकधर्मावच्छिन्नाशक्तविशेष्यवस्तुस्वरूपविशेषाविर्भावनप्रत्यलवचनत्वं निक्षेपत्वमिति सामान्यलक्षणम् । 16 Page #26 -------------------------------------------------------------------------- ________________ इदं च लक्षणं नामस्थापनाद्रव्यभावेषु समनुगतम् । तथा हि - 'नामघट' इत्यादिस्वरूपे निक्षेपे कर्मधारयवृत्तिः; समभिव्याहारो नामघटत्वादिः; तदाश्रयो यत् विशेष्यभावापन्नवस्त्वभिधायकमात्रस्य घटादिपदादेरव्यवहितपूर्ववर्ति तन्नामपदादि, तद्वस्तुत्वव्यापकसत्त्वादिधर्मावच्छिनाशक्तं सत् विशेष्यवस्तुस्वरूपविशेषाविर्भावनप्रत्यलमपि; यतो विशेष्यवस्तु घटादि, तस्य यः स्वरूपविशेषो नामघटादिः, तदाविर्भावनप्रत्यलत्वं घटाद्यव्यवहितपूर्ववर्तिनामपदे समस्ति, तथाभूतं वचनं नामपदं, तत्त्वं नामपदे समस्तीति लक्षणसमन्वयः । एवं स्थापनाद्रव्यभावेष्वपि । 'नामघट' इत्यादौ कर्मधारयसमास एव नामनिक्षेपप्रवृत्तिरिति बोधयितुं कर्मधारयवृत्तिसमभिव्याहाराश्रयेत्युक्तम् । 'मृद्घट' इत्यत्र 'मृत्' पदस्य न निक्षेपत्वमित्यावेदयितुं विशेष्यभावापन्नवस्त्वभिधायकपदमात्रव्यवहितपूर्ववर्तीत्यत्राऽशेषार्थकस्य मात्रपदस्य निवेशः । नहि नाम्न इव 'mRt'padasyA'zeSavizeSyapadAvyavahitapUrvavarttitA; तन्त्वादीनां विशेष्यवाचकपदत्वे तदव्यवहितपूर्ववर्त्तित्वस्य 'mRt'pade'bhAvAt / 'वस्तुत्वव्यापकधर्मावच्छिनाशक्तेऽतिविशेषणात् सद्घटादिघटके सत्पदे न निक्षेपत्वप्रसङ्गः । एवं ज्ञेयघटादावपि । "विशेष्यवस्तुस्वरूपविशेषाविर्भावनप्रत्यलेऽत्यनेन अन्यत्र कर्मधारये यथा विशेष्यवाचकपदाव्यवहितपूर्ववर्त्तिविशेषणपदेन विशेष्यतावच्छेदकधर्मभिन्नप्रकारतावच्छेदकावच्छिनो बोध्यते नैवमत्र, किन्तु विशेषणविशेष्यपदाभ्यां सम्भूयैकविशेष्यतावच्छेदकधर्मावच्छिन्नस्यैवाऽवबोधः । यद्यपि नामनिक्षेपादिर्वचनविशेषोऽज्ञत्वादेव न कस्यचिदर्थस्याऽभ्युपगन्ता प्रतिक्षेप्ता वा, तथापि नामनिक्षेपाभ्युपगन्ता नयोऽपि नामनिक्षेप उच्यते; स वस्तुमात्रस्य नामस्वरूपत्वमभ्युपगच्छति, प्रमाणयति चाऽत्राऽनुमानमिदम् - अर्थो नामस्वरूप: नामप्रतीतो सत्यामेव प्रतीयमानत्वात् नाम्ना सहैव प्रतीयमानत्वाद्वा, नामस्वरूपवत्; यत् यत्प्रतीतौ सत्यामेव प्रतीयते तत् तत्स्वरूपं, यथा मृत्प्रतीतौ सत्यामेव प्रतीयमानो घटो मृत्स्वरूप.एवेति सामान्यव्याप्तिः । न चार्थस्य नामरूपत्वे यदर्थस्य यत्कार्यं तत्तन्नाम्नोऽपि स्यादित्यग्न्यादिशब्दोच्चारणे मुखदाहादिकं स्यादर्थावस्थानदेशे गुमगुमायमानता च स्यात् । रत्नादिशब्दोच्चारणादेव रत्नादिप्राप्तौ न तदर्थं प्रयासान्तरं कोऽप्यातिष्ठेदिति वाच्यम् । यथा हि घटस्य मुद्रूपत्वे घटस्य कार्य जलाहरणादि मृत्कार्यं भवति, न हि तन्मृदो व्यतिरिक्तादेव जातं येन मृत्कार्यं न स्यात्; एवं घटरूपार्थस्य घटनामरूपत्वे घटकार्यमपि घटनामकार्यं भवत्येव । यथा च घटस्य पूर्वकाले उत्तरकाले च मृद एव सत्त्वेन घटकालेऽपि तस्या एव सत्त्वं घटस्य तु तदवस्थारूपतयैव सत्त्वं, न तु स्वातन्त्र्येण; तथा सति नामावगमव्यतिरेकेणाऽपि तदवगमः प्रसज्येत । एतदभिप्रायेणैव चोच्यते - "'व्यक्ते नष्टेऽपि नामैत-नृवक्त्रेष्वनुवर्तते । / तेन नाम्ना निरूप्यत्वाद्, व्यक्तं तद्रूपमुच्यते" ॥इति ॥ यच्च नामोच्चारणकालेऽर्थकार्यमापादितं तत् तदा स्याद् यदि यद् यत्कार्यं तत् तस्य सर्वास्ववस्थासु भवतीति नियमः स्यात्; न चैवं; तथा सति घटरूपार्थस्य जलाहरणादिकार्यं न कदाचिदपि विरमेत् । योग्यता तु सहकारिपुरस्कारेण यथा घटरूपार्थस्य, तथा तदात्मकावस्थालक्षणादिसहकारिपुरस्कारेण नाम्नोऽपि । तथा च तत्सहकारिसम्पादनार्थमायासान्तरमपि न निष्फलम् । न ह्यर्थावस्थानदेशे गुमगुमायमानताप्रसङ्गोऽपि, तदवस्थायां सूक्ष्मरूपेणैवाऽवस्थानस्याऽभ्युपगम्यत्वात् । 1. घटादौ । Page #27 -------------------------------------------------------------------------- ________________ न चैवमुक्तदिशा दोषपरीहारेऽर्थरूपतैव शब्दस्याऽस्तु, शब्द एवाऽर्थाद्व्यतिरिक्तो माऽस्त्विति वाच्यम् । यथा हि तद्घटरूपार्थविरहकाले तद्घटनाम्नः सत्त्वमित्यनुगामित्वं तस्य नैवं तद्घटनामविरहकाले तद्घटरूपार्थस्य सत्त्वमित्यर्थस्याऽननुगामित्वाच्छब्दस्य चाऽनुगामित्वात्; अनुगाम्यननुगामिनोर्मध्येऽनुगामिसत्तैवाऽऽदृता भवत्यननुगामिनः, यथा रज्जुसर्पमालादिष्वनुगामिन इदमर्थस्येत्येवंनीत्या नामनिक्षेपमतं परिष्कर्तुं सुकरम् । नामनिक्षेपाच्चाऽऽविर्भावो भर्तुहरिमतस्य । तन्मते चाऽनाद्यनक्षरं शब्दब्रह्मैव OMkArasvarUpaM जगत उपादानम् । उपादेयस्योपादानस्वरूपतयोपादानसत्तैवोपादेयसत्तेति सर्वस्य वस्तुन: शब्दरूपता । तन्मते ज्ञानमात्रमेव शब्दसंघटितमूत्वाऽवभासते । निर्विकल्पकमपि किमपीत्येवमव्यक्तशब्दांकारारुषितमेव संवेद्यते । अत एवोक्तं - "न सोऽस्ति प्रत्ययो लोके, यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥ 1 ॥ वागुरूपता चेद् व्युत्क्रामे - दवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत, सा हि प्रत्यवमर्शिनी ॥ 2 ॥ " इति ॥ एवं स्थापनानिक्षेपाभ्युपगन्ता नयोऽपि स्थापनानिक्षेपः । स च सर्वस्य वस्तुन आकाररूपतां शास्ति, प्रमाणयेति चाऽनुमानम् । तथा हि - घटादिकं वस्तु पृथुबुघ्नोदराद्याकाररूपं तद्ग्रहणे सत्येव गृह्यमाणत्वात् तद्ग्रहणमन्तरेणाऽगृह्यमाणत्वाद्वा । अत्राऽपि व्याप्तिदृष्टान्तादिकं पूर्ववद् भावनीयम् । इदमस्यैदम्पर्यम् - नहि घटादिकं नाम घकारोत्तराकारोत्तरटकारोत्तरत्वरूपानुपूर्वीरूपस्वाकारमन्तरेण क्वचिदपि प्रतीताववभासते । वाक्यमपि 'नीलो घट' इत्यादिरूपं स्वन्तनीलादिपदोत्तरस्वन्तघटादिपदत्वरूपाकाङ्क्षास्वरूपाकारारुषितमेवाऽवभासते । एवं प्रकरणपरिच्छेदाध्यायादिकं किं बहुना ? एकोऽप्यकारादिर्वर्णः स्वव्यञ्जकलिप्यादिप्रतिनियतारोपिताकारारुषित एव बालानां प्रतीतिमधिरोहति । भाषावर्गणापुद्गलारब्धस्तु विभिन्नाकार्तामन्तरेणाऽसङ्कीर्णस्वभावतया प्रतीतिपथं कथमारोहेत् ? द्रव्यमपि मृदादि गुणपर्यायविकलं कदापि नोपलभ्यते । उपलम्भे वा स्वलक्षणमेवाऽसौ जह्यात् । अत एवाऽऽचार्यदेशीयः द्रव्ये द्रव्यनिक्षेपस्य द्रव्यद्रव्य इत्येवंरूपस्य शून्यतामेवाभ्युपगच्छति । गुणपर्यायसहितं च पर्यायाकृतिरूपतयैवाऽवभासते । सावयवानां च पुद्गलद्रव्याणामवयवसन्निवेशविशेषरूपाकृतिरूपतयैवोपलम्भ इति तेषामाकृतिरूपता निराबाधैव । परमाणोरप्यन्यारदृश आकारो वस्तुत्वादेव पक्षधर्मताबलादास्थेयः । धर्माधर्माकाशजीवानां सप्रदेशत्वादाकृतिरूपतयैवाऽवभासः । प्रदेशास्तु तदीयाः प्रदेशिवियुता न भवन्त्येवेति प्रदेश्याकृतिस्वरूपसन्निविष्टतैव तेषाम् । गुणाश्च स्वाश्रयद्रव्याऽजहद्वृत्तय इति तदाकारेणैवाऽऽकारवन्तः । नीलाद्याकारप्रतीतिविषयत्वाच्च नीलाद्याकारवन्तः । सामान्यविशेषौ च न स्वतन्त्रौ, किन्तु वस्तुस्वरूपसन्निविष्टाविति वस्तुनो घटादेः साकारत्वात्तावप्याकृतिरूपतां स्वीकुरुतः । न च ज्ञानस्य साकारोपयोगरूपत्वात् साकारत्वेऽपि दर्शनस्य निराकारोपयोगरूपत्वान्नाऽऽकृतिरूपति वाच्यम् । तत्र निराकारत्वं नाऽऽकाररहितत्वं किन्तु सामान्यविषयत्वमेवेति विशेषाकारराहित्ये ऽपि 18 Page #28 -------------------------------------------------------------------------- ________________ सामान्यकारता तत्राऽप्यस्त्येव; अन्यथा वस्तुत्वव्यापकाकाररूपत्वाभावे वस्तुत्वमेव तस्य न स्यात् । उत्पादव्ययध्रौव्यलक्षण-सत्त्वमप्याकारमुपादायैव घटते; यथा सुवर्णं कुण्डलाकारतयोत्पन्नं, अङ्गदाकाररूपेण विनष्टं, स्वस्वरूपाकारेण स्थितमिति । अर्थक्रियाकारित्वलक्षणं सत्त्वमप्याकाररूपतायामेव घटते; नहि मृद्रव्यं पिण्डस्थासकोशाद्याकारतामनासाद्य घटरूपोपादेयकार्यं विधातुमलम्; घटोऽपि पृथुबुध्नोदराद्याकृतिरूप एव जलाहरणाद्यर्थक्रियानिमित्ततामासादयति । यस्याऽपि वस्तुनो विशेषतः कश्चिदाकारो न शृङ्गग्राहिकया निर्देष्टुं शक्यते, तदपि असद्भूतस्थापनामवलम्ब्यैव व्यवहारवीथीमवतरति; यथा गणनाव्यवहारे निर्धारितामुकसङ्ख्यकपणाणककार्षापणरूप्यकादेः धान्यादिमूल्यदानादिना निश्शेषतो विविच्योपयोगं प्रदाऽवशिष्टाभावावगतये एतादृशाकार एव स्थाप्यत इत्येवं स्थापनानिक्षेप: परिष्कर्तुं शक्यः । एतदभिप्रायमाश्रित्यैवोच्यते "कुलालव्यापृतेः पूर्वो यावानंशः स नो घटः । पश्चाच्च पृथुबुध्नादि-मत्त्वे युक्ताऽस्य कुम्भता ॥ 1 ॥ ॥इति॥ एतन्मूलकश्च नैयायिकादीनामवयविवाद इत्थं प्रसाध्याङ्गको भवति । तथा हि - अवयवव्यतिरिक्तोऽवयवी तैरिष्टो द्रव्यरूपतया । परन्तु समवायिकारणत्वलक्षणं पारिभाषिकमेव द्रव्यत्वं तैरूपगतं, न तु पूर्वापरपर्यायानुगामिस्थिरभावलक्षणं 'द्रवति तास्तान् पर्यायान् gacchatI'tivyutpattyavadhRtasvarUpaM पारमार्थिकद्रव्यत्वमूर्खतासामान्यापरपर्यायम् । पारिभाषिकद्रव्यरूपताऽप्यस्य तदा स्यादवयविरूपतायां, यदि यावदवयवगुरुत्वादधिकं गुरुत्वमत्र नमनोन्नमनादिकार्यानुमेयं स्यात् । यतोऽवयविसत्ताकालेऽप्यवयवसत्ता पृथक्तयाऽवयविवादे स्वीकृताऽस्ति, आकृतिरूपतायां तु गुणे गुणानङ्गीकारान्न तत्राऽतिरिक्तगुरुत्वादिकम् । उक्तन्यायेनैव कपालकपालिकादीनामपि न द्रव्यरूपता । नामरूपता च नामार्थयोस्तादात्म्यातिरिक्तशक्तिलक्षणसम्बन्धाभ्युपगमपराहता । मृत्त्व-सुवर्णत्वादिसाङ्कर्यादेकं घटत्वं जातिरूपं द्रव्यरूपे मृद्घटादौ नाऽभ्युपगन्तुं शक्यम् । मृत्त्वव्याप्यं घटत्वमन्यद् अन्यच्च सुवर्णत्वव्याप्यं घटत्वमित्येवं नानारूपं घटत्वमिति कल्पनं च साधकाभावादेव न सम्भवति । अनुगतप्रतीतिनिमित्ततयैव च जातिकल्पनं; मृघटसुवर्णघटपाषाणादिघटेषु 'अयं घटोऽयं घट' इत्यनुगतप्रतीतिर्नाऽननुगतेनोक्तेन केनाऽपि घटत्वेनेति अवयवसंनिवेशरूपसंस्थानविशेषवृत्त्येव घटत्वमिति तदाश्रयः संस्थानविशेष एव घटो न द्रव्यम्; जलाहरणाद्यर्थक्रियासमर्थत्वमपि तस्यैवेति । भावरूपत्वमपि तस्यैव, अर्थक्रियासामर्थ्यावच्छेदकरूपवत एव भावत्वात् । अनया दिशा कपालकपालिकादीनामप्याकृतिरूपताऽवसेया; सूक्ष्मेक्षिकायां परमाणुप्रचयसनिवेशविशेषरूपतायामेव घटादेः पर्यवसानम् । / नामस्थापनानिक्षेपद्वयमूलकश्च वेदान्तिनां जगतो नामरूपात्मकतावादः । यदुक्तं "सच्चित्सुखात्मकं ब्रह्म, नामरूपात्मकं जगत्" ॥ इति॥ न चैवं निक्षेपद्वयाभ्युपगमे स्याद्वाद इव तयोनिमित्तभेदापेक्षया विरोधपरिहारेणाऽवस्थानस्य स्वीकरणे एकान्तवादताहानिरिति वाच्यम् । नामनयेन हि नामतादात्म्येन नामरूपताऽभ्युपगता । वेदान्तिना तु नामनिरूप्यत्वेन नामरूपताऽऽदृता । नाम्नश्चाऽर्थेन सह न तादात्म्येन सम्बद्धता, किन्तु वाच्यवाचकभावलक्षणसम्बन्धा 19 Page #29 -------------------------------------------------------------------------- ________________ न्तरेणैव । तथापि नामनिरूप्यत्वं नामनये वेदान्तनये चाऽविशिष्टमित्येतावन्मात्रेण नामनिक्षेपमूलकत्वमस्याऽभिधीयते । नन्वेवं निक्षेपचतुष्टयाभ्युपगन्तस्याद्वादेऽपि अर्थस्य नाम्ना सह तादात्म्यलक्षणस्सम्बन्धो नाऽभ्युपगम्यत एव, किन्तु वाच्यवाचकभाव एवेति तत्राऽपि वस्तुगत्या नामनिक्षेपप्रवेशो नास्तीति वाच्यम् । स्याद्वादे सम्बन्धमात्रस्य भेदसम्वलिताभेदलक्षणकथञ्चित्तादात्म्यसम्बन्धनियतत्वाभ्युपगमात् । न च शब्दार्थयोर्भेदनिमित्तं स्वस्वासाधारणरूपं समस्ति, ततो भेदोऽस्तु, अनुगामि तु किमप्यभेदनिमित्तं नाऽऽलोक्यते, सत्त्वप्रमेयत्वादेरनुगामिनो निमित्तत्वे घटशब्दस्य पटरूपार्थेन सहाऽभेदः स्यादिति वाच्यम् । तुल्यनामधेयत्वस्याऽतिप्रसङ्गानापादकस्याऽभेदनिमित्तत्वात् । वस्तुतो वाच्ये वाच्यताशक्तिः वाचके च वाचकताशक्तिः । तादृशशक्तिद्वयपिण्डितरूपो नृसिंहाकार एव वाच्यवाचकभावः । शक्तिश्च शक्तिमतोऽभिनेति वाच्यवाचकभावलक्षणसम्बन्धोऽपि वाच्यवाचकाभ्यामभिन्न इति वाच्योत्पत्तिकाले वाच्यताशक्त्यात्मना स उत्पद्यते वाचकोत्पत्तिकाले वाचकताशक्त्यात्मनेति तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमेन नामाभिन्नोक्तसम्बन्धाभिन्नत्वादर्थस्य नामाभिन्नत्वमिति स्याद्वादे नामनिक्षेपाभिमतनामार्थतादात्म्यं घटत एव । वेदान्त्यभिमतजगत्स्वरूपे च स्थापनानिक्षेपाभिमताकृतितादात्म्यं स्वरूपत एवोत्पद्यत इति ध्येयम् ॥ द्रव्यनिक्षेपाभ्युपगन्ता नयोऽपि द्रव्यनिक्षेपः । स च सर्वस्य वस्तुनो द्रव्यरूपतामेवाभ्युपगच्छति, प्रमाणयति च - घटादिकं वस्तु मृदादिद्रव्यरूपमेव, तद्व्यतिरेकेणाऽनुपलभ्यमानत्वात्; यद् यद्यतिरेकेण नोपलभ्यते तत् तद्रूपं यथा घटस्य स्वरूपं घटरूपमिति । अत्राऽपि घटादिकार्यस्य जलाहरणादेर्मुत्पिण्डाद्यवस्थायां न प्रसङ्गः; तत्तदवस्थाविशेषभावापन्नस्यैव तत्तद्रव्यस्य तत्तदवस्थाकार्यकारित्वाभ्युपगमात् । न चाऽवस्थाऽवस्थातुरन्या; तत्त्वे ऽतस्येयमवस्थेऽतिप्रतीयमानसम्बन्धस्यैवाऽघटनात् । न चाऽभेदे षष्ठ्यर्थसम्बन्धानुपपत्तिः; 'घटस्य स्वरूपं' 'राहोः शिर' इतिवदुपपत्तेः । न च भेदेऽपि 'राज्ञः पुरुष' इतिवत्सम्बन्धोपपत्तिरिति साम्प्रतम्; राजानमन्तरेण पुरुषोपलब्धिवन्मृदाद्यन्तरेण घटाधुपलब्धेरभावात् । यत्र यदनुगामि तत्र तद्रव्यमित्येवं सर्वत्र द्रव्यस्वरूपं प्रतिपत्तव्यम् । वर्तमानत्वेनाऽभिमतो घटादिः वर्तमानकालेऽपि न वर्त्तते, पूर्वापरकालाऽवृत्तित्वात्; यन्नैवं तन्नैवं, यथा द्रव्यम् । अनेन त्रिकालावृत्तित्वे शशशृङ्गादिवदलीकत्वं तस्य सिद्ध्यति । अत एवोक्तं - "न 'व्यक्तेः पूर्वमस्त्येव, न पश्चाच्चाऽपि नाशतः । आदावन्ते च यन्नास्ति, वर्तमानेऽपि तत्तथा ॥ अव्यक्तादीनि भूतानि, व्यक्तमध्यानि भारत ! / अव्यक्तनिधनान्येव, तत्र का परिदेवना ? ॥ अदर्शनादापतितः, पुनश्चाऽदर्शनं गतः । नाऽसौ तव न तस्य त्वं, वृथा का परिदेवना ? ॥ " इति ॥ 1. आविर्भावस्य । Page #30 -------------------------------------------------------------------------- ________________ द्रव्यनिक्षेपप्रभवः परिणामवादः सत्कार्यवादपर्यवसायी साङ्ख्यस्य, विवर्त्तवादश्चाऽनिर्वचनीयतावादपर्यवसन्नो वेदान्तिनः । साङ्ख्यस्य च परिणामवादो न जैनाभ्युपगतपरिणामवादादभिन्नः । यदेवाऽनुगामि द्रव्यं सुवर्णादि तदेव कटकादिपूर्वपरिणामं परित्यज्य कुण्डलादिरूपेण परिणमते तदवस्थायामपि सुवर्णादिरूपं समस्त्येव, इत्येवं परिणामवादो जैनस्य । साङ्ख्यस्य तु प्रकृतिर्बुद्धिरूपेण परिणमते, बुद्धिरहङ्काररूपेणेत्येवं पूर्वपूर्वस्योत्तरोत्तररूपेण परिणाम इति । न च बुद्धिदशायां प्रकृतेः स्वरूपेणाऽवस्थानम् । यतः 'सत्त्वरजस्तामसां साम्यावस्था प्रकृतिः'; सा कथं सत्त्वादिगुणोपचयापचयावस्थायां बुद्ध्यादिरूपायां स्यात् ! / न चैवं सति पूर्वापरपर्यायानुगामित्वाभावाद् द्रव्यरूपताऽपि प्रकृतेविलीयेत, ततश्च द्रव्यनिक्षेपमूलकत्वं भज्येतेति वाच्यम् । त्रिगुणस्वरूपतामात्रमुपादायैव तत्र द्रव्यरूपतोपगमात् । त्रिगुणरूपता चाऽन्त्यविकृतावपि । यत उक्तं - "यथैकैव स्त्री रूपयौवनलावण्यकुलशीलसम्पन्ना स्वामिनं सुखाकरोति तत्कस्य हेतोः ?, तं प्रति सत्त्वगुणसमुद्भवात्; सपत्नी1:खाकरोति तत्कस्य हेतोः ?, ताः प्रति तस्या रजोगुणसमुद्भवात्; जनान्तरमविन्दमानं मोहयति, तं प्रति तस्यास्तमोगुणसद्भावात्' इति । / वेदान्त्यभ्युपगतवादोऽपि न जैनपरिणामवादसमशीलः । तत्र यद्यपि जगतो मायापरिणामरूपतावादस्समस्ति; परिणामश्चोपादानसमसत्ताकोपादेयाविर्भावः इति परिणामरूपतामात्रेण तावन्मात्रे साम्यमाभासते । तथाऽपि सांङ्ख्यदर्शितदिशा परिणम्यपरिणमनभावोऽत्राऽपि । परमाणुवादमुररीकृत्य च जैनस्य परिणामवादो, नैवं वेदान्तिनः । ___ अयमभिप्रायः - यद्यपि पञ्चीकरणप्रक्रियया सूक्ष्मतन्मात्राणां स्थूलभूतरूपपरिणामे अन्योन्यसम्मेलनापेक्षा मायावादेऽपि विद्यते; तथापि मायाया यत्प्रथमतो विजातीयसूक्ष्मतन्मात्रारूपेण स्वन्यूनपरिणामवता परिणमनं न तत्र सजातीयान्तरसम्मेलनविभजनाद्यपेक्षा । जैनानां तु परमाणोः प्रथमतः स्कन्धात्मना परिणमने सजातीयान्तरसम्मेलनस्य, स्कन्धार्गतस्य तु अप्रदेशाणुरूपतया परिणमने विभागस्य नियमेनाऽपेक्षणादिति । विवर्त्तस्तु उपादानविषमसत्ताककार्यापत्तिरूपोऽत्यन्तं विविक्तः । विवर्त्तवादे च ब्रह्मैव जगद्रूपेणाऽवभासते, रज्जुरिव सर्पमालाद्यात्मना । तथा च कल्पितस्य जगतोऽधिष्ठानभूतब्रह्मसत्तातिरिक्तसत्ताकत्वाभाव एव ब्रह्मानुवेध: (ब्रह्मणो जगति नानारूपेऽनुगमनम्) / तत एव च द्रव्यरूपता ब्रह्मणः । न च नैयायिकाभिमतसत्तासम्बन्धात् सत्त्वं घटादेः कुतो नेति प्रष्टव्यम् । 'सन् घटः, सन् पट' इत्यादि प्रतीतिरेव सत्तासाक्षिणी; सा चाऽतिरिक्तसत्तातत्सम्बन्धकल्पनागौरवाद् बिभ्यन्ती सत्स्वरूपब्रह्मतादात्म्यमेव घटादीनामवगाहते । eva'miSTo घट' इत्यादिप्रतीत्याऽऽनन्दस्वरूपब्रह्मतादात्म्यं 'ज्ञातो घट' इत्यादिप्रतीत्या चैतन्यलक्षणब्रह्मतादात्म्यं च भासत इत्यनुगामिसच्चिदानन्दाकत्मरूपत्रययोगो जगतो ब्रह्मौपाधिकः । नामरूपात्मकाविद्यकरूपद्वययोगस्तु स्वतः । अत एवोक्तपञ्चरूपात्मकं जगद् गीयते, तद्विवेकायोक्तम् "सच्चित्सुखात्मकं ब्रह्म, नामरूपात्मकं जगत्" इति॥ भावनिक्षेपाऽभ्युपगन्ता नयोऽपि भावनिक्षेपः । स च सर्वस्य वस्तुनो भावस्वरूपतामेवाऽनुशास्ति, प्रमाणयति च - सर्वं वस्तु भावस्वरूपं, भावस्वरूपतामुपादायैव कार्यकारित्वाद् भावस्वरूपवदित्यनुमानम् । अस्यायमभिप्राय: - नहि शतकृत्व उच्चार्यमाणमपि घटनाम जलाहरणादिकार्यं विधातुमलम्; न वा 21 Page #31 -------------------------------------------------------------------------- ________________ य इन्द्रनामसङ्केकितो नामेन्द्रो रथ्यापुरुषादिः स्वर्गसाम्राज्यमनुभवति; घटोऽस्ति, घटमानय, घटेन जलमाहरतीत्यादौ सर्वत्र व्यवहारे भावघटस्यैवाऽऽपामरं प्रतीत्युपपत्तेः । न च नाम्नाऽप्यर्थप्रतीतिरूपं कार्यं भवत्येवेति वाच्यम्; भावाऽनवबोधात् । योऽयं मृत्पिण्डदण्डचक्रकुलालादिकारणचक्रनिष्पन्नो भावस्तस्यैव नामस्थापनाद्रव्यभावतश्चतुर्धा विभजनमनुयोगद्वारतया'' श्रीयते । तत्रैवमुच्यते - भावघट एव घटकार्यतया लोकप्रसिद्धाया जलाहरणाद्यर्थक्रियाया निष्पादने पटुरिति स एव मुख्यो घटः; नामघटादयस्तदात्मतामासादयन्त एव तादृशार्थक्रियाकारिणो, नाऽन्यथेति । अर्थप्रतीतिस्तु यन्नामकार्यतयोपदर्श्यते तत्राऽपीयमेव गतिः; यतो घटरूपार्थप्रतीतिकार्यकारित्वात् घकारोत्तराकारोत्तरटकारोत्तरात्वरूपानुपूर्व्यवच्छिन्नं यन्नाम तत्तादृशप्रतीतिरूपकार्याश्रयेण भावनाम । यच्च न तादृशानुपूर्व्यवच्छिनं, किन्तु पकारोत्तराकारोत्तरटकारोत्तरात्वरूपानुपूर्व्याद्यवच्छिन्नं पटादिरूपार्थप्रतीतिकार्यकारि तदपि घटनामेतिनाम्ना सङ्केतितं तन्नामनाम; अर्थो वा यः कश्चित्तथासङ्केतितो नामनामेति प्रत्येतंव्यः । उक्तनाम्नश्च चित्रादौ स्थापिताक्षाकारः स्थापनानाम । तन्नाम्नश्च पूर्वं वर्तमाना भाषावर्गणा या तन्नामरूपेण परिणमिष्यति सा द्रव्यनामेति । एवं विभज्यमाने घटनामस्वरूपे भावनामैव घटार्थप्रतीतिरूपकार्यनिष्पादने क्षममिति तदेव सत् । नामनामादयस्तु तद्रूपताश्रयणेनैवोक्तप्रतीतिकारिणः । एवमाकृतिद्रव्ययोरपि भावनीयम् । भावनिक्षेपमूलकं च सौगतदर्शनम् । यतस्तन्मते पूर्वोत्तरपर्यायानुगामि द्रव्यं नास्त्येव; सर्वस्यैव क्षणिकतयैवाभ्युपगमात् । स्वलक्षणस्याऽर्थस्य शब्दगोचरत्वं नास्त्येवेति नाऽर्थप्रतिपादकतयाऽभिमतं नामाऽपि तत्र विद्यते । अयमभिप्राय: - न हि तन्मते घटपटादिनामैव नास्ति; अनभूयमानस्य तस्याऽपलपितुमशक्यत्वात्; किन्त्वर्थप्रतिपादकतापन्नस्य शब्दस्य नामता भवति । तन्मते च शब्दस्याऽर्थप्रतिपादकता नास्तीति विशेषणाभावाद् विशिष्टस्याऽप्यभाव इति । आकृतिस्तु क्रिययाऽवयवानां सन्निवेशविशेषः संयोगविशेषापरपर्यायस्तन्मते नास्त्येव; यतः क्रियैव नास्ति, अविरलक्रमेण विभिन्नदेशसन्तानोत्पादस्य क्रियास्थाने तेनाऽभिषेकात् । संयोगोऽपि नास्ति, तत्स्थाने नैरन्तर्यस्यैवाऽभिषिक्तत्वात् । एवमवयव्यपि नास्ति, तत्स्थाने परमाणुपुञ्जस्यैवाऽऽदृतत्वादतो वर्तमानक्षणवृत्तिभावमात्रं तन्मते परमार्थसत्, अर्थक्रियाकारित्वलक्षणसत्त्वयोगादिति दिक् ॥ * * * Page #32 -------------------------------------------------------------------------- ________________ आस्वादः कथां कः कथयेत् ? - एच्. वि. नागराजराव् कथाः सदा जनप्रियाः । शिशवो बाला युवानो वृद्धाश्च कथां कुतूहलेन शृण्वन्ति । शास्त्रं यदि बोध्यते, सर्वे विमलेन मनसा न शृण्वन्ति, तत्र जामिताम् अनुभवन्ति । किन्तु कथायाः कल्पनामयत्वात् पुरस्तात् किं स्यादिति कौतुकं भवति । कथाकथनं सर्वेषां न सिध्यति । तत्र कौशलमपेक्षितम् । भाषाप्रभुत्वं वाग्मिता ऊहापोहवैचक्षण्यं यस्य विद्यते, यस्य बहुश्रुतत्वं, लोकानुभवश्च भूयिष्ठः, स श्रेष्ठः कथको भविष्यति । एतद्विषये भगवता जैनसिद्धान्तपारावारपारीणेन जिनसेनाचार्येण महापुराणे प्रथमपर्वणि निगदितान् श्लोकान् अत्र प्रस्तुमः । तस्यास्तु कथकः सूरिः सवृत्तः sthirdhiirvshii| कल्येन्द्रियः प्रशस्ताङ्गः स्पष्टमृष्टेष्टगीर्गुणः ॥ वशी नाम जितेन्द्रियः । कल्येन्द्रियः स यस्य नेत्रश्रोत्रादीनीन्द्रियाणि शक्तानि । यस्य गी: - वाणी स्पष्टा च मृष्टा च श्रोतृणाम् इष्टा च स उच्यते स्पष्टमृष्टेष्टगीर्गुणः । तादृशः कथां कथयेत् । यः srvjnymtaambhodhivaabhotvimlaashyH / अशेषवाङ्मलापायादुज्जवला यस्य भारती ॥ सर्वज्ञस्य जिनस्य मतमेवाऽम्भोधिः समुद्रः, तस्य वारा जलेन धौतः विमलाशयो हृदयं यस्य स तथोक्तः । भारती वाणी । श्रीमान् जितसभो वाग्मी प्रगल्भः प्रतिभानवान् । यः सतां सम्मतव्याख्यो वाग्विमर्दभरक्षमः ॥ जिता सभा येन स जितसभः । प्रतिभानवान् प्रतिभाशाली । दयालुर्वत्सलो धीमान् परेङ्गितविशारदः । योऽधीती विश्वविद्यासु स धीरः कथयेत् कथाम् ॥ परेषां यदिङ्गितं, तस्य ज्ञाने विशारदः विचक्षणः । विश्वविद्यासु सर्वशास्त्रेषु । 23 Page #33 -------------------------------------------------------------------------- ________________ नानोपाख्यानकुशलो, नानाभाषाविशारदः । नानाशास्त्रकलाभिज्ञः, स भवेत् कथकाग्रणीः ॥ कथकाग्रणीः श्रेष्ठः कथकः । नोऽगुलीभञ्जनं कुर्यान्न ध्रुवौ नर्तयेद् बुवन् । नाऽधिक्षिपेन्न च हसेन्नाऽत्युच्चैर्न शनैर्वदेत् ॥ कथाकनवेलायां चेष्टाः काश्चन वर्जनीयाः इति श्लोकस्य तात्पर्यम् । उच्चैः प्रभाषितव्यं स्यात् सभामध्ये कदाचन । तत्राऽप्यनुद्धतं ब्रूयाद्वचः सभ्यमनाकुलम् ॥ सभ्यं यत् सभायां साधु । अनाकुलम् असन्दिग्धम् । हितं ब्रूयान्मितं ब्रूयाद् ब्रूयाद् धन' यशस्करम् । प्रसङ्गादपि न बूयादधर्म्यमयशस्करम् ॥ धर्म्य धर्मादनपेतम् । यशस्कर कीतिकारणम् । एवं कथां कथयन् विद्वान् स्वस्य परेषां च हितम् आचरति । * * * Page #34 -------------------------------------------------------------------------- ________________ एक ईदृशो ग्रामः, यत्र जनाः, संस्कृतं वदन्ति । ' आचार्यो डो. रामकिशोर मिश्रः कर्णाटकप्रदेशे शिमोगानगराद् दशकिलोमीटरदूरे तुङ्गानद्यास्तटे स्थिते मुत्तुरुनामके ग्रामे पञ्चशतपरिवारा निवसन्ति । अस्मिन् ग्रामे सर्वे जनाः संस्कृतं वदन्ति । यदि भवान् ग्रामं प्रविशति, तदा कश्चिद् भवन्तं पृच्छति - कीदृशो भवानस्ति ? भवतः किं नाम ? कथय । अत्र उपविश । ग्रामे बालकानां प्रारम्भिकशिक्षा संस्कृतेन दीयते, येन ज्ञायते यदत्र संस्कृतं मातृभाषा विद्यते । स्वराणामत्र ज्ञानं कार्यते व्यञ्जनानां च । वृद्धयुवका बालेभ्यो बालिकाभ्यश्च संस्कृते गीतानि शिक्षयन्ति । यथा- (1) आगच्छ बाले ! मम पार्श्वमेहि । गोभ्यः खगेभ्यो दानं प्रदेहि ॥ मातरः पितरश्च स्वशिशून् कथाः श्रावयन्ति । यथा - (1) पुत्र ! वृक्षे काक उपविष्ट आसीत् । तस्य चञ्चौ रोटिकाखण्डमासीत् । . (2) पुत्रि ! पश्य, गगने पक्षिण उड्डीयन्ते, ततो वृक्षे निपतन्ति । अन्यग्रामेभ्यो नगरेभ्यश्च जना अत्र संस्कृतशिक्षणार्थमागच्छन्ति । अस्मिन् ग्रामे सर्वान् जनान् संस्कृतं वदतो दृष्ट्वा प्रसन्ना भवन्ति । अन्यत्र च गत्वा ते ग्राम संस्कृतग्राम इति वदन्ति । संस्कृतं ग्रामस्य मातृभाषेति ते कथयन्ति कीर्तयन्ति चेति शम् । 1. 15-5-2015 दिनाङ्कस्य मयराष्ट्रतः प्रकाशिताद् 'अमरौजाला' समाचारपत्रात् साभारम् । 25 Page #35 -------------------------------------------------------------------------- ________________ पत्रम् - मुनिधर्मकीर्तिविजयः नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो चेतन ! धर्मलाभोऽस्तु । अत्र सातं वर्तते । तत्राऽप्येवं स्यादित्याशासे । वटपद्र(वडोदरा)नगरे सानन्दं चातुर्मासी पूर्णीकृत्य पूज्यगुरुभगवद्भिः साकं 'भोयणी' तीर्थं प्रति वयं सर्वे विहरिष्यामः । तत्र तीर्थाधिपतिश्रीमल्लिनाथप्रभोः सांनिध्ये दिनत्रयं तपोधर्ममाराधयितुं बहवो जनाः संमीलिता भविष्यन्ति । गुरुभगवद्भिर्वर्षेभ्यः पूर्वम् 'उपमितिभवप्रपञ्चा कथा' ग्रन्थोऽध्यापितः । स ग्रन्थो मया पुनरिदानी पठितः । अस्मिन् ग्रन्थे धर्मप्राप्त्यर्थं किं कर्तव्यमिति सुचारुरूपेण वर्णितमस्ति, तन्मनसिकृत्य किञ्चिल्लिखामि । दशमशताब्द्यां जातेन श्रीसिद्धर्षिगणिभगवता ग्रन्थ एष विरचितोऽस्ति । एष ग्रन्थोऽस्माकं हृदि स्थिताननादिकालीनान् कुसंस्कारान् प्रणाशयति, प्रगाढमोहं शिथिलीकरोति, पञ्चेन्द्रियाणां शब्दरूपादिविविधविषयाणां तीव्रासक्ति चाऽपि मन्दीकरोति । एवं वस्तुत एष ग्रन्थो वैराग्यपोषकोऽस्ति । / अद्यावधि जैन-जैनेतरसाहित्ये बहवः कथाग्रन्था उपलब्धा भवन्ति, किन्तु नैतादृशो रूपककथाग्रन्थ: केनाऽपि विरचितोऽस्ति संस्कृतसाहित्ये । वैश्विकसाहित्यदृष्ट्याऽऽङ्ग्लभाषायां 'जहोन बनीअन' नाम्ना विदुषा i.sa. 1660 वर्षे 'पीलग्रीम्स प्रोगेस' इति नाम ग्रन्थो रचितोऽस्ति । 'उपमिति' ग्रन्थेन सहाऽस्य ग्रन्थस्य कयाचिद् दृष्ट्या तुलना क्रियते, किन्त्वेतयोर्द्वयोर्ग्रन्थयोर्मध्ये महदन्तरं वर्तते । 'पीलग्रीम्स प्रोग्रेस' इति ग्रन्थो जीवमेकमाश्रित्य लिखितोऽस्ति किन्तु 'उपमिति' ग्रन्थस्तु समस्तसंसारिजीवानुद्दिश्य विरचितोऽस्ति, अतोऽस्य ग्रन्थस्य मूल्यमधिकं विद्यते । श्रीव्यासभगवता प्रणीतायां श्रीमद्भागवतकथायां 'पुरञ्जन' आख्यानमस्ति । अस्मिन्नाख्याने रूपककथायाः केचिदंशा दृश्यन्ते । एवं 'उपमिति' ग्रन्थस्य सदृशोऽद्यावधि रूपकग्रन्थो न कुत्राऽपि प्राप्यते । समस्तोऽप्येष ग्रन्थः कथारूपेण वर्तते । तत: 'कथाग्रन्थ' उच्यते, किन्तु ग्रन्थेऽस्मिन् द्रव्यानुयोगो गणितानुयोगश्चरणकरणानुयोगश्चेति अन्येऽप्यनुयोगा विद्यन्ते । तत्त्वज्ञानं, कर्मसाहित्यं, न्यायः, दर्शनं, आगम:, ज्योतिर्विद्याः, व्याकरणं, आरोग्य, नीतिः, राज्यनीतिः, युद्धनीतिः, व्यापारः - इति सर्वविषयकं ज्ञानमस्मिन् ग्रन्थे प्ररूपितमस्ति । एतदेवाऽस्य ग्रन्थस्य वैशिष्ट्यमस्ति । 26 Page #36 -------------------------------------------------------------------------- ________________ अस्मिन् ग्रन्थेऽष्टौ प्रस्तावा विद्यन्ते । सर्वेष्वपि प्रस्तावेषु चित्तशुद्धिकराः सुन्दरभावाः प्ररूपिताः सन्ति । तथाऽपि सप्तमप्रस्तावे धर्मप्राप्तेर्ये उपाया वर्णितास्तेऽद्य चिन्तनीयाः सन्ति । / ____बन्धो ! वयं सर्वेऽपि स्वकीयात्मानं धार्मिकं मन्यामहे, यतः सामायिकमुत्कृष्टं तपः प्रभुभक्ति ध्यानं च कुर्मः, किन्त्वेषा तु मिथ्याभ्रमणाऽस्ति । चित्तशुद्धिं मानवीयगुणविकासं च विना धर्मशुद्धिः शक्यैव न । तत एव सिद्धर्षिगणिभगवता धर्मविकासस्य पूर्वं मानवीयगुणविकासस्य भावना वणिता । प्रथमं, सेवनीया दयालुता जीवमात्रं प्रति दया करणीया । येन तवाऽक्षम्योऽपराधः कृतः, येन च तवाऽहितं कृतं, तथाऽपि तस्याऽपराधं विस्मृत्य दया करणीया । दयागुणस्तु धर्मस्याऽऽधारोऽस्ति । दयां विना कृतोऽन्यो धर्मस्तु मूलरहितवृक्षसमो ज्ञेयः । दयारहितो न कोऽपि धर्मो दृढः स्थिरश्च भवति । उक्तं च - दयानद्या महातीरे, सर्वे धर्मास्तृणाङ्कुराः । तस्यां शोषमुपेतायां कियन्नन्दन्ति ते चिरम् ? ॥ बन्धो ! 'विल ड्युरा' नाम्नेतिहासविदा बृहत्काय एको ग्रन्थो लिखितोऽस्ति । तत्र तेन लिखितं यद् - यस्याः संस्कृत्या मूले दया तपः श्रीश्च विद्यते सैव संस्कृतिश्चिरञ्जीविनी भवति, नाऽन्या । दयाशून्या संस्कृतिरुत्पद्यते, विकसति, विकृति प्राप्नोति, अन्ते च विनश्यति । अद्यावधि 'ग्रीक-सीरिया-अरेबिकैत्यनेकविधा संस्कृतिरुत्पन्ना तथाऽस्तङ्गता चाऽपि, किन्तु आर्यसंस्कृतिः सुरक्षिताऽस्ति, यतस्तस्या मूलेऽस्ति दयाधर्मः 1 आर्यसंस्कृतौ यादृशी दया वर्तते तादृशी दया तु न कुत्राऽप्यस्ति । अत्र न केवलं मनुष्याणामेव दया, अपि तु सूक्ष्मजीवानामपि दयाऽऽसेवनीयेति उक्तमस्ति । एवं सर्वेष्वपि धर्मेषु कथितम् - सेवनीया दयालुता । न विधेयः परपरिभवः - केषाञ्चिदपि तिरस्कारो न करणीयः । अहितकारिणां द्वेषिजनानां विरोधिजनानां चाऽपि दुर्भावो द्वेषश्च न विधेयः । अस्माभिर्लघ्वीं घटनामपि मनसिकृत्याऽन्यो जनस्तिरस्क्रियते, किन्त्वेषा वृत्तिर्न युक्ता । यतस्तिरस्कारो नाम द्वेषः, द्वेषो नाम मोहः, मोहो नाम मिथ्यात्वम् । एवं तिरस्कारवृत्तिना विशिष्टधर्माराधनां विधायाऽपि वयं मिथ्यात्वगुणस्थानकमवाप्नुमः । / . जना धर्मस्थानके प्रभुभक्तिं तपश्च कुर्वन्ति, ते एव जना अन्यान् प्रति तिरस्कारं घृणां च कुर्वन्ति । तत एतादृशो धर्मो न सत्यधर्मः । एवमेष दुर्गुण औदार्यं सारल्यं चेत्यादीनां आत्मनामनेकेषां सद्गुणानामावारकोऽस्ति । भो ! अस्माकं मानसे सदा तिरस्कारवृत्तिर्दुर्भावो द्वेषोऽरुचिश्चेति दुर्गुणा विशेषतो भृताः सन्ति । त्वं मनोगतभावान् पश्य - मनसि न सद्गुणा अपि तु दुर्गुणा एव द्रक्ष्यन्ते । ममेच्छाविरुद्धं कृतं केनाऽपि, मम कथनं च न स्वीकृतं केनाऽपि, मम विरोधिजनैः सह आसीनः सः, केनाऽपि निन्दनीयं कार्य कृतम्, अतस्स तिरस्क्रियतेऽस्माभिः । एवं यदि प्रतिपदमन्येषां तिरस्कारः क्रियतेऽस्माभिस्तहि का गतिर्भवेदस्माकम् ? 27 Page #37 -------------------------------------------------------------------------- ________________ यदि दुर्जनः पापिजनो महारम्भी चाऽपि न निन्दनीयः, किन्त्वुपेक्षणीयस्तर्हि पूज्यजनो धर्मिजनः सामान्यश्2अनश्च कथं निन्दनीयस्तिरस्करणीयश्च ? पापिजनानामपि भवस्थितिरेव चिन्तनीया यद् - एते जीवा गुरुकर्मणा बद्धाः सन्ति, तत एव ते जीवा एतादृशमनुचितं कर्म कुर्वन्ति । अत्र न तेषां दोषः, अपि तु कर्मदोषोऽस्ति विचित्रकर्मवशादेवोत्तमोत्तमं मानवभवं सुकुलं सद्धर्मं चाऽवाप्याऽपि जीवा अशुभं कार्य कुर्वन्ति, इति । श्रीहरिभद्रसूरीश्वरः षोडशकप्रकरणे आह - प्रणिधानं तत्तत्समये स्थितिमत्तदधः कृपानुगञ्चैव । यो जीवो विशिष्टधर्ममाराधयति, उत्तमाध्यवसायमासेवते, तस्य जीवस्याऽनुमोदना करणीया; तथा यो जीवो धर्मं न करोति, अधर्ममेव करोति, निन्दनीयं च कार्यं करोति तस्य जीवस्याऽप्यनुकम्पा करणीया, न तु तिरस्कारो दुर्भावश्च । एतदेव धर्मप्राप्तेः प्रथमं सोपानमस्ति । महोपाध्यायश्रीयशोविजयवाचकेनाऽप्युक्तम्निन्द्यो न कोऽपि लोकः । पापिष्ठेष्वपि भवस्थितिश्चिन्त्या ॥ (अध्यात्मसारप्रकरणम्) श्रीहरिभद्रसूरिणाऽन्यत्राऽपि कथितम्पापवत्स्वपि चाऽत्यन्तं स्वकर्मनिहतेष्वलम् । अनुकम्पैव सत्त्वेषु न्याय्यो धर्मोऽयमुत्तमः ॥ एवं न केषाञ्चिदपि परिभवो न विधेयः । मोक्तव्या कोपनता __ कस्मैचिदपि न कदाऽपि क्रोधः करणीयः । वयं शान्ता उत क्रोधिनः ? - इति प्रश्नः सर्वैः शान्तचित्तेन चिन्तनीयः । यावद् निमित्तं नाऽवाप्तं तावदेव वयं शान्ताः । शुभमशुभं वा निमित्तमवाप्याऽपि यदि मनसि न रागो न द्वेषश्च जायेत तर्खेवाऽऽश्चर्यं ज्ञेयम् । बन्धो ! तडागस्थितं जलं बाह्यदृष्ट्याऽतिनिर्मलं दृश्यते, किन्तु यदा कोऽपि जनस्तडागे पाषाणं क्षिपेत् तदा तडागान्तःस्थितः कचवर उपर्यागच्छेत्, सर्वमपि जलं मलिनं कुर्याच्च । एवं स्थिते सति ज्ञायते जलं निर्मलमुत मलिनमस्ति । एवं रीत्या मनसो विचलितकरं कारणमवाप्याऽपि मनो विचलितं न स्यात् तदा ज्ञेयं मनः शान्तमस्ति, इति । क्रोधो विवेकं नाशयति । विवेकविहीनो जनो मातरं पितरं पूज्यजनं चेति सर्वमपि प्रति किं किं न प्रलपति ? वयं त्वतीव कोपनशीला: स्मः । आवेशवशेनाऽस्माभिः स्वकुलं यैः कलङ्कीक्रियते तादृशा असभ्योच्चाराः क्रियन्ते । एवं क्रोधात् किं न भवेत् ? श्रीकृष्णो गीतायामुक्तवान् 28 Page #38 -------------------------------------------------------------------------- ________________ क्रोधाद् भवति संमोहः संमोहात् स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥ बन्धो ! क्रोधादात्मिकदृष्ट्या त्वलाभो भवत्येव, किन्तु व्यवहारदृष्ट्याऽपि भवत्येवाऽलाभः । क्रोधात् प्रीतिनाशः, सम्बन्धभङ्गोऽप्रियता चेत्यलाभा भवन्त्येव । क्रोधात् पुराकृतानि सर्वाण्यपि धर्मकार्याणि विनाशतां गच्छन्ति । यावज्जीवमुत्कृष्टं तपः संयमपालनं च येन कृतं सोऽपि क्रोधवशाद् दुर्गतिं गतः इति बहवः प्रसङ्गाः शास्त्रेषु वर्णिताः सन्ति । ___ भो ! सर्वे जीवाः प्रमादिनः सन्ति । प्रमादवशेन सर्वैरपि अपराधः क्रियते एव किन्तु कृतस्याऽपराधस्य शुद्धि न क्रोधाद् भवत्यपि तु प्रेम्णैव भवति । तथाऽपि प्रतिपदमस्माभिः क्रोध एव विधीयते, तन्नोचितमस्ति । आत्मकल्याणपथे विकासं साधयितुमनसा जीवेनाऽवश्यंतया कोपनता मोक्तव्या । अभ्यसनीयो गुणानुरागः - शत्रूणां मित्राणां वाचं स्नेहिजनानां विरोधिजनानां वा, येषां केषाञ्चिदपि गुणलवमपि दृष्ट्वा धर्मपरिणतात्मनां चित्ते प्रीतिरानन्दश्च भवेदेव । यदि गुणं दृष्ट्वाऽपि प्रीतिर्न स्यात्तर्हि त्वया धर्माराधना क्रियते किन्तु त्वया धर्मो न ज्ञातः, चित्ते न धर्मः परिणतश्च, इति निश्चितं ज्ञेयम् । धर्मस्य व्याजेन केवलं दम्भामाचरसि त्वम् । . वयं सर्वेऽपि केषाञ्चिदपि शुभं हितं च कर्तुं द्रष्टुं श्रोतुं च न शक्नुमः । सदैव सर्वेषामप्यशुभमेव पश्यामो वदामश्च । न दुर्जनानां किन्तु सज्जनानामपि गुणवृन्दं निरीक्ष्याऽपि येन केन प्रकारेण दोषमेव मार्गयामः, अन्यथा दोषारोपणं कुर्मः । एतादृशा दोषदर्शिनो वयं कथं गुणानुरागिणो भवेम ? बन्धो ! वयं न गुणानुरागिणः किन्तु व्यक्त्यनुरागिणः स्मः । परकीयजनानां विरोधिजनानां च श्रेष्ठगुणान् संवीक्ष्याऽपि निन्दामहे, तथा स्वजनानां स्नेहिजनानां च महादोषमपि निरीक्ष्य सद्गुणरूपेण प्रशंसामहे वयम् । उक्तं च - राइसरिसवमित्ताइं परिच्छद्दाइं पाससि । - अप्पणो बिल्लमित्ताई, अवि छिद्दाई न पाससि ॥ व्यक्त्यनुरागी सर्वदा परदोषदर्शी भवति । तस्य स्मृतिपथे प्रियजनं विना सर्वेषां दोष एवाऽऽयाति । परदोषदर्शनं तु क्षुद्रतोच्यते । क्षुद्रता भवाभिनन्दिजीवस्य लक्षणमस्ति । भवाभिनन्दिजीवस्य संसारे गाढासक्तिः विद्यते, तत स मिथ्यात्वी कथ्यते । एवं व्यक्त्यनुरागाद् धर्मोपासनां गुरुशुश्रूषां च विधायाऽपि मिथ्यात्वगुणस्थानकं स जीवः प्राप्नोति । अतस्त्वया गुणानुरागोऽभ्यसनीयोऽस्ति । यावत् कस्यचिदपि गुणं दृष्ट्वा चित्ते प्रसन्नता न जायेत, तथाऽऽत्मनो दुर्गुणं ज्ञात्वा ग्लानिर्न भवेत् तावदात्मिकविकासोऽशक्योऽस्ति । आत्मिकविकासस्य मार्गोऽस्ति गुणविकासः, गुणविकासो गुणानुरागस्याऽभ्यासेनैव भवति । न भाषणीयः परावर्णवादः Page #39 -------------------------------------------------------------------------- ________________ एतद्वाक्यमस्ति ज्ञानिमहात्मनां किन्त्वज्ञानिनामस्माकं वाक्यमस्ति न भाषणीयो गुणवादः । दुर्जनैः किम् ? किन्तु निर्मलचारित्रवतः सज्जनानपि प्रशंसितुं जिह्वा न प्रयतते तान्निन्दितुं च जिह्वोत्कण्ठिता भवति । बन्धो ! निन्दाकरणस्याऽपि मर्यादा भवति । पूज्यजनानां गुरुजनानां मातापितॄणां गणधराणां जिनानां चाऽपि निन्दां वयं कुर्मः । कथमेतत् शोभते ? निन्दाकरणशीलो बाह्यदृष्ट्या धार्मिकः सन्नपि दुर्गतिमेवाऽऽप्नोति, इति निःशङ्कं ज्ञेयम् । गुर्जरदेशस्य महामात्यो वस्तुपालः प्रार्थयति दोषवादे च मौनम् । वस्तुपालेन स्वजीवनेऽनेकानि सत्कार्याणि कृतानि । महान्त आचार्य भगवन्तोऽपि वस्तुपालस्य नामोल्लेखं विधाय स्तुतिं कुर्वन्ति । एतादृशो महाश्रावको वस्तुपालः प्रार्थयति प्रभो ! कस्याऽपि निन्दाकरणेऽवर्णवादकरणे च मम जिहवा स्थिरा भवेत् - स्थगिता भवेत् । अवर्णवादकरणमतीव निन्दनीयमस्ति इत्येतेन ज्ञायते । वर्जनीयो दुर्जनसंसर्गः - अशुभशीलानामस्माकं कृते एतदशक्यमस्ति । अस्माकं सज्जनैः सह मैत्री अस्ति उत दुर्जनैः सह ? सज्जनः कः ? यो लोकनिन्दनीयं कार्यं न करोति, सदाचारपालनेऽनुरक्तोऽस्ति, कस्याऽप्यवर्णवादमशुभं च न करोति, सदा च सत्यमेव वदति । दुर्जनः कः ? यो लोकविरुद्धकार्यमेव करोति, दुर्गुणानेव पोषयति, उन्मार्गमेव च प्रशंसते । योऽस्माकं मिथ्याकथनं मिथ्याचारं चाऽपि प्रशंसते पोषयति च, प्रभूतमपराधमप्युपेक्ष्य प्रशंस स एव मैत्रीयोग्योऽस्तीत्यस्माकं रुचिरस्ति । वस्तुतोऽस्माकं मैत्री दुर्जनैः सह शोभते । बन्धो ! यदि त्वमात्मिकोन्नतिमिच्छेः तर्हि प्रथमं दुर्जनसमागमं त्यजेः । यतितव्यं परार्थे - एष मम, एष तव - चेति ममत्वं विजहाति यः, स एव परोपकारकरणाय योग्योऽस्ति । 'ममतवेऽति भेदयुतो परोपकारोऽपि वस्तुतो न हिताय भवति, यत एषा रीतिस्तु ममत्वं वर्द्धयति । बन्धुः उत परकीयः स्यात्, स्नेही उत विरोधी स्यात्, येषां केषाञ्चिदपि दुःस्थितिं निरीक्ष्य तेषां साहाय्यं करणीयम्, स एव परोपकार उच्यते । अद्य परोपकारस्य व्याजेन स्वहितं, स्वप्रसिद्धि चैव साधयति जनः । अस्माकमासन्नोपकारिपरमात्मभिः श्रीमहावीरस्वामिभिः स्वदेहस्य ममत्वमपि विहाय जगज्जीवहिताय नि:स्वार्थभावेन प्रयतितं, तेषामेव परमोपासकैरस्माभिः केवलं स्वार्थपूर्ण एव व्यवहारः क्रियते ? न सर्वजीवानां, न स्नेहिजनानां च, किन्तु यदि पूज्यजनानां मातापितॄणां चोपकारायाऽपि प्रयत्नो न विधीयते तर्हि वयं वीरप्रभुसेवका इति वक्तुं कथं शक्यते ? परार्थं विनाऽऽत्मकल्याणमशक्यमस्ति । 30 Page #40 -------------------------------------------------------------------------- ________________ एवं श्रीसिद्धर्षिगणिभगवद्भिर्धर्मप्राप्तेः कारणरूपेणैते गुणा वर्णिताः । एते गुणा मानवीयगुणाः सन्ति । मानवीयगुणविकासं विनाऽऽत्मिकविकासोऽशक्योऽस्ति । अद्य समाजे दयौदार्यं नीतिः शालीनता सत्यनिष्ठां च कुत्राऽपि न दृश्यन्ते । किमेते गुणा अस्तङ्गता एव स्युः ? महत्सु साधुजनेषु सत्सु नेतृषु चाऽप्येतेषां गुणानामंशोऽपि न भवेत् तर्हि तदाश्रितानां सामान्यजनानां किं स्यात् ? अद्य धर्मप्रवृत्तिं धर्मोत्सवं च विशेषतो जनाः कुर्वन्ति किन्तु एतेषां गुणानां तु ह्रास एव वर्तते, तद्गुणानां मूल्यमेव नास्ति । बन्धो ! वयं धर्मस्थानके आदिनं प्रभुभक्तिं कुर्मः, धर्मकार्ये बहु धनं व्ययीकुर्मः, गुरुजनानां सहृदयं शुश्रूषां कुर्मः, कठिनं तपश्च कुर्मः । एवं विशेषतया धर्मसाधनां कुर्वन्तो वयमेव यदि प्रतिदिनं क्लेशं कुर्याम, व्यापारे मुग्धजनान् वञ्चयेम, मातापितॄणामवमाननं कुर्याम, सेवकजनेभ्योऽल्पवेतनं दत्त्वा शोषयेम, कौटुम्बिकजनानां धनं अवहरेम, पुनः पुनश्च परेषां निन्दां कुर्याम तर्हि किमेष धर्म उचितोऽस्ति ? चेतन ! वस्तुतः. स्वभावपरिवर्तनं चित्तवृत्तिशुद्धिश्चैव धर्म उच्यते । धर्मो न बाह्यक्रियायां न च धर्मसाधनेषु, किन्तु चित्तशुद्धौ अस्ति । अद्य चित्तशुद्धिशून्यः साधनशून्यश्च धर्मो विशेषतो जनैः क्रियते तत एवैतादृश्यां विशिष्टधर्मसाधनायां क्रियमाणायां सत्यामपि वयं निस्तेजसो दयनीयाश्च स्मः । अन्ते, श्रीसिद्धर्षिगणिभगवद्भिर्दशितान् गुणान् जीवने त्वमात्मसात् कुरु, इत्याशासे । 31 * Page #41 -------------------------------------------------------------------------- ________________ काव्यानवादः बिन्दुः मुनिकल्याणकीर्तिविजयः (मराठीमूलम् - अश्विन पानसे गूर्जरानुवादः - अरुणा जाडेजा) मूलम् संस्कृतानुवादः पाणीनुं एक टीपुं जो ए तावडी पर पडे to enuM astitva maTe che e jo कमळना पान पर पडे तो मोती जेवू चमकी ऊठे छे, अने जो छीपमां पड्यु तो मोती ज थई जाय छे. पाणी- टीपु ए ज तफावत मात्र सहवासनो..... जलस्यैको बिन्दुः यदि स उष्णे ऋजीषे पतेत् । तदा तदस्तित्वमेव न स्यात्, यदि स नलिनीपत्रे पतेत् तदा मौक्तिकवत् चकासते, यदि च स शुक्तिमुखे पतेत् तदा स मौक्तिकमेव भवति ॥ जलबिन्दुस्तु स एव भेदः केवलं सङ्गतेरेव !!! 32 Page #42 -------------------------------------------------------------------------- ________________ ** ** * * * * * यः स्वकीय(अङ्गगत)मित्रायाऽपि हृदयस्य वेदनां न कथयेत् यः शत्रोरेकामपि श्रेष्ठतां नाऽभिवादयेत् . यस्य नेत्राणि आर्द्रीभवितुमेव विस्मृतानि * * 00 * संस्कृतानुवादः किमेष मनुष्यः ? - मुनिधर्मकीर्तिविजयः * यः स्खलनमपि कर्तुं न शक्तः यस्य चित्ते स्खलनस्य स्वीकारस्य सामर्थ्यं नास्ति यो वर्षाकालेऽपि नाऽऽर्द्रीभवितुं यत्नशीलः यः शीतकालेऽपि नोष्मापूर्णो भवितुं शक्नुयात् यो ग्रीष्मकालेऽपि शीतलतायाः स्वागतं न कुर्यात् यः सुखानुभूतेः पुनः पुनरनुभवने कृपणोऽस्ति यो दुःखमुरस उपरि संस्थाप्यैवाऽटति यो नैकस्मिन्नपि पुस्तके स्निह्यति येनैकोऽपि वृक्षो नोद्गमितः येनैकोऽपि न पोषितो मधुरः सम्बन्धः । एताद्दशा जना: 'पीएच. DI. ' पदं प्राप्याऽपि ज्ञेया अज्ञा एव । ते द्वयोः पादयोरुपरि यत् स्थिताः, सा त्वाकस्मिकी घटनाऽस्ति । 33 Page #43 -------------------------------------------------------------------------- ________________ मर्म गभीरम् - मुनिकल्याणकीर्तिविजयः (1) सङ्केतः एक: कश्चन निर्धनो जनः कदाचित् क्षुधित: सन् गृहेऽन्नादिकं किञ्चिद् गवेषितवान्, न च किमपि प्राप्तवान् । कार्यादिकं तु नाऽऽसीत् किमपि, न वा कोऽपि तस्मै कार्यं ददाति स्म । अतः स भिक्षां याचितुं देवालयस्याऽग्रतः स्थितवान् । किन्तु क्षणार्धेनैवाऽर्धचन्द्रकं दत्त्वा स ततो निष्कासितः । ततः स चर्च(ख्रिस्तदेवालय)-समीपं गतः । तत्र तु न केनाऽपि दृष्टिदानेनाऽपि सम्भावित: स: / अतः स मस्जिद्-पुरतो गत्वा याचितवान् । अत्राऽपि न किञ्चनाऽपि लब्धम् । अन्ततोगत्वा स निराशः सन् इतस्ततो भ्राम्यन् मदिरागृहं प्राप्तो द्वारं यावदतिक्रामति तावत् कश्चन मद्यप आकण्ठं मत्तः सन् बहिरागतस्तं च दृष्ट्वा स्वीयकोषे यावद् धनमासीत् तावत् तस्य हस्ते दत्त्वा गतः । निर्धनश्च धनं दृष्ट्वा दीर्घ निःश्वस्योपरिष्टाच्च विलोक्य कथितवान् - प्रभो ! त्वमपि विलक्षणोऽसि । वससि कुत्रचित् सङ्केतं चाऽन्यमेव ददासि !! (2) पणः एकदा तुर्कस्तान-इरानदेशयोः क्रीडकानां मध्ये पादकन्दुकक्रीडा प्रचलन्ती आसीत् । तां च निरीक्षमाणो मुल्ला-नसीरुद्दीनः स्वमित्रायाऽब्दुलाय कथितवान् - 'अद्य तु इरान एव जेष्यति । ' अब्दुलेनोक्तं - 'नैव भोः ! अद्य तु तुर्कस्तान एव जेष्यति । ' मुल्लानसीरुद्दीन उत्तेजितो भूत्वोत्क्रोशितवान् - 'नैव नैव !! अद्य तु इरान एव जेष्यति निश्चप्रचम् । यदि न मन्यसे तदा पणोऽस्तु !!' / किन्तु तुर्कस्तान एव विजयी जातः । मुल्ला हि स्वपणं हारितवान् आसीत् । अतः स नैराश्येन अब्दुलमुक्तवान् - 'भोः ! अहं तु पणं हारितः । कथय किं वा ते ददानि ?' ___ हृष्टेन तेनोक्तं - 'भोः कृपया मे विचारणार्थं दिनमेकं ददातु । ' 'अस्तु' इति मुल्लानसीरुद्दीनेनोक्ते स गतो द्वितीयदिने च प्रातरेव तत्रोपस्थितो भूत्वा मुल्लापार्श्वे गत्वा कथितवान् - 'भोः ! मह्यमेकं तेजस्विनमश्वं प्रयच्छतु । ' मुल्लानसीरुद्दीनेनोक्तं - 'किं भोः ? अश्वः किमर्थम् ?' तेनोक्तं - 'अरे ! ह्य एव भवान् पणं हारितवान् आसीत् तद् विस्मृतं वा ?' मुल्ला कथितवान् - 'भोः ! ह्योऽहं स्वपणं हारितवान् - एतत् तु सत्यम् । किन्तु मया तदर्थं यद्देयं तद् ह्य एव भवते दत्तमासीत्' / एतत् श्रुत्वाऽतीव रुष्टेन तेनोच्चैः कथितं - 'भोः ! असत्यं 34 Page #44 -------------------------------------------------------------------------- ________________ वदन् न लज्जते भवान् ? ह्यो भवता मह्यं न किमपि दत्तम्' / मुल्ला शान्त्या कथितवान् - 'भोः ! भवता ह्य एव मत्पार्श्वे दिनमेकं याचितमासीत्, तच्च मया भवते दत्तमपि ! पणवार्ता तु तदैव न समाप्ता किल ! अधुना तु न किमपि देयमवशिष्टं खलु !!' / अब्दुलः किं वा वदेत् ? (3) यात्रिकः एको यहूदीयो धर्मगुरुः स्वीये निवासस्थाने उपविष्ट आसीत् । तं च मिलितुं कश्चन अमेरिकीयो यात्रिकः समागत: / नमस्कारादिकं कृत्वा सोऽप्युपविष्टः सत्सङ्गं च कृतवान् । ततः स इतस्ततो विलोक्य धर्मगुरुं पृष्टवान् - 'गुरो ! भवतो गृहे कानिचन पुस्तकान्यतिरिच्याऽन्यत् किमपि न दृश्यते । कुत्राऽस्ति भवतः सर्वोऽप्यन्य उपस्कर: ?' धर्मगुरुणा सस्मितं प्रतिपृष्टं - 'बन्धो ! भवत उपस्करोऽपि न दृश्यते । स कुत्राऽस्ति ?' तेनोक्तं - 'गुरो ! अहं तु यात्रार्थं भ्रमन् यात्रिकोऽस्मि !' / गुरुणाऽपि प्रसन्नतयोक्तं 'अहमपि.......!!' / - 35 Page #45 -------------------------------------------------------------------------- ________________ स्वागतं नूतनसंस्कृतपत्रिकायाः जैनसमाजे साप्ताहिक-पाक्षिक - मासिक - द्वैमासिकाद्याः शतशो मुखपत्राणि पत्रिकाश्च प्रकाश्यन्ते । एताश्च सर्वा अपि प्रायशो जैनमुनिभिः साक्षादेव अन्यप्रेरणया वा प्रकाश्यन्ते । मुख्यतया चैता गूर्जरभाषया हिन्दीभाषया च प्रकाश्यन्ते । काश्चन पुनराङ्ग्लभाषयाऽपि प्रकाश्यन्ते । यद्यपि च प्रायशः सर्वेऽपि जैनमुनयः संस्कृतभाषा-व्याकरणं शिक्षन्त एव । तथाऽपि संस्कृतभाषीयपत्रिका न केनाऽपि प्रकाश्यन्ते स्म । परमितः सप्तदशवर्षेभ्यः पूर्वं (वि.सं. 2055 तमे वर्षे ) गूर्जरराज्ये धन्धुकानगरान्तिकस्थस्य नन्दनवनतीर्थस्य प्रतिष्ठासमये जैनसमाजस्य प्रथमा संस्कृतपत्रिका ( षाण्मासिकी) नन्दनवनकल्पतरुनाम्नी प्राकाश्यं नीता याऽद्यावधि प्रकाश्यमाना विजृम्भते । अस्यां च पत्रिकायां संस्कृत - प्राकृतोभयभाषायां विविधं नूतनं साहित्यं प्रकाश्यते । ततश्चतुर्दशमित वर्षेभ्यः परं तन्नामेतो वर्षत्रयात् पूर्वं निःश्रेयसम्- नाम्नी द्वितीया षाण्मासिकी संस्कृतपत्रिका जैनमुनिभिः प्रकाशयितुं प्रारब्धा । अस्यां च पत्रिकायां द्वौ विभागौ स्तः । प्रथमे विभागे प्राचीनमद्यावध्यप्रकाशितं च संस्कृतसाहित्यं हस्तलिखितप्रतिभ्यः संशोध्य प्रकाश्यते । अपरे च विभागे नूतनं गद्य-पद्यसाहित्यं प्रकाश्यते । - साम्प्रतं च तृतीयाऽपि संस्कृतपत्रिका जैनमुनिभिः प्रकाशयितुमुपक्रान्ताऽस्ति । सेतुबन्धनाम्न्याः त्रैमासिक्याः पत्रिकाया अस्याः प्रथमोऽङ्को गतवर्षस्य (वि.सं. 2071 - तमस्य) आश्विने मासे एव प्रकाशितोऽस्ति । अस्यामपि पत्रिकायां द्वौ विभागौ स्तः प्राचीनः सेतुबन्धोऽर्वाचीनश्च । प्राचीने विभागे पूर्वर्षिभिर्विरचितेभ्यो ग्रन्थेभ्य: केचन विशिष्टा अंशाः प्रकाशिता दृश्यन्ते, अर्वाचीने च नूतनानां रचनानां प्रकाशनं विद्यते । उत्तमे कर्गदे चातुर्वणिकमुद्रणेन शोशुभ्यमानाया अस्याः पत्रिकायाः प्रकाशनेन संस्कृतभाषासाहित्यं जैनसमाजश्च लाभान्वितौ जातौ स्तः । नन्दनवनकल्पतरुपरिवारः सेतुबन्धनाम्न्या अस्या नूतनसंस्कृतपत्रिकायाः हार्दं स्वागतं करोति । "व्याहरामो वयं स्वागतं स्वागतम् !!" 36 Page #46 -------------------------------------------------------------------------- ________________ कथा श्रीजिनदास श्रेष्ठिकथा - A. विजयहेमचन्द्रसूरि : अस्ति पृथ्वीतले रम्या, धर्मपुर्यभिधा पुरी । अन्वर्था धर्म्यकार्याली - मण्डिता भूमिमण्डना ॥ 1 ॥ अनेकरत्नखचित - प्रासादगणभूषिता । चन्द्रकान्तमणिस्यन्द - मानतोयातिपङ्किला ॥ 2 ॥ गगनाङ्गणचुम्ब्यग्र - गोपुराञ्चितवीथिका । नन्दनाह्ववनोन्निन्दि-सदुद्यानोपशोभिता ॥3॥ तत्र चोपाश्रये नित्यं, मुनीनाममृतोपमाः । उपदेशकथा मोह - व्यथाहन्त्र्यः प्रजज्ञिरे ॥4॥ श्राद्धाः श्रद्धाघना तत्त्व- श्रवणोत्सुकमानसाः । श्रुत्वा मुनिमुखाम्भोजाद्, देशनां ततृपुर्नहि ॥ 5 ॥ जिनदासाभिधस्तत्र, श्रेष्ठी धर्मपरायणः । औदार्यादिगुणैर्युक्तो वसति स्माऽऽर्हतः सुधीः ॥6॥ पूजयन् देवमर्हन्तं सदा सद्भावसुन्दरः । गुरुं शुश्रूषमाणः स, विपुलैरशनादिभिः ॥ 7 ॥ वाक्पतेरिव नैपुण्यं, गाम्भीर्यं चाऽम्बुधेरिव । कल्पद्रोरिव दातृत्व-मग्रहीद् यो विवेकवान् ॥ 8 ॥ अल्पायासेऽपि प्राग्जन्म - पुण्येन विपुलं धनम् । सोपार्ण्य व्यतरत् सप्त-क्षेत्र्यां प्रावृषमेघवत् ॥ 9 ॥ कृत्वाऽपि सुमहत्कार्य - मनुत्सेकमनाः सुधीः । नगरे स्व-परेषां स, प्रशंसामसमां ययौ ॥ 10 ॥ पत्नी जिनमतिस्तस्य, शीलाभरणभूषिता । पतिव्रता पतिं स्वीयं, छायेवाऽनुजगाम या ॥ 11 ॥ 37 Page #47 -------------------------------------------------------------------------- ________________ जिनदत्ताभिधो ज्येष्ठः, कनिष्ठो जिनरक्षितः । तयोरभूतां पुत्रौ द्वौ, विनीतौ सरलाशयौ ॥ 12 ॥ दया-दाक्षिण्य-वात्सल्य-गुणरञ्जितमानसः । / भूपोऽस्मै नगर श्रेष्ठि-पदं योग्याय दत्तवान् ॥ 13 ॥ स श्रेष्ठी तेन लोकानां, मान्यस्तन्नगरेऽभवत् । तत्कीतिरिन्दुकुन्दाभ-धवला दिश आनशे ॥ 14 ॥ सोऽगण्यपुण्ययोगेन, लब्धां लक्ष्मी कृतार्थयन् । सानन्दं सुचिरं कालं, निनाय भूरिभाग्यवान् ॥ 15 ॥ कदाचिद् दैवयोगेन, क्षीणे पुण्ये पुराकृते । प्रारेभे रोदितुं रात्रौ, लक्ष्मीरेत्य महानसे ॥ 16 ॥ निशम्य रोदनं तस्याः, श्रेष्ठिना तु विचारितम् । निशीथे करुणारावं, काचिद् रोदिति दुःखतः ॥ 17 ॥ उत्थाप्य योषितं स्वीयां, दीपमादाय तत्र सः । पप्रच्छोपेत्य तत्पार्श्वे, कस्माद् रोदिषि सुन्दरि ! ॥ 18 ॥ इति पृष्टा तदा देवी, तं श्रेष्ठिनमुवाच सा । विभूतेस्तव वत्साऽहमधिष्ठात्री सुरीश्वरी ॥ 19 ॥ अवात्सं त्वद्गृहे श्रेष्ठि-स्त्वद्दानगुणरञ्जिता । गुणानुरागतो बद्धाऽहमद्यावधि निश्चला ॥ 20 ॥ किन्तु सम्प्रति दुर्दैवा-निश्चलाऽपि च चञ्चला । अहं तव गृहादद्य, यियासुः प्रष्टुमागता ॥ 21 ॥ स्नेहबद्धाऽपि हे भद्र !, दैवनद्धा हि साम्प्रतम् । हन्ताऽन्यत्र गमिष्यामि, त्वयाऽऽज्ञा मे प्रदीयताम् ॥ 22 / / तस्यास्तद्वचनं श्रुत्वा, स्वस्थः श्रेष्ठी स उक्तवान् । कस्याऽप्येकरसाऽवस्था, दृष्टा लोकेऽथवा श्रुता ? ॥23॥ तत् त्वं मम गृहाद् देवी !, गच्छ स्वैरमनाकुला । अहं स्वदैवयोगेन, करिष्यामि यथातथम् ॥ 24 ॥ 38 Page #48 -------------------------------------------------------------------------- ________________ सविता प्रातरुद्याति, सायमस्तं प्रयाति च । पुरुषाः प्रागनेकेऽपि, किं किं दुःखं न लेभिरे ? ॥ 25 / / लक्ष्मीदेव्यपि तच्छ्रुत्वा-'नुकूलं तमुवाच सा । गुणानुरक्ता सप्ताह-मत्र स्थास्यामि त्वद्गृहे ॥ 26 / / इति प्रोच्य श्रियां देव्यां, गतायां स्वीयसद्मनि । प्रातः प्रमुदितस्वान्तः, श्रेष्ठ्येवं स व्यचिन्तयत् ? ॥ 27 / / यियासुश्चेत् स्वयं लक्ष्मीः, स्नेहबद्धा यदृच्छया । दानमेव वरं मन्ये, तस्याः सदुपयोगकृत् ॥ 28 ॥ यानि यानि च तस्याऽऽसन्, सारवस्तूनि सद्मनि । पात्रेभ्यस्तानि सर्वाणि, दातुं स समकल्पयत् ॥ 29 ॥ कुर्वन् दानं चकाराऽसौ, दीनानपि महेश्वरान् । निःस्वोऽष्टमेऽहन्यभूच्छ्रेष्ठी शरदीव बलाहकः ॥ 30 ॥ अत्र स्थितिरयोग्येति, निश्चित्य नगराद् बहिः । सकुटुम्बो सरित्तीरे, स स्वप्रासादमासदत् ॥ 31 ॥ रात्रौ मुशलधाराभि - मेघोऽवर्षत् समन्ततः । नीरपूरेण जीर्णः स, प्रासादो भुवि संम्रसे ॥ 32 ॥ जीर्णे गृहेऽप्यवस्थानं, न दैवेनाऽनुमन्यते । इत्यारोहत् स नेदिष्ठं, तरुं स्त्रीपुत्रसंयुतः ॥ 33॥ स सौधानिस्सरत् सारवस्तुजातेन सङ्लात् । स्वर्णस्थालभृतां गोणी, तत्र वीक्ष्य व्यचिन्तयत् ॥ 34 ॥ वारिपूरे समस्तानि, वस्तूनि मम साम्प्रतम् । बहुमूल्यानि गच्छन्ति, चेद् गच्छन्तु समन्ततः ॥ 35 ॥ एतन्मध्यात् कृषेयं चेत्, स्थालमेकं तदा मम । आयतौ स्यात् फलायेति, स्थालं क्रष्टुं स प्रावृतत् ॥ 36 / / किन्त्वन्तरायदोषेण, कृष्टे स्थालेऽपि तत्करे । तत्कण्ठखण्ड एवाऽऽगा-दहो भाग्यविचित्रता ! ॥ 37 / / Page #49 -------------------------------------------------------------------------- ________________ खण्डेनैतेन किं नष्टे, सर्वस्मिन्नपि वस्तुनि ? / गजराजे गते मोहो, धोरणिग्रहणे हि कः ? ॥ 38 ॥ अथवा धारयाम्येतत्, "क्षेपात् संधारणं वरम्" / इति निश्चित्य सोष्णीषे, स्थालखण्डमदो धरत् ॥ 39 / / जलेऽथाऽपसृते नद्यास्तेऽवतीर्य महीरुहात् । किंकर्तव्यविमूढाश्च, चेलुरेकां दिशम्प्रति ॥ 40 ॥ उभौ शिशू परिश्रान्तौ, तयोरेकं शिशुं प्रसूः । श्रेष्ठी चान्यं समारोप्य, स्वं स्वं स्कन्धं प्रजग्मतुः ॥ 41 ॥ अल्पीयसि गते मार्गे, क्षुत्पिपासादितौ सुतौ । क्षुत्पिपासासहिष्णू तौ, ययाचाते स्वभोजनम् ॥ 42 ॥ ताभ्यां भोज्यं प्रदातुं न, समर्थौ दम्पती उभौ । अमन्ददुःखपाथोधौ, सहसैव ममज्जतुः ॥ 43 ॥ मार्गे सुदैवाल्लब्धानि, सुपक्वाम्रफलानि ते । आस्वाद्याऽऽसादितस्वास्थ्याः , प्रचेलुः पुनरग्रतः ॥ 44 / / एवं मार्गं च दुःखं च, व्यतिक्रम्य पदातयः । स्वकीयदेशान्निरगुः, शनैर्दूरतरं समे ॥ 45 / / अन्नोदकोपभोगो हि, बलीयानिति विश्रुतम् । अदृष्टमश्रुतञ्चैष, देशं नयति देहिनम् ॥ 46 ॥ विह्वला नीरसगलाः, बुभुक्षाक्षामकुक्षयः । येन केन प्रकारेण, पुरं विमलमाययुः ॥ 47॥ तत्पुरस्य बहिः श्रेष्ठी, संस्थितः सपरिच्छदः । कथञ्चित् यापयामास, दुर्दैवात् कृच्छ्रजीवनम् ॥ 48 ॥ सार्थवाहश्च तत्राऽऽसीद्, धर्मदासो महोद्यमी । क्रयाणकानि संगृह्य, वाणिज्यार्थं गतः पुरा ॥ 49॥ सिन्धुमार्गेण गच्छन् सन्, रत्नद्वीपादिकस्थलम् । / नानाविधानि रत्नानि, सोपार्जयदनाकुलः ॥ 50 ॥ 40. Page #50 -------------------------------------------------------------------------- ________________ धर्मदासः प्रहृष्टात्मा, भूरिद्रविणलाभतः । अचिरेणैव कालेन, स्वदेशाभिमुखोऽभवत् ॥ 51 / / जिनदासे धनं यद्य-न्नदीपूरे प्रवाहितम् । धर्मदासेन तत्सर्व-मनायासेन प्रापितम् ॥ 52 / / स्त्रीचरित्रं नृभाग्यञ्च, भूपचित्तं खलेङ्गितम् । कृपणस्य तथा वित्तं, देवैरपि न लक्ष्यते ॥ 53 / / अकस्माद्विपुलामृद्धि-मासाद्याऽतिप्रहर्षितः । महर्द्धिकश्च सम्पत्त्या, तयाऽयासीत् स्वकं पुरम् ॥ 54॥ चिन्तिता धर्मदासेन, प्राप्तद्रव्योपयोगिता । दानभोगविनाशैश्च, लक्ष्मीस्त्रिपथगा यतः ॥ 55 ॥ यथा दानेन सन्तुष्टि- वाऽशनेन कर्हिचित् । तदाऽऽमन्त्र्य जनाः सर्वे, भोजनीया प्रयत्नतः ॥ 56 / / निर्माप्य मधुराहारान्, नानाव्यञ्जनसंयुतान् । स भोजयितुमारेभे, सर्वान् नागरिकान् जनान् ॥ 57॥ तदानीमखिलग्रामः, सार्थवाहेन भोजितः । जिनदासमृते ग्रामात्, सकुटुम्बं बहि: स्थितम् ॥ 58॥ नाऽन्नेऽन्यस्मिन् कुतो लब्धा-श्चणकानेव केवलान् । चर्वयन्तोऽम्बुहारीभि - नारीभिस्ते निरीक्षिताः ॥ 59 ॥ विलोक्य तास्तदा tA~stu, प्रेम्णोचुर्भो महाशयाः ! / धर्मदासकृते भोज्ये, नाना भोज्यानि चक्रिरे ॥ 60 ॥ भुङ्ग्ध्वं तत्र प्रपद्याऽऽशु, यथेच्छं स्वादु भोजनम् । सुलभे स्वादुमिष्टान्ने, किं वश्चणकचर्वणम् ? ॥ 61 / / समाकर्ण्य वचस्तासां, जिनदासप्रियाऽवदत् । अनुद्विग्ना सङ्कटेऽपि, परसौख्यानपेक्षिणी ॥ 62 / / अनाहूतैर्न गन्तव्य - मस्माभिस्तत्र खादितुम् । मानिनो हि सुखं प्राणा-नुज्झन्ति न तु मानिताम् ॥ 63 / / 41 Page #51 -------------------------------------------------------------------------- ________________ नाऽपमानात् परं दुःखं, त्रिषु लोकेषु विद्यते । तद् वरं स्वादुभोज्येभ्योऽस्माकं चणकचर्वणम् ॥ 64 ॥ स्वप्रियायाः सुधीरायाः, न्याय्यं श्रुत्वा वचस्तदा । तथ्यत्वाज्जिनदासोऽपि, साधु साध्वन्वमोदयत् ॥ 65 / / कार्ये दासी रतौ रम्भा, भोजने जननीसमा । विपत्तौ मन्त्रिणी धीरा, नारी या सा तु दुर्लभा ॥ 66 / / गाम्भीर्यं च तयोर्ज्ञात्वा, हृष्टाः पौर्यो गृहं ययुः । जिनदासस्य वृत्तं ता, धर्मदासं न्यवेदयन् ॥ 67 ॥ भवता भोजितः श्रेष्ठिन्, ग्राम: सर्वोऽयमादरात् । किन्तु ग्रामाद् बहिः केचिदागताः परदेशिनः ॥ 68॥ अनाहूतैर्न गन्तव्यमिति सिद्धान्तवादिनः । नाऽत्राऽऽगच्छन्ति ते भोक्तुं, भूरिक्षुत्पीडिता अपि ॥ 69 ॥ सर्वस्मिन् भोजिते तुष्टे, तव पत्तनसन्निधौ । एक एवाऽवशिष्टोऽयं, सकुटुम्बो न तद् वरम् ॥ 70 ॥ धर्मदासोऽपि तच्छृत्वा, धर्मकर्मधुरन्धरः । प्राहिणोत् सेवकाशीघ्रं, तान् समानेतुमादरात् ॥ 1 ॥ आकारितस्तदा तेन, सादरं साग्रहं तथा । जिनदास: कुटुम्बेन, धर्मदासालयं ययौ ॥ 72 ॥ धर्मदासोऽपि धर्मात्मा, जिनदासं समागतम् । प्रत्युत्थायाऽथ सत्कृत्य, वरासने तमासदत् ॥ 73॥ मिथः कुशलवार्तान्ते, भोजनार्थं न्यवेदयत् । मानेन चाऽऽत्मना सार्द्ध, सर्वं भोज्यमुपाहरत् ॥ 74 ॥ भोजनावसरे तत्र, धर्मदासेन धीमता । जनान् दर्शयितुं सर्वा-नात्मवैभवविस्तरम् ॥ 75 / / प्राङ्गणे लोकसान्निध्ये, तेन कीर्त्यभिलाषिणा । स्वर्णस्य स्थापिताः स्थाल्यः, प्राप्ता या दैवयोगतः ॥ 76 / / Page #52 -------------------------------------------------------------------------- ________________ जिनदासकुटुम्बाग्रे, मुक्तास्तास्तेन सादरम् । न जाने कस्य कार्यस्य, भूमिका स्यादियं विधेः ॥ 77 / / भवितव्यत्वयोगेन, जिनदासपुरस्तदा । कण्ठेऽधिखण्डिता स्थाली, भोज्ययुक्ता समागता ॥ 78 / / तां दृष्ट्वा चिन्तयामास, स्थाल्येषा मम वाऽपरा । विकल्पेन विनिश्चेतुं, जिनदासः प्रचक्रमे ॥ 79॥ स्थालीखण्डं तु निष्कास्य, शिरोवेष्टनकान्निजात् । स्थालीखण्डितभागे तु, योजयामास पूर्ववत् ॥ 80 ॥ अत्युष्णत्वेन भोज्यानां, द्रवीभूतेन योजितः । स खण्डो जतुना तत्र, यथापूर्वमजायत ॥ 81 / / विचारितं तदा तेन, सर्वर्द्धिर्यदि मे गता । तदाऽनेनाऽल्पखण्डेन, किं भविष्यति मे हितम् ? ॥ 82 ॥ सोऽप्यपैतु यथापूर्वमिति निश्चित्य नाऽग्रहीत् । स्थाल्यां पूर्ववल्लग्नं, स्थालीखण्डं विवेकतः ॥ 83 / / विक्रीते गजराजे हि, किं भवेदङ्कुशेन वा ? / तस्माज्जीवनभारोऽयं, भाग्याधीनोऽस्तु मेऽखिलः ॥ 84॥ गण्यन्तामखिलाः स्थाल्य, इत्युक्तो धर्मकिङ्करः । एकैकतो विना कृत्वा, ग्न्न्नामेवेव्म्ब्र्वीत् ॥ 85 ॥ आसीद् या खण्डकण्ठा, सा स्थाली दृश्यते न हि । तस्य तादृग्वचः श्रुत्वा, धर्मदासो विचक्षणः ॥ 86 ॥ उवाच किङ्करं कस्मै, भोक्तुं स्थाली त्वयाऽपिता । पङक्त्यां कण्ठविदीर्णा सा, संस्मृत्येति निगद्यताम् । / 87 / / इति पृष्ठः किङ्करोऽसौ, स्मृत्वा तस्मै न्यवेदयत् । अद्याऽऽगतायाऽतिथये, श्रेष्ठिनेऽपितवानहम् । / 88॥ क्रमान्मयि ददाने च, मन्दभाग्यस्य दैवतः । जिनदासस्य पुरतः, सा स्थाली खण्डिताऽऽगता ॥ 89 ॥ 43 Page #53 -------------------------------------------------------------------------- ________________ श्रेष्ठिना चिन्तितं नूनं, गृहीता खलु तेन हि । कार्याकार्यविवेको हि, दरिद्रस्य न विद्यते ॥ 90 ॥ सकुटुम्बं तमानेतुं, जिनदासं महाजनम् । धर्मदासोऽतिरुष्टात्मा, प्रेषयामास किङ्करम् ॥ 11 ॥ किङ्करस्य वचः श्रुत्वा, जिनदासोऽतिनिर्भयः । सकुटुम्बस्तदा गत्वा, धर्मदासमवोचत ॥ 92 ॥ किमर्थमहमाहूतः, श्रीमता धर्मवेदिना ? / इति पृष्टः स्पष्टमाह, धर्मदासोऽपि तं प्रति ॥ 93 / / धर्मशास्त्रे श्रुतं पूर्वं, सर्वदेवमयोऽतिथिः । दरिद्रमपि भद्रं त्वां, ज्ञात्वाऽथ परमादरात् ॥ 94॥ मया सुपात्रबुद्ध्या त्वं, भोजनाय निमन्त्रितः । तथाऽपि त्वं महादुष्टः, शठोऽसीति प्रतीयते ॥ 95 / / भोजनानन्तरं यस्माद्-हेम्नः स्थालीं त्वमग्रहीः । श्रेयस्कामोऽसि चेद्देहि, स्वयमानीय तां मम ॥ 96 / / तदोक्तं जिनदासेन, वचो वज्राहतेन च । नाऽग्रहीषं तव स्थाली, सत्यं सत्यं वदाम्यहम् ॥ 97 / / निशम्य तद्वचो धर्मो, धर्मराज इवाऽपरः । कोधितस्तमुवाचेत्थं, महाधूर्ताऽसि पापधीः ॥ 98 / / न वदिष्यसि सत्यं त्वं, विना ताडनया स्वयम् । इत्युक्त्वा सगलग्राहं, पादाभ्यां तमताडयत् ॥ 99 / / निष्प्राणमिव सोऽकार्षी -ज्जिनदासं निरागसम् । अनुभूय पदाघातं, जिनदासेन चिन्तितम् ॥ 100 / नूनं पराङ्मुखे दैवे, मयैतत् स्वादुभोजनम् । भुक्तं तेनैव सञ्जाता, मम पादाभिघातना ॥ 101 / / यदि सत्यं वदामीत्थं, न हि मन्येत तेन तत् । तत्तूष्णीं पादघातस्य, सर्वथा सहनं वरम् ॥ 102 ॥ 44 Page #54 -------------------------------------------------------------------------- ________________ ताड्यमानोऽपि विपुलं, तूष्णीं तिष्ठन् हि तत्क्षणे । मुञ्चन्नश्रूणि नेत्राभ्यां, किञ्चिन्नाऽवङ्मुखेन स ॥ 103 / / रुदन्तं तं तथा दृष्ट्वा , धैर्यातिशयशालिनम् । पप्रच्छ विस्मितः श्रेष्ठी, किं ते रोदनकारणम् ॥ 104 / / जिनदासस्तदोवाचा-'कथनं कथनाद् वरम् । बाढं विसिष्मिये श्रेष्ठी, श्रुत्वा तद्वचनं मृदु ॥ 105 / / अन्वयुक्त तदाऽतीवा-'ऽग्रहेणाऽमुं स सादरम् । ब्रूहि सत्यं त्वमेतस्य, कारणं संशयापहम् ॥ 106 / / धर्माग्रहं तथा मत्वा, जिनदासोऽब्रवीदिदम् । अये स्थाली: संगणय्य, मां त्वं पृच्छ महाशय ! ॥ 107 / / इति तस्य वचः श्रुत्वा, धर्मदासेन सत्वरम् । आहूय किङ्करः पृष्टः, किं स्थाल्यो गणिता न वा ? ॥ 108 / / प्रत्युवाच ततो भृत्यः, स्थाल्यो नो गणिता मया । विनैव गणनां नाथ !, स्थूलदृष्ट्या विलोकिताः ॥ 109 / / सन्ति स्थाल्योऽखिलाः किन्तु, न दृष्टा कण्ठखण्डिता । एतावदेव विज्ञाय, मयोक्तं ते तथा तदा ॥ 110 / / इदानी गणितास्ताश्च, सम्पूर्णाः सन्ति पूर्ववत् । आश्चर्यं केवलं तत्र, याऽऽसीत् कण्ठखण्डिता ॥ 111 / / साऽपि जाता कथं पूर्णा, स्थालीयं शिल्पिना विना । मन्त्रतन्त्रप्रयोगोऽपि, न जातो ज्ञानगोचरः ॥ 112 / / (युग्मम्) तन्निशम्य तदाऽऽलोक्य, विचित्रां घटनामिमाम् । अवादि धर्मदासेन, पश्चात्तप्तेन तं प्रति ॥ 113 / / पादाऽऽघातैः प्रहृत्य त्वां, जिनदास ! निरागसम् । अनभिज्ञाततत्त्वेन, मयैवं दृष्कृतं कृतम् ॥ 114॥ क्षन्तव्यो मेऽपराधोऽयं, जिनदास ! महामते ! / अविचारितमेवैतत्, कृत्यं कल्मषकारणम् ॥ 115 / / 45 Page #55 -------------------------------------------------------------------------- ________________ जिनदासस्तदा वीक्ष्य, पश्चात्तप्तं तथाविधम् । धर्मदासमुवाचेत्थं, दैवमेवाऽत्र कारणम् ॥ 116 ॥ नाऽपराधोऽस्ति ते भद्र ! सर्वं मे कर्मणः फलम् । पुण्यं विना यतस्तेऽत्र, गृहे भोक्तुं समागमम् ॥ 117॥ प्रारब्धे यदि मे नास्ति, मिष्टान्नं तस्य भोजने । विपरीतं फलं तस्या- 'वश्यम्भाव्यभवन्मम ॥ 118 ॥ श्रेष्ठिना धर्मदासेन, प्रह्वीभूतेन सर्वथा । उक्तं तेन कथं स्थाली, पूर्णा कण्ठेऽभिखण्डिता ? ॥ 119 ॥ तदोक्तं जिनदासेन, भोजनाय च मे पुरः । कण्ठेऽभिखण्डिता स्थाली, स्थापिता परिवेषिणा ॥ 120 ॥ ममैवेयं न वा स्थाली, तां दृष्ट्वा चिन्तितं मया । तस्याः खण्डितभागे च कण्ठखण्डो नियोजितः ॥ 121 ॥ भोज्योष्णत्व- द्रुतीभूत-जतुना च दृढीकृता । भग्ना न दृश्यते तासु, तस्माद् भ्रान्तिरजायत ॥ 122 ॥ खण्डमात्रेण किं कार्यं, भवेदिति विमृश्य च । न गृहीतो मया खण्ड- स्तत्कण्ठे योजितोऽप्यसौ ॥ 123 ॥ प्रातिकूल्येन दैवस्य, जातं कार्यं विलक्षणम् । तदेव स्वविपत्तीनां मन्येऽहं मूलकारणम् ॥ 124 / / इत्थञ्च सर्ववृत्तान्त-निवेदनपुरस्सरम् । वदति स्म ममैवैषा, ज्ञायतामृद्धिविस्तृतिः ॥ 125 ॥ स्वान्ते ते चेद् भवेच्छ्ङ्का, तदा सत्यापनाकृते । यत् पृच्छामि भवन्तं तद्, वक्तव्यं भवता स्फुटम् ॥ 126 ॥ स्थाल्यः प्राप्ता यतः स्थानात्, तत्राऽन्यदपि वस्तु किम् ? / प्राप्तं त्वया न वा श्रेष्ठिन् !, सत्यं सत्यं निगद्यताम् ॥ 127 ॥ जिनदासवचः श्रुत्वा, धर्मो धर्म्यमुवाच तम् । ध्रुवं मया प्रभूतानि वस्तून्याप्तानि तत्स्थलात् ॥ 128 ॥ 46 Page #56 -------------------------------------------------------------------------- ________________ अप्यन्यद् भारपट्टादि, पल्यङ्कादि महाशय ! / चारूणि काष्ठजातानि, महार्घ्याणीति बुध्यताम् ॥ 129 ॥ धर्मदासवचः श्रुत्वा, निदासोऽब्रवीत्तदा । सन्ति यत्र च वस्तूनि तानि सर्वाणि साम्प्रतम् ॥ 130 ॥ तं देशं मां नयन्त्वाशु, श्रीमन्तस्तत्त्वदर्शिनः । हेतुगर्भं वचः श्रुत्वा, तदा तैस्तत्र प्रापितः ॥ 131 ॥ तत्रैकं जिनदासोऽसौ, स्थूलपट्टं द्विधाऽकरोत् । लक्षमूल्यानि रत्नानि, निर्गतान्यैक्षताऽमुतः ॥ 132 ॥ एवं वीक्ष्य ततस्तत्र, धर्मदासेन चिन्तितम् । अस्यैव निखिला सम्प- दस्मै देया हि सत्वरम् ॥ 133 ॥ एवं स्वचित्ते निर्धार्य, धर्मदासो महाशयः । तद्वस्तुजातं तस्मै हि, दातुं समुपचक्रमे ॥ 134 ॥ त्वदीयं वस्तु भोः श्रेष्ठिस्तुभ्यमेव समर्प्यते । गृहाण तत्कृपां कृत्वा, स्वकं दुःखं निवारय ॥ 135 ॥ तदोक्तं जिनदासेन, क्षीणपुण्यस्य मे यदि । ऋद्धिर्नष्टाऽखिला दैवा - तव पार्श्व समागमत् ॥ 136 ॥ अवशिष्टं न ही पुण्यं तदा तद्ग्रहणेन किम् ? / प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥ 137 ॥ इति निश्चित्य मनसा, तं खण्डं त्यक्तवानहम् । अत एव ग्रहीष्यामि न किञ्चिद्वस्तु साम्प्रतम् ॥ 138 ॥ एवमुक्त्वाऽग्रतो यान्तं, जिनं धर्मोऽब्रवीत् पुनः । गृहाण किञ्चिद्रनं त्वं सर्वेप्सा चेन्न ते सखे ! ॥ 139 ॥ अथाऽपि नाऽग्रहीत् किञ्चि-ज्जिनदासस्तदा ततः । प्रत्येकं बालकाभ्यां तु, सरनं मोदकद्वयम् ॥ 140 ॥ पाथेयं धर्मदासेन, दत्तं स्वोपकृतौ मुदा । न स्वीकृतं तद् बालाभ्यां पितुराज्ञानुसारतः ॥ 141 ॥ ( युग्मम्) 47 Page #57 -------------------------------------------------------------------------- ________________ हेतौ जिज्ञासिते तत्र, धर्मदासेन हार्दतः । जिनदास उवाचाऽति-मामिकं वचनं तदा ॥ 142 / / यस्य भोजनमात्रेण, सञ्जाता ताडना मम । मोदकादनसक्तानां, न जाने किं भविष्यति ? ॥ 143 / / अतोऽहं प्रार्थये श्रेष्ठिन् !, मोदकग्रहणाद् वरम् । निखिलापत्तिहेतूनां, तेषामग्रहणं ननु ॥ 144 ॥ एवं जिनवचः श्रुत्वा, धर्मदास उवाच तम् । यदि त्वं शङ्कसे लातुं, तर्हि मा लाहि मोदकौ ॥ 145 / / दम्पत्योर्न ददे किञ्चित्, किन्तु बालकहेतवे । चतुष्टयं मोदकानां, साग्रहं प्रेमपूर्वकम् ॥ 146 / / तदपि तं गृहीत्वा ते, सर्वे ग्रामाद् बहिर्ययुः । तरुच्छायां समाश्रित्य, वसन्ति स्म यथारुचि ॥ 147 / / (युग्मम्) - अन्येधुरग्रे गच्छद्भि-विपिने तैश्च सङ्गताः । मध्याह्ने विमलापुर्यां, वास्तव्याः काष्ठहारकाः ॥ 148 / / ग्रहीतुं ते हि काष्ठानि, संभूय वनमागताः । किन्तु वृष्ट्यनुरोधेना -'प्राप्य काष्ठानि दुःखिताः ॥ 149 ॥ चिन्तयामासुरेवं ते, काष्ठालाभेन व्याकुलाः । अहोऽस्माकं महत्कष्टं, दुर्दैवात् समुपस्थितम् ॥ 150 ॥ किमद्य भक्षयिष्यामः किं वा दास्यामहे गृहे । क्षुत्तृडार्तकुटुम्बाय ?, भूयो भूयो मिथो जगुः ॥ 151 / / चिन्तितं च तदा तैस्तु, क्वचित्काले समागते । जनमान्यैर्बुधैश्चाऽपि, गम्यते चोत्पथेन वै ॥ 152 / / लुण्टनस्य प्रयोगेण, निर्वोढव्याऽद्य जीविका । इत्थं निश्चिन्वतां तेषां, सञ्जातस्तैः समागमः ॥ 153 / / भीमकायान् महाघोरान्, साक्षाद्यमसहोदरान् । दृष्ट्वा सर्वे तदा जग्मुः, किं कुर्यामेति मूढताम् ॥ 154 / / 48 Page #58 -------------------------------------------------------------------------- ________________ जिनदासं च ते वीक्ष्य, प्रोचुः परुषया गिरा । रे ! ते पार्श्वेऽस्ति किं वस्तु, सत्यं सत्यं निगद्यताम् ॥ 155 / / अन्यथा प्रहरिष्याम-श्चण्डदण्डेन भूरिशः । दीयन्तां हि समस्तानि, वस्तूनि क्षेमकाटिभिः ॥ 156 / / विचारितं तदा तेन, जिनदासेन धीमता । निर्भाग्येन गृहीतानां, मोदकानामिदं फलम् ॥ 157 / / तस्मात्तदर्पणं श्रेय, इति सत्यं जगाद सः । पाथेयं बालयोरस्ति, मोदकानां चतुष्टयम् ॥ 158 / / नैवाऽन्यत् किञ्चिदस्तीह, saMdeha'zced विलोक्यताम् । गृहीताश्च ततः सर्वे, मोदकास्तैस्तु हारकैः ॥ 159 / / फलाहारेण निर्वाहं, कुर्वन्तश्च जिनादयः । अग्रे गच्छन्त एवैते, कस्याऽपि करुणावतः ॥ 160 / / ठक्कुरस्य ततो ग्राम-मेत्य संप्रार्थ्य तं पुनः । निजावासकृते योग्यं, सर्वसामग्रीसंयुतम् ॥ 161 / / स्थानं वीक्ष्य ततस्तैस्तु, निषद्या विहिता तदा । सर्पिस्तैलगुडादीनि, विक्रेतुं तत्र स न्यधात् ॥ 162 ॥ (युग्मम्) वाणिज्यव्यवहारेण, दम्पत्योर्जीविकाऽभवत् । स्वं स्वं कालमवेक्ष्यैव, सर्वे जाताः क्रियापराः ॥ 163 / / यदा समीपग्रामेषु, विक्रयार्थं स गच्छति । तदा पणायते हट्टे, तद्भार्या शेमुषीमती ॥ 164 / / गच्छन्तौ पाठशालां तद्-बालावास्तां दिने दिने । इत्थं तेषां गते काले, निर्विघ्नेनाऽल्पवासरे ॥ 165 ॥ इतः काष्ठहरास्ते तु, दैवयोगेन संगताः । जिनदासाद् गृहीतं यै-र्मोदकानां चतुष्टयम् ॥ 166 / / विमलं नगरं प्राप्य, निर्भाग्यत्वेन निर्जितैः । विचारितं तदा तैस्तु, जीविकाकृष्टमानसैः ॥ 167 / / 49 Page #59 -------------------------------------------------------------------------- ________________ कथं नो मोदकैरेतै-निर्वाहोऽत्र भविष्यति । विक्रीतेषु मोदकेषु, कार्यं स्यादतिशोभनम् ॥ 168 / / यतो मोदकमूल्येन, बहु द्रव्यं भविष्यति । व्यत्येष्यन्ति दिनानीत्थं, तेन सप्ताधिकं सुखम् ॥ 169 / / भूयो भूयो विचार्येत्थं, हट्टं कान्दविकं ययुः । कथयामासुरेतं भोः !, श्रोतव्यं नो निवेदनम् ॥ 170 ॥ अत्रेमान् मोदकान् भद्र !, विक्रेतुं वयमागताः । गृह्णातूचितमूल्येन, तत्त्वं जानासि यत् स्वयम् ॥ 171 / / सरसांस्तान् सुगन्धींश्च, मोदकानवलोक्य सः । तन्मूल्यमुचितं दत्त्वाऽक्रीणात्तेभ्यो द्विरूप्यकम् ॥ 172 / / न्यदधात् स च तानात्म-हट्टे यत्नेन भूयसा । बहुमूल्येन दास्यामि, ग्राहकेभ्य इतीच्छया ॥ 173 / / द्वितीया दिवसे प्रात-धर्मदासस्य बालकाः । / गृहे बुभुक्षिता जाताः, प्रातराशं विना तदा ॥ 174 / / किञ्चिदन्नं न वा भोज्यं, सिद्धमासीत् सुतुष्टिदम् । आहूय सेवकं श्रेष्ठी, प्रेषयामास तत्क्षणम् ॥ 175 / / भोज्यानयनकामोऽयं, हट्टं कान्दविकं ययौ । सेवकस्तत्क्षणं तत्र, विमृशन् ग्राह्यतां पुनः ॥ 176 / / गृहीतौ मोदको येन, रूप्यकद्वयमूल्यतः । दैवात्तमेव सम्प्राप्तो, हट्टे कान्दविकं तु सः ॥ 177 ॥ ततस्तं धर्मदासस्य, किङ्करस्त्वरयाऽऽकुलः । पक्वान्नं सरसं स्वादु, याचते स्म निदेशतः ॥ 178 / / ततः कान्दविकः शीघ्रं, गृहीत्वोचितमूल्यकम् । सेवकाय ददौ तस्मै, यथावस्थं द्विमोदकम् ॥ 179 / / मोदकद्वयमादाय, सेवक आगतस्ततः । श्रेष्ठिने प्रदायैवं, तस्याऽऽदेशः प्रपालितः ॥ 180 ॥ 50 Page #60 -------------------------------------------------------------------------- ________________ विलोक्य धर्मदास-स्तच्चिन्तयामास तत्क्षणे । एतन्मोदकलाभस्तु, कुतः कस्याऽपि वा कथम् ? ॥ 181 ॥ ततः कान्दविकाद् हट्टा-दानीतौ तौ स्वमोदकौ । संप्रेक्ष्य श्रेष्ठिना तत्र, तयोरेकश्च खण्डितः ॥ 182 / / तन्मध्यानिःसृतं रत्न- मेकं दृष्टं सविस्मयम् । ततो भग्नाद्वितीयस्मा-न्मोदकाच्च द्वितीयकम् ॥ 183 / / एवं रत्नद्वयं प्रेक्ष्य, श्रेष्ठिनाऽऽशु विचारितम् । तावेतौ मोदकौ स्तो यौ, दत्तौ रत्नयुतौ मया ॥ 184 ॥ जिनदासकृते पूर्वं, मोदकाः रत्नसंयुताः । तस्मै दत्तास्तु चत्वारस्तत्राऽपि द्वितयं कथम् ॥ 185 / / जिनदासेन विक्रीती, गृहीतौ वा ततो बलात् । केनाऽपि निर्दयेनेति, निर्णेतुं किङ्करं द्रुतम् ॥ 186॥ कथितं धर्मदासेन, विश्वस्तं बुद्धिमत्तमम् । यावन्तो मोदकाः सन्ति, हट्टे कान्दविके स्थिताः ॥ 187 / / गृहीत्वाऽऽगच्छ तान् सर्वान्, नाऽत्र कार्या विचारणा । निशम्य तद्वचः शीघ्रं, कार्यदक्षः स किङ्करः ॥ 188 ॥ गत्वा कान्दविकं स्वामि-निर्दिष्टं स न्यवेदयत् । सविधे तेऽधुना सन्ति, यावन्तश्चाऽपि मोदकाः ॥ 189 / / देहि मे निखिलांस्तांस्त्वं, स्वाम्यादेशप्रपूर्तये । किङ्करस्य वचः श्रुत्वा-'ब्रवीत् कान्दविकश्च तम् ॥ 190 / / द्वावेव मोदकौ पार्श्वे, वर्तेते मम साम्प्रतम् । इत्युक्त्वा तौ ददौ तस्मै, किङ्कराय स मोदकौ ॥ 191 / / गृहीत्वा किङ्करश्चाऽपि, धर्मदासाय तौ ददौ । भञ्जयामास तौ तूर्णं, स विज्ञातस्वमोदकः ॥ 192 / / भग्नाभ्यां च ततस्ताभ्या-मपि रत्नद्वयं तथा । / विनिर्गतं तदा वीक्ष्य, न तद्धेतुमबुध्यत ॥ 193 ॥ Page #61 -------------------------------------------------------------------------- ________________ जिज्ञासमानस्तद् वृत्तं, धर्मदासोऽतिविस्मितः । कुतः कान्दविकः प्राप-दिति निर्णेतुमन्ततः ॥ 194 / / सोऽपि तत्र समाहूतः, पृष्टश्चाऽपि न्यवेदयत् । मयैव निर्मिता भद्र !, विक्रीयन्ते च प्रत्यहम् ॥ 195 / / एवमेवाऽत्र भो धीमन् ! चिरकालान्निरन्तरम् । क्रयविक्रयरूपेण, व्यवहारो चलत्ययम् ॥ 196 / / आकर्ण्य तद्वचः श्रेष्ठी, सक्रोधस्तमवोचत । सत्यं निवेदयाऽऽशु त्वं, नो चेद्दण्डेन योक्ष्यसे ॥ 197 / / सत्यमुक्तं तदा तेन, यथा प्राप्तिस्तयोरभूत् । गृहीतौ मोदको काष्ठ-हारकेभ्यः स्वहट्टके ॥ 198 / / श्रेष्ठिना वास्तवं ज्ञातु - माहूताः काष्ठहारकाः । दर्शयित्वा भयं किञ्चि-त्पृष्टस्तेन च तद्यथा ॥ 199 / / सत्यमुक्तं ततस्तैस्तु, गृहीता मोदका यथा । अरण्ये श्रेष्ठिनं कञ्चिल्लुण्टित्वा खलु निर्जने ॥ 200 / / इति वृत्तं तु विज्ञाय, श्रेष्ठिना चिन्तितं भृशम् । बालकार्थं मया दत्ता, लुण्टाकैस्तेऽपि लुण्टिताः ॥ 201 / / जिनदासनिषिद्धेऽपि, मोदकग्रहणे तदा । मया दत्ता बलात्तस्मै, ततो जातः स दुःखितः ॥ 202 / / महात्मनस्तु तस्याऽहं, दुःखहेतुरिहाऽभवम् । किं करोमि विधिस्तस्मै, यदि रुष्टोऽस्ति साम्प्रतम् ॥ 203 / / अनुकूले विधौ सर्वमनुकूलं प्रजायते । प्रतिकूले विधौ सर्व, प्रतिकूलं भवत्यलम् ॥ 204 ॥ दैवाधीनं जगत् सर्वं, नाऽत्र कार्या विचारणा । अचिन्तितं समायाति, चिन्तितं याति दूरतः ॥ 205 / / रामो भावी नृपः प्रात-जंगाम गहनं वनम् । इत्थं विचिन्त्य निश्चिन्तो, धर्मदासोऽभवत्तदा ॥ 206 / / . Page #62 -------------------------------------------------------------------------- ________________ निवसन् ठक्कुरग्रामे, जिनदासः स एकदा । वर्षाकाले स्वकार्यार्थी, किञ्चिद्ग्रामान्तरं ययौ ॥ 207 / / ततः परावृतस्याऽस्य, मार्गमध्ये समागमत् । सन्ध्याकाले नदी चैका, जलपूरेण पूरिता ॥ 208 / / उत्तरीतुं निशायां तां, नीरपुराप्लुतां नदीम् । अशक्नुवन् सरित्तीरे, तरुमारूढवानसौ ॥ 209 / / तरौ निशि वसन्ति स्म, भारण्डाख्या विहङ्गमाः । तेषां स्थितिः स्वरूपं च, चित्रकृत् ज्ञायते श्रुते ॥ 210 / / एकोदराः पृथग्ग्रीवा-स्त्रिपदा मर्त्यभाषिणः । भारण्डपक्षिणस्तेषां, मृतिभिन्नफलेच्छया ॥ 211 / / तत्रैको बालभारण्ड, उवाच पितरं प्रति । न व्यत्येति निशाऽस्माक-मत्र किं प्रविधीयताम् ॥ 212 / / काव्यशास्त्रविनोदेन, कालो गच्छति धीमताम् । व्यसनेन तु मूर्खाणां, निद्रया कलहेन वा ॥ 213 / / तस्मान्मनोविनोदाय, वक्तव्या सुरसा कथा । यावत् प्रभातं हे तात !, विचित्रा नीतिगभिका ॥ 214 / / श्रुत्वा बालवचस्तत्र, वृद्धभारण्ड उक्तवान् । श्रूयतां हि मया काऽपि, कथा चित्रा निगद्यते ॥ 215 / / विहरन्तः समागच्छन्, कदाचिज्जैनसूरयः । संयता बहुवर्षेभ्यः, पूर्वमत्र विचक्षणाः ॥ 216 / / रात्रौ निवसतां तेषा - मेतत्तरुतले सुखम् । बहुधा समजायन्त, द्रव्ययोगप्रवृत्तयः ॥ 217 / / कथितं मुनिनैकेन, प्रभावो मणिमन्त्रयोः । लोके न शक्यते वक्तुमौषधीनां विशेषतः ॥ 218 / / अनलेन्धनयोगेऽपि, चन्द्रकान्ते सुयोजिने । दाहो न जायते तत्र, प्रभावो हि मणेः स्मृतः ॥ 219 / / 53 Page #63 -------------------------------------------------------------------------- ________________ मन्त्रेऽप्युच्चारिते सम्य-ग्विषवैद्येन तत्क्षणम् । सर्पदष्टा जनास्तावद्, जीवतीह यथासुखम् ॥ 220 ॥ तत्रौषधिप्रभावस्तु, प्रत्यक्षेणैव दृश्यते । लक्ष्मणो जीवितः पूर्वं, सञ्जीवन्येति श्रूयते ॥ 221 ॥ अधस्तादस्य वृक्षस्य, लते ये द्वे विनिर्गते । तत्प्रभावोऽप्यचिन्त्योऽस्ति, कर्णं दत्त्वा निशम्यताम् ॥ 222 / / पत्राशनेन चैकस्यां, अक्षिभ्यामश्रुबिन्दवः । पतन्त एव जायन्ते, मौक्तिकानि च तत्क्षणे ॥ 223 / / द्वितीयस्या लतायाश्च, पत्राणां भक्षणेन च । सप्ताहाभ्यन्तरे भोक्तू राज्यप्राप्तिर्भवेद् ध्रुवम् ॥ 224 / / एवं प्रभावसम्पन्ने, लते एते सुविश्रुते । भवद्भिस्ते प्रयुज्येतां, यथाकालं यथाविधि ॥ 225 ॥ कथां कथयतस्तस्य, मुखाद् भारण्डपक्षिणः । वार्ता इमाः श्रुताः श्रेष्ठि-जिनदासेन सादरम् ॥ 226 / / ततो जाते प्रभाते तु, वृक्षात्तस्मादवातरत् । तदधःस्थलतायुग्म- पत्राणि स समाचिनोत् ॥ 227॥ नीरे न्यूने नदी प्रातः, सुतरां श्रेष्ठिसत्तमः । उत्ततार तदा तूर्णं, समुत्साहितमानसः ॥ 228 ॥ समुत्तीर्णनदीकोऽसौ, सानन्दं गृहमाययौ । कालं स यापयामास, पत्नी-पुत्र-समन्वितः ॥ 229 / / एकदा चिन्तयामास, जिनदासो विचक्षणः । / ब्राह्म मुहूर्त उत्थाय, श्रीजिनेन्द्रं हृदि स्मरन् ॥ 230 ॥ पूर्वसञ्चितमत्कर्मो-दयेनैव विनाशिता । सर्वर्द्विः खण्डशोऽदायि, देयं पूर्वभवे यतः ॥ 231 / / जिनचैत्यविहीनेऽस्मिन्, ग्रामे जातु न जायते । आगमो मुनिवर्याणा - मुपदेशस्तु दुर्लभः ॥ 232 ॥ Page #64 -------------------------------------------------------------------------- ________________ धर्माराधनमस्माकं, कथं जायेत तं विना ? | चिन्तयन्निति धर्मात्मा, श्रद्धाशुद्धधिया मुदा ॥ 233 / / धर्ममाराधयन् दीना-ननाथांश्च समुद्धरन् । विदधानः सदा पञ्च-परमेष्ठिनमस्कृतिम् ॥ 234 / / आत्मप्रेरणया धर्म, स्वं कुटुम्ब नियोजयन् । तत्र श्रेष्ठी चिरं कालं, यापयामास तोषभाक् ॥ 235 / / श्रेष्ठिना जिनदासेन, चित्ते चिन्तितमेकदा । प्रभाविभिलतापर्णैः, किं विधेयं मयाऽधुना ? ॥ 236 / / पुत्रद्वयाय दद्यां किं, लतापर्णानि वा नहि ? | भाग्यहीनतया किं नः, पणैरेभिर्भविष्यति ? ॥ 237 ॥ यतो भाग्यविहीनाना-मुत्तमाऽपि न लाभदा । सामग्री जायते लोके, सर्वांशैरपि शोभिता ॥ 238 ॥ एवं विचिन्त्य स श्रेष्ठी, परोपकृतितत्परः । परस्मै तानि पत्राणि, विस्रष्टुं समकल्पयत् ॥ 239 / / ततस्तद्दानपात्रं स, गवेषयितुमुद्यतः । स्वग्रामस्वामिनं तं हि, ठक्कुरं निरधारयत् ॥ 240 / / उपकारी ममैवाऽयं ग्रामाधीशोऽस्ति ठक्कुरः । प्रसादेनैव यस्याऽहं, निवसामि सुखेन यत् ॥ 241 ॥ मण्डयित्वा तथा हटूं, क्रयविक्रययोगतः । उपाय' द्रविणं किञ्चि-ज्जीवामः सुखनिर्भरम् ॥ 242 ॥ तस्माद्देयानि पर्णानि, ठक्कुरायोपकारिणे । विचार्येत्थं जगौ स्वीयां, पत्नीमाज्ञानुसारिणीम् ॥ 243 / एवं प्रिये ! कुरुष्वाशु, सुगन्धी स्वादशालिनौ । मोदकौ चूर्णसंमिश्रौ, स्थापनीयौ पृथक्-पृथक् ॥ 244 ॥ लतयोरेतयोभिन्ना, गुणास्सन्तीति हे प्रिये ! / तच्चूर्णं मिलितं नैव, न्यस्यं मोदकयोस्त्वया ॥ 245 / / 55 Page #65 -------------------------------------------------------------------------- ________________ किन्तु द्वयोर्मोदकयो -रेकैकस्मिन् पृथक्-पृथक् । लतयोभिन्नपत्राणां, चूर्णं क्षेप्यं प्रभावयुक् ॥ 246 / / यतः पुत्रद्वयायैतौ, ठक्कुरस्य महामतेः । समप्यौं मोदकौ सद्यो, यथोक्तफलदायिनौ ॥ 247 / / एवमुक्त्वा लताचूर्णे, दत्त्वा पत्न्यै पृथक् पृथक् । बहिर्ययौ स्वकार्यार्थं, जिनदासो महाशयः ॥ 248 / / मोदकातिप्रियौ बालौ, चिरान्न मोदकं मम । अभक्षतामतस्ताभ्या-मपि कार्या हि मोदकाः ॥ 249 / / जिनमत्या विचार्येत्थ-मधिकं मोदकद्वयम् । निर्माय रक्षितं तत्र, भिन्ने भिन्ने स्थले स्वयम् ॥ 250 ॥ सौषधं च द्वयं तत्र, निरौषधमथो द्वयम् । उपरिष्टात्तु निः श्रेण्याः, स्थापितं प्रथमं द्वयम् ॥ 251 ॥ अधस्तात् स्थापितं तत्र, निरौषधमथो द्वयम् । अथाऽपि भाग्यवैचित्र्याज्जातं विस्मयकारकम् ॥ 252 / / मध्याह्नकाल आयातौ, तस्य पुत्रावुभावपि । विद्यालयादधीत्याऽऽशु, मातुराह्वानतत्परौ ॥ 253 / / क्षुत्पिपासाकुलौ तौ च, जातौ भोजनकाक्षिणौ । हट्ट आसीत्तदा माता, कुर्वती क्रयविक्रयम् ॥ 254 ॥ क्षुधितत्वाच्च निःश्रेण्या, गतावूर्ध्वं तु तौ सुतौ । तत्रस्थौ मोदकौ दृष्ट्वा, पुण्येनौषधिसंयुतौ ॥ 255 / / गृहीत्वा भक्षयित्वा ता-वेकैकं बहुतुष्टिदम् । पाठशालां गतौ बालौ, ततः श्रेष्ठी समाययौ ॥ 256 ॥ किञ्चित्कालं गृहे स्थित्वा, यथाबुद्धि विमृश्य च । अद्य प्रत्युपकुर्वेऽहं, ठक्कुरं गुणशालिनम् ॥ 257॥ अधोभागस्थितौ तौ च, गृहीत्वा मोदकावुभौ । ठक्कुरस्याऽर्पणायैष, सहर्ष तमुपाययौ ॥ 258 / / 56 Page #66 -------------------------------------------------------------------------- ________________ सप्रणाममुवाचेदं, शिष्टाचारविशारदः । प्रेरितो दैवयोगेन, 'भवितव्यं न रुध्यते' ॥ 259 / / सामान्यैर्मोदकैस्तुल्यं, न ज्ञेयं मोदकद्वयम् । एतत्प्रभावं विज्ञाय, साधुरीत्योपयुज्यताम् ॥ 260 / / मनसा सावधानेन, श्रूयतां वचनं मम । न प्रमादो विधेयोऽत्र, कल्याणविषये प्रभो ! ॥ 261 / / सप्ताहाभ्यन्तरे राज्य - लाभ एकस्य भक्षणात् । जायते ध्रुवमित्यत्र, नैव कार्या विचारणा ॥ 262 / / अन्यभक्षणमाहात्म्यं, तद्भोक्ता हि प्ररोदिति । तन्नेत्रपतिताश्रूणि, मौक्तिकानि भवन्ति च ॥ 263 / / ततोऽतिहर्षितेनैव, ठक्कुरेण च मोदकौ । भक्षितुं निजपुत्राभ्यां, ददाते तो फलेच्छया ॥ 264 / / भक्षणानन्तरं पुत्रौ, स लोभान्मक्ष्वताडयत् । किन्तु कस्याऽपि चक्षुआं, मौक्तिकानि न निर्ययुः ॥ 265 / / ततोऽतिरुष्टः प्रोवाच, जिनदासं स ठक्कुरः । पुत्रताडनमात्रार्थं, त्वमेवं व्यदधा ध्रुवम् ॥ 266 / / मयाऽनुमीयते चेत्थं, कौटिल्यं तव हार्दिकम् । अतोऽहं ते हनिष्यामि, पुत्रौ द्वावपि साम्प्रतम् ॥ 267 / / इत्युक्त्वाऽऽहूय शालातो, जिनदासस्य नन्दनौ । निहन्तुं सोऽर्पयत्तूर्णं, चाण्डालाय नृशंसिने ॥ 268 / / स चाण्डालमुवाचेत्थ - मरे ! चाण्डाल ! मे वचः । श्रूयतां सावधानेन, हन्येतां बालकाविमौ ॥ 269 / / नो चेद्वियोक्ष्यसे प्राणइ-स्त्वमेव सुविनिश्चितम् । एतत्छुत्वा गृहीत्वा च, जिनदासस्य नन्दनौ ॥ 270 ॥ चाण्डालस्तद्वधं कर्तुं, निर्ययौ नगराद् बहिः । किमालोच्य कृतं किं हि, जातं भाग्येन कश्मलम् ? ॥ 271 / / 57 Page #67 -------------------------------------------------------------------------- ________________ इतश्च जिनदासोऽसौ, मनसाऽचिन्तयद् भृशम् । किमसत्यं वचो जातं, मुनीनां तथ्यवादिनाम् ? ॥ 272 / / मन्निमित्तवधो भावी, पुत्रयोर्मे निरागसोः । अथवा भाग्यहीनस्य, ममैतादृग् विपर्ययः ॥ 273 / / किं करोमि प्रपद्यैकं, शरण्यं वा कृपाजुषम् ? / अथवा शरणं दुःखे, धर्म एव न संशयः ॥ 274 / / अतो मे पुत्रयोः पुण्यं, तच्छरण्यं भविष्यति । निश्चितं तत्प्रभावेण, क्षेमं सर्वविधं तयोः ॥ 275 / / भाग्याधीनं जगत्सर्वं, चिन्तनं मे निरर्थकम् । जिनदासो विमृश्येदं, धृति लेभे च शाश्वतीम् ॥ 276 / / चाण्डालेन नीयमानौ, वधस्थानं शिशू उभौ । विज्ञातात्मवधौ भूरि-मार्गे रुरुदतुस्तराम् ॥ 277 / / तत्रैकस्य कनिष्ठस्य, जिनरक्षितकस्य तु । मौक्तिकानि प्रजातानि, पतिता अश्रुबिन्दवः ॥ 278 / / वस्त्राञ्चले मौक्तिकानि, जग्राह मतिमानसौ । जिनरक्षितनामाऽत्र, प्रयत्नेनाऽखिलान्यपि ॥ 279 ॥ रुदन्तौ बालकौ दृष्ट्वा, दयायुक्तोऽपि घातकः । एतौ कन्दर्पदर्पघ्नाविदं वचनमब्रवीत् ॥ 280 ॥ हे बालौ ! शृणुतं स्वस्थौ, ठक्कुरादेश ईदृशः । इमौ बालौ त्वया घात्यौ, नो चेत्प्राणैर्वियोक्ष्यसे ॥ 281 ॥ अतो युवां हनिष्यामि, वधस्थान उभावपि । एतदर्थं नये हन्तुं, स्मरतं स्वेष्टदेवताम् ॥ 282 ॥ इति तद्वचनं श्रुत्वा, जिनदत्ताभिधः शिशुः । ज्येष्ठोऽवदत् कोऽपि, नैवाऽपराधोऽकारि जातुचित् ॥ 283 / / ठक्कुरस्य पुरेशस्य, चावाऽऽभ्यां भद्र ! निश्चितम् । तदा कथं नौ हन्तुं त्वा-मादिशन्मतिमानसौ ॥ 284॥ Page #68 -------------------------------------------------------------------------- ________________ बालस्यैवं वचः श्रुत्वा, ठक्कुराज्ञावशंवदः । अवदत् तं घन- क्रूर-कर्मलुप्त-विवेकधीः ॥ 285॥ अहं वर्ते पराधीन-स्तत् वां यदि जहाम्यहम् । ठक्कुरो मां ध्रुवं हन्यादिति त्यक्तुं क्षमोऽस्मि न ॥ 286 / / एवमुक्त्वा स चाण्डालः, खड्गमादाय तौ शिशू । हन्तुं प्रायुक्त तत्पुण्य-प्रभावात् स च नाऽचलत् ॥ 287॥ पुण्योदये हि सकलं, विघ्नं नश्यति तत्क्षणम् । नश्यति हि तमोऽवश्यं, सूर्ये तुङ्गोदयाचले ॥ 288 ॥ ततः सञ्जातकरुण-श्चाण्डालस्तौ न्यवेदयत् । उपायमेकं कल्याण-कारकं सूचयाम्यहम् ॥ 289 ॥ हे बालौ ! यदि नैवाऽत्र, ग्रामेजातु भ्रमादपि । आगच्छेतं तदा नूनं, मुञ्चेयं न चाऽन्यथा ॥ 290 / / एवमस्त्विति तौ बालौ, चाण्डालं प्रति ऊचतुः । मौक्तिकानि च ददतुः, संगृहीतानि भूरिशः ॥ 291 / / चाण्डालस्तदा तूर्णं, तत्सौन्दर्यविमोहितः । प्राप्तमौक्तिकजातोऽसौ, मुमोच वधनिःस्पृहः ॥ 292 / / पुराकृतानि पुण्यानि, रक्षन्तीति वचो ध्रुवम् । यन्नृशंसजनस्याऽपी-दृशी जाता दया हृदि ॥ 293 / / चाण्डालष्ठक्कुरं गत्वा, प्रोवाच तुष्टमानसः । स्वामिस्त्वदाज्ञया बालौ, वधस्थाने व्यघातयम् ॥ 294 ॥ ठक्कुरस्त्वद्वचः श्रुत्वा, संजातप्रत्ययस्तदा । सुखं निर्गमयामास, कालं कृत्यपरायणः ॥ 295 ॥ इतश्च वधनिर्मुक्तौ, पितृभ्यां तु वियोजितौ । चलन्तौ नगराण्येतो, बहूनि चोल्ललङ्घतुः ॥ 296 / / यन्तौ रुदन्तौ संप्राप्तौ, विपिनं गहनं शिशू । पित्रोवियोगजं दुःखं, सहमानौ सुदुःसहम् ॥ 297॥ 59 Page #69 -------------------------------------------------------------------------- ________________ दिवाकरोऽपि तदुःख-मीक्षितुं न क्षमोऽभवत् । अस्ताचलमगात्तूर्णं, तमिस्रा समुपागमत् ॥ 298 / / ततस्तरुतले ताभ्यां, मनसीत्थं विचिन्तितम् । हिंसका बहवः सन्ति, तत्कथं शयनं द्वयोः ॥ 299 ॥ . एकेनैवाऽत्र सुप्तव्य-मपरेण तु जाग्रता । / सुप्तो रक्ष्यो महाघोरेऽरण्ये हिंसकजन्तुतः ॥ 300 / (युग्मम्) एवं विमृश्य ज्येष्ठोऽवग्, भ्रातस्त्वं शेष्व पूर्वतः । त्वयि प्रबुद्धेऽहमपि, शयिष्ये रक्षितस्त्वया ॥ 301 ॥ कनीयानाह हे भ्रात-स्त्वमेव प्रथमं वने । स्वपिहीह ततः पश्चा-हं स्वप्स्यामि रक्षितः ॥ 302 / / जिनदत्तः कनिष्ठस्य, भ्रातुर्वचनतः पुरा । सुप्तस्तत्र वने भीष्मे, जिनरक्षित-रक्षितः ॥ 303 / / जजागार तदा ज्येष्ठं, भ्रातरं परिपालयन् । लघुः स्नेहपरीतात्मा, हिंस्राबिभ्यन्महावने ॥ 304 ॥ तस्मिज्जाग्रति तद्रात्रेः, प्रहरेऽतिगते सति । अलक्षितं ददंशाऽहि-जिनदत्तं सुनिद्रितम् ॥ 305 / / प्राबोधयल्लघुभ्राता, ज्येष्ठं स्वं बान्धवं तदा । नाऽसौ प्रबुबुधे किन्तु, निद्रया हृतचेतनः ॥ 306 / / ततोऽज्ञासीत् स मे भ्राता, गाढनिद्रां गतोऽधुना । एवं सुप्तस्य रजनी, निःशेषा समजायत ॥ 307॥ अजायत तदाऽतीव-चिन्तासन्तानसङ्कुलः । निश्चेष्टं भ्रातरं दृष्ट्वा , व्यसदद् विजने वने ॥ 308 / / रुरोद बहु हा दैव !, किं त्वया पितृबन्धुतः । वियोगो दुःसहोऽदायि, किं करोमि क्व याम्यहम् ? ॥ 309 / / प्रपद्ये शरणं कं च, विललापतरां भृशम् । नाऽऽश्वासदायकः कश्चि-दासीत्तस्याऽऽपदागमे ॥ 310 / / 60 Page #70 -------------------------------------------------------------------------- ________________ एवं प्ररुदतस्तस्य, कियान्कालो व्यतीतवान् । ततः स स्थिरमात्मानं, कृत्वा चिन्तितवानिदम् ॥ 311 / / निजबन्धोर्मृत्युकृत्यं, करोमि तदनन्तरम् । अग्निदाहं करिष्यामि, कोऽपि ग्रामः समीपगः ॥ 312 / / महीरुहं समारुह्य, पश्यताऽथ दिशोदिशम् । दिशि याम्यामपश्यच्च, ग्राममेकं समीपगम् ॥ 313 / / जिनरक्षितोऽथ वस्त्रेण, बन्धोर्देहं तरोर्दुतम् । शाखायां सुदृढं बद्धवा, दक्षिणस्यां प्रयातवान् । / 314 / / रुदन् गच्छन् कियटूरे, नगरं प्राप्तवानसौ । संगृह्णन्नश्रुबिन्दूत्थ- मौक्तिकानि मुहुर्मुहुः ॥ 315 / / केनचिच्छेष्ठिना तत्र, लुब्धेन स निरीक्ष्यत । अहो बालो विचित्रोऽयं, मौक्तिकक्षारको मुहुः ॥ 316 / / ततः श्रेष्ठी शिशुं लुब्धोऽपृच्छत् त्वं कुत आगतः । किमर्थमिति मां ब्रूहि, तदोवाचाऽर्भकोऽपि तम् ॥ 317 / / दयालो ! बन्धुवर्यो मे, वने दष्टोऽहिना मृतः । अस्ति सम्प्रति तस्याऽहं, मृतकृत्यचिकीर्षया ॥ 318 ॥ इहाऽऽयातोऽस्मि कृपया, तद्दाहार्थसाधनम् । मह्यं देहि भवेद् येन, तस्य दाहक्रिया द्रुतम् ॥ 319 / / तन्नेत्राश्रूणि जातानि, मौक्तिकानि मुहुर्मुहुः । तल्लोभपाशबद्धोऽसौ, तमनैषीद् गृहान्तरम् ॥ 320 ॥ करेङ्गितेन दासं स्व-मादिशत्त्वरितं तदा । मयेमं सप्तमभूम्यां, प्रासादस्याऽस्य सत्वरम् ॥ 321 / / नीत्वा स्थापय मञ्जूषा-मध्ये पूरय तन्मुखम् । येनाऽयं नैव निःसर्तुं, प्रभवेज्जातु बालकः ॥ 322 / / ततः श्रेष्ठिवचः श्रुत्वा, दासस्तदनुसारतः । नीत्वा तं सप्तमावन्यां, स्थापयामास यत्नतः ॥ 323 / / Page #71 -------------------------------------------------------------------------- ________________ मञ्जूषायां विशालायां, पिधानेन च तां व्यधात् । इतश्चाऽसौ विषण्णात्मा, भ्रातृदाहसमुत्सुकः ॥ 324 ॥ अपराधीव निगडे, बद्धो निःसर्तुमैहत । कष्टेन यापयन् कालं, रुदन गाढं मुहुः शिशुः ॥ 325 ॥ तं शिशुं स्वादुभोज्यानि, भोजयित्वा दिने दिने । प्रभाते कशयाऽऽघात्य, रोदयित्वाऽतिनिर्दय ॥ 326 ॥ अश्रुबिन्दून्निपततो, मौक्तिकत्वमुपेयुषः । लिप्सू रुदन्तं नाऽमुञ्चत्प्रार्थितोऽपि मुहुर्मुहुः ॥ 327 ॥ एवं निष्कास्य मञ्जूषा - मध्याच्छ्रेष्ठी स प्रत्यहम् । रुदन्तं कशया निघ्नन्, निर्दयोऽसौ तुतोद तम् ॥ 328 ॥ अश्रुबिन्दुसमुद्भूतं, गृह्णन् मौक्तिकसंचयम् । इत्थं कशाऽभिघातेन, प्रतिपातेऽतिदुःखितः ॥ 329 / / श्रेष्ठिनः सप्तमावन्यां, मञ्जूषायां नियन्त्रितः । बन्धुना रहितो बालो, निनायाऽहानि कानिचित् ॥330॥ इतश्च जिनदत्तस्य किं जातं तन्निगद्यते । तस्मिन्नरण्ये मध्याह्न-काले तद्भाग्ययोगतः ॥ 331 ॥ गारुडीं विश्रुतां विद्यां, धरन्तः केचिदाययुः । ते मार्गश्रमशान्त्यर्थं, तरोस्तस्याऽध आस्थिताः ॥ 332॥ कुर्वन्तस्ते हि संलापं, गारुडास्तरुलम्बितम् । जिनदत्तं दृढं बद्धं दृष्ट्वा वस्त्रेण विस्मिताः ॥ 333॥ तत्रैको वृक्षमारुह्या-'धस्तात्तमवतार्य च । निश्चेष्टं ददृशुः सर्वे, कृष्णवर्णकलेवरम् ॥ 334॥ ततो गारुडिकैः सर्प-दष्ट एषोऽस्ति मानवः । एवं निर्धारितं तर्हि, सर्पदष्टः पुमान् खलु ॥ 335 ॥ षण्मासान् जीवतीत्यस्मा - दस्य गारुडिकेन हि । मन्त्रेण जीवितं देयमस्माभिः करुणापरैः ॥336 ॥ ( युग्मम् ) 62 Page #72 -------------------------------------------------------------------------- ________________ परोपकारतोऽस्माकं, जीवितं स्यात्फलान्वितम् । इत्यालोच्याऽऽशु तैः सोऽहिविषमुक्तो व्यधीयत ॥ 337 / / जिनदत्तः क्षणेनाऽसौ, जजागार प्रसुप्तवत् । ततो गारुडिकान् स्वीय-समीपस्थानिरैक्षत ॥ 338 / / निजबन्धुमदृष्ट्वा सो-'पृच्छत्तांस्तदा द्रुतम् । मम बन्धुरगात्कुत्रै- तच्छ्रुत्वा ते न्यवेदयन् ॥ 339 / / वयमत्राऽधुनाऽऽयाता, बद्धं वस्त्रेण शाखिनि । सर्पदष्टं विलोक्य त्वां, मन्त्रेण गारुडेन हि ॥ 340 / / अकाद्म निर्विषं किन्तु, न तेऽपश्याम सोदरम् । तच्छ्रुत्वा जिनदत्तोऽसौ, चिन्तयामास चेतसि ॥ 341 / / (युग्मम्) नूनं मे बन्धुरालोक्य, मां दष्टं फणिना तरोः । शाखायां वाससा बवा, कुत्राऽपि वजितो भवेत् ॥ 342 ॥ तं कुत्राऽन्वेषयामीति, दुःखितं प्रेक्ष्य चिन्तया । गारुडिकास्तमपृच्छन्, किं त्वया चिन्त्यतेऽधुना ? ॥ 343 / / इति तैः पृष्ट आख्यात् स, वृतान्तं सकलं स्वकम् । महाशया ! न युष्माकं, क्षमः प्रत्युपकर्मणि ॥ 344 ॥ तदा किं करवाणीति, श्रुत्वा ते तं बभाषिरे । अस्माकं नास्ति वाऽपीहो-पकारो यः कृतस्तव ॥ 345 / / भवान्तरे स्तात् क्षेमाये-त्युक्त्वा गारुडिका अपि । / स्वाभीष्टपथमाश्रित्य, ततः प्रास्थुः कृतार्थकाः ॥ 346 / / इतश्च जिनदत्तः स, स्वबन्धुं मार्गितुं परः । बभ्रामेतस्ततः क्वाऽपि, बन्धोः शुद्धिं न लेभिवान् ॥ 347 / / सप्तमे दिवसे यत्र, नगरे जिनरक्षितः । आसीत् कृपणगेहेऽसौ, तबहिर्देशमाययौ ॥ 348 ॥ तदा तन्नगराधीशेऽपुत्रेऽकाले दिवंगते । तत्र प्रधाना राजार्ह - पुंगवेषणहेतवे ॥ 349 / / Page #73 -------------------------------------------------------------------------- ________________ छत्रचामरभूषाद्यै-रलञ्चकुर्महागजम् । स गजेन्द्रो भ्रमंस्तत्र, नगरे क्रमतो बहिः ॥ 350॥ नगरानिःसृतः प्राप-दुद्यानं सान्द्रवृक्षकम् । तत्र वृक्षतले सुप्तं, जिनदत्तमुपेयिवान् ॥ 351 ॥ कुञ्जरेन्द्रोऽभ्यषिञ्चत्तं, स्वयं छत्रमदीधरत् । चामरे स्वयमेवैते, वीजयामासतुस्तराम् ॥ 352 ॥ गृहीत्वा स्वकरेणाऽमुं, स्वपृष्ठोपर्यतितिष्ठिपत् । ततो मन्त्रिमुखाः पौर - जना नवनरेश्वरम् ॥ 353 / / अमन्दानन्दसन्दोह-सङ्घलास्तं ववन्दिरे । प्रावेशयंश्च नगरं, महामहपुरस्सरम् ॥ 354 ॥ राज्याभिषेकसामग्या-'भ्यषिञ्चन् राजसंसदि । एवं राज्यप्रदौषध्याः, प्रभावेण स तत्पुरे ॥ 355 / / महाराजोऽभवद् दैवे-'नुकूले स्यात् शुभोदयः । ततः स्वं बन्धुमन्वेष्टुं, चारान् सर्वत्र प्राहिणोत् ॥ 356 / / जिनदत्तः नृपः किन्तु, तद् वृत्तं नैव लब्धवान् । सदैव बन्धुविरहा- नलसन्तप्तमानसः ॥ 357 / / निनाय स दिनान्येवं, राज्यमाप्तोऽपि दुःखभाक् । सम्पद्यपि न सौख्यं स्यात्, प्रतिकूलेषु कर्मसु ॥ 358 / / इतश्च कृपणश्रेष्ठि-गेहे विविधताडनम् । सहमानोऽतिकष्टेनाऽनयद्वारान् कथञ्चन ॥ 359 / / श्रेष्ठिनस्तस्य कुष्ठ्येको, जन्मतो रोग्यभूत् सुतः । लोके प्राख्यापयन्मेऽस्ति, पुत्रोऽतीव मनोहरः ॥ 360 ॥ तस्योपरि न कस्याऽपि, दृष्टिदोषो लगेदतः । इत्यसत्येन वचसा, सर्वे तेन प्रतारिताः ॥ 361 / / स्थापितोऽस्ति मया बालः, स मे भूमिगृहान्तरे । तस्य रूपकथां श्रुत्वा, सर्वे मुमुदिरे जनाः ॥ 362 / / Page #74 -------------------------------------------------------------------------- ________________ अहो पुण्यमहोभाग्यं, फलं लब्धं नृजन्मनः । इति शशंसिरे ते तं, श्रेष्ठिनं चाऽपि नन्दनम् ॥ 363 / / रत्नश्रेष्ठी निजां कन्यां, दातुं कृपणमिभ्यकम् । प्रार्थयामास तं तस्य, पुत्राय श्रुतिमात्रतः ॥ 364॥ कृपणेभ्यो मणिश्रेष्ठि - महाग्रहवशंगतः । स्वीचकाराऽथितं तूर्णं, हर्षोत्कर्षेण सङ्कुलः ॥ 365॥ मुहूर्तं च विवाहस्य, विनिश्चेतुं प्रचक्रमे । वैशाखशुक्लपक्षस्य, तृतीया निश्चिताऽभवत् ॥ 366 / / इतश्च कृपणश्रेष्ठी, कृते वासरनिश्चये । चिन्तयामास किं कुर्वे ?, पुत्रोऽस्ति कुष्ठिकः खलु ॥ 367 / / कुष्ठाकान्तसुतस्याऽऽस्यं, कथं लोकान् प्रदर्शये ? | इति चिन्तातुरस्याऽस्या- 'स्फुरच्चित्ते सपद्यथ ॥ 368 / / यद्येष मौक्तिकक्षारो, बालो मत्वा वचो मम । मद्दारकस्य स्थाने चेत्, कुर्याद् वैवाहिकं विधिम् ॥ 369 / / तदा सर्वं शुभं भावी-त्येवं सोऽभून्निराकुलः । प्राह च मौक्तिकक्षारं, मञ्जूषासंस्थितं तकम् ॥ 370 / / कन्यां शीलवती नाम्नी, पुत्रार्थं परिणीय मे । यदि दत्से तदा भो ! त्वां, मोक्ष्याम्यपरथा न तु ॥ 371 / / श्रेष्ठिनस्तद् वचः श्रुत्वा, प्राह बालः स निर्भयः । कन्याया जीवितं तस्याः, करिष्ये पलितं न हि ॥ 372 ॥ (युग्मम्) तदाऽऽह कृपणश्रेष्ठी, यद्येवं न करिष्यसि । तदा त्वाऽऽनिधनादत्र, मञ्जूषायां निवासयेः ॥ 373 / / करिष्याम्यहितां तीव्रां, वेदनां ते न संशयः । भवन्ति दुर्जना नित्यं, परपीडनतत्पराः ॥ 374 / / श्रुत्वेति मृत्युभीत्या स, मौक्तिकक्षारको हृदि । चिन्तयामास किं कुर्वे ?, भावि यन्न तदन्यथा ॥ 375 / / 65 Page #75 -------------------------------------------------------------------------- ________________ एतादृशैव कन्याया-स्तस्याः स्यात् भवितव्यता । तेनैवेदृक् प्रसङ्गोऽद्योपस्थितोऽभूदचिन्तितः ॥ 376 / / अतोऽधुनैतद्वचन-स्वीक्रियैव गरीयसी । पश्चादहं करिष्यामि, समये हि यथोचितम् ॥ 377 ॥ संप्राप्ते सङ्कटे धीमान्, कुर्यादापतितं तथा । यथा सङ्कटमुत्तीर्य, भवेनिष्कण्टकं सुखी ॥ 378 ॥ एवं विमृश्य कृपण - श्रेष्ठिनं प्रत्यभाषत । परिणीय प्रदास्यामि, कन्यां ते तनुजन्मने ॥ 379 / / त्वयाऽपि वचनं स्वीयं, सम्यक् पाल्यं महाशय ! / एवं तद्वचनं श्रुत्वा, कृपणेभ्योऽतुषत्तराम् ॥ 380 ॥ गृहे वैवाहिकमहं, प्रारेभे स मुदान्वितः । नरेन्द्राग्रमुपेत्याऽसा - वुपायनमदात्ततः ॥ 381 ॥ निजपुत्रविवाहार्थ-मलङ्कारयुतं गजम् । तुरङ्गमरथादींश्च, विवाहोपस्करान् नृपात् ॥ 382 ॥ गृहीत्वा सदनं स्वीय - मायासीत् कृपणेभ्यराट् । लग्नयात्रादिने हस्ति-रत्ने मौक्तिकनिःक्षरम् ॥ 383 / / तं संस्थाप्य सुतं स्वीयं, कुष्ठिनं च पटैर्वृतम् । रथमारोप्य नगर-मध्येन निःससार सः ॥ 384 ॥ (युग्मम्) निरीक्ष्य निखिलाः पौराः, मौक्तिकक्षारकं वरम् । वरवारणमासीनं, शशंसुः श्रेष्ठिनं तथा ॥ 385 / / अहो ! मनोहराङ्गोऽयं, वरः स्मर इवाऽङ्गवान् । श्रेष्ठ्यपि बहुधन्योऽस्ति, यस्येदृग् रूपवान् सुतः ॥ 386 / / एवं स्वसुतभूतस्य, तस्य स्वस्य च श्लाघया । प्रसन्नः कृपणः प्राप्तः, शीलवत्याः पुरं परम् ॥ 387 / / रत्नश्रेष्ठी तु नागेन्द्र-स्थितं तं जिनरक्षितम् । अद्भुताकारमालोक्य, भृशं प्रमुमुदेतराम् ॥ 388 / / Page #76 -------------------------------------------------------------------------- ________________ अजायत विवाहोऽपि, महामहपुरस्सरम् । दुर्घटघटनानिष्णो, विधिरगम्यकृत्यकृत् ॥ 389 ॥ मौक्तिकक्षारिणा साधू, शीलवत्या विधानतः । करमोचनकालेऽदा- ज्जामात्रे द्रविणं बहु ॥ 390 / / एवं वैवाहिकमहा-महे पूर्णे ततोऽखिलाः । वरपक्षगता लोका, निर्ययुर्नगराबहिः ॥ 391 ॥ असौ शीलवती पित्रोः, प्रणम्य चरणाम्बुजे । प्रसन्नमनसः प्राप्याऽऽशिषं तुतोष वणिनी ॥ 392 / / मौक्तिकक्षारिणा साधू, स्वामिनाऽऽनन्दमण्डिता । रथवर्यं समारुह्य, प्रास्थात् पतिगृहं प्रति ॥ 393 / / सुरूपं स्वपति प्रेक्ष्य, मुदा मेदुरमानसा । स्वजन्म सफलं मेने, सुखं दैववशंवदम् ॥ 394 / / हृदं मान्त्या मुदा साऽथ, प्राशंसद् दासिकाग्रतः । रम्भिके ! मे पती राज-कुमार इव दृश्यते ॥ 395 / / अहं पुण्यवती स्त्रीषु, यदीदृक्पतिमीयुषी । रम्भाऽऽह युवयोर्योग-कलां वेत्ति विधिः खलु ॥ 396 / / सोऽपि मौक्तिकनिःक्षारी, न किञ्चित्प्रत्यभाषत । चलचित्तोऽथ लुलुके, स्मयमान इतस्ततः ॥ 397॥ ततः शीलवती स्वीय-पतिं वीक्ष्याऽतिचञ्चलम् । अस्याऽऽस्यं श्यामलं म्लानं, चिन्तया वह्निकल्पया ॥ 398 / / तदाऽपृच्छदये नाथ !, विनोदसमयेऽधुना । किमेवं चञ्चलस्वान्तो, लक्ष्यसे ? कारणं वद ॥ 399 / / मौक्तिकक्षारकोऽवक् तां, बाले ! नाऽहं पतिस्तव । भाटकेन मयाऽसि त्वं, परिणीता पराज्ञया ॥ 400 ॥ यदेष कृपणश्रेष्ठी, मौक्तिकग्रहणेच्छया । स्वगेहे सप्तमावन्यां, मञ्जूषायां निरुध्य माम् ॥ 401 ॥ Page #77 -------------------------------------------------------------------------- ________________ बद्धं मामन्वहं तोत्र - ताडनेन मदक्षितः । च्युतमौक्तिकजातं च, गृह्णाति स दयोज्झितः ॥ 402 / / (युग्मम्) नवां वधूमधुना त्वां, विवोढां भाटकेन हि । कृपणस्याऽर्पयिष्यामि, कुष्ठिने तस्य सूनवे ॥ 403 / / तन्मां मोक्ष्यति कुश्रेष्ठी, पापिष्ठः पुत्रप्रेमतः । प्रेमान्धा न हि पश्यन्ति, परपीडां कदाचन ॥ 404 / / सुन्दरि ! पश्य मामेष, निर्ममः करसज्ञया । आज्ञापयत्यवतरीतुं, रंहसा स्यन्दनादतः ॥ 405 / / अतोऽहं द्राग्गमिष्यामी-त्युक्त्वाऽसौ मौक्तिकक्षरः । अवतीर्य रथात्तूर्णमारुरोह रथान्तरम् ॥ 406 / / अथाऽसौ श्रेष्ठिनः कुष्ठी, पुत्रो रथमुपागमत् । आरुरुक्षू रथं शीलवत्याऽऽरोहन्तमञ्जसा ॥ 407 / / पार्श्वस्थदासीहस्तेन, पातयामास तं भुवि । स भूयो रथमारोढु- माजगाम पुनश्च तम् ॥ 408 / / चेटी पाणितलेनाऽधोऽपीपतद् वेगभागिना । ततोऽसौ खेदमापन्न-स्तत्र रुदन्नवास्थित ॥ 409 / / श्रेष्ठिप्रभृतयो लोकास्तामागत्य बभाषिरे । किमेवं कुरुषे ? साऽवक्, कुष्ठिकोऽयं न मे वरः ॥ 410 / / परिणेता तु मां योऽति-रूपवान् राजपुत्रवत् । तस्माद् यद्येष आयाति, तदा निष्कासयामि तम् ॥ 411 ॥ तत्रैवं पथि वाग्युद्ध-मभूत्तेषां परस्परम् । मध्यस्थपुरुषा ऊचु-रत्र वाक्कलहेन किम् ? ॥ 412 / / यत्कार्यं तद् गृहे कार्य, लोकमध्ये क्वचिन्नहि । मौक्तिकक्षारकोपेता, जग्मुर्गामं समे जनाः ॥ 413 / / शीलवत्या निवासाय, वासमेकं समार्पयत् । तत्र दासीयुता शील-वत्युवास यथासुखम् ॥ 414 / / 68 Page #78 -------------------------------------------------------------------------- ________________ अन्येद्युस्तातप्रहितः, स कुष्ठी श्रेष्ठिनन्दनः । शीलवत्या समीपं चाऽऽगच्छन् दास्याऽवमानितः ॥ 415 / / निःश्रेण्या अध आक्षिप्त-चूर्णिताङ्गो ह्यजायत । एवं यदा यदा सोऽगाद्, दास्यक्षैप्सीत्तदा तदा ॥ 416 / / अधस्तात् कुष्ठिनं श्रेष्ठिनन्दनं निन्द्यविग्रहम् । तेनैवं निरचैषीत् स, नाऽत्रैष्यामि कदाऽप्यहम् ॥ 417 ॥ कति व्यतीयुरेवं हि, दिनानि श्रेष्ठिसद्मनि । न मेने कस्यचिद् वाक्य-मसौ शीलवती सती ॥ 418 / / एकदा कृपणश्रेष्ठी, चिन्तयामास चेतसि । यदि तां धरणीनाथो, बोधयेत् तर्हि मंस्यते ॥ 419 ॥ एवं विचिन्त्य विविधै-रुपहारैर्वरैर्नृपम् । उपेत्योपहतिं दत्त्वा, स्ववृत्तान्तं न्यवेदयत् ॥ 420 ॥ स्वस्नुषाबोधनार्थाय, प्रार्थयामास पार्थिवम् । भविष्यति शुभं किञ्चि-दिति मत्वा स भूपतिः ॥ 421 / / स्वीकृत्यैतदवोचच्च, श्व एष्यामि तवाऽऽलयम् । ततोऽसौ कृपणश्रेष्ठी, निजगेहं समागतः ॥ 422 / / नृपागमनवृत्तान्तं, स्वकुटुम्बं न्यवेद्य सः । सज्जीचकार राजार्ह - सत्कारोपस्करं वरम् ॥ 423 ॥ परिवारैर्वृतः प्रागात्, कृपणश्रेष्ठिसद्मनि । द्वितीयदिवसे राजा, प्रधानप्रमुखैनिजैः ॥ 424 / / स्वार्थसिद्ध्यै सुधीः सर्वं, कालोचितं समाचरेत् । श्रेष्ठी तस्य नरेन्द्रस्य, सुष्ठु स्वागतमाचरत् ॥ 425 / / अन्तर्वेश्मोपविश्याऽथ, विशांपतिः नरोत्तमः । प्रासादमध्यभागस्य - सिंहासनमधिष्ठितः ॥ 426 / / परस्त्रीणां मुखं नेक्ष्यमिति चारुविचारतः । श्रेष्ठिस्नुषां जवनिकाऽभ्यन्तरे स्वानिरीक्षताम् ॥ 427 ॥ Page #79 -------------------------------------------------------------------------- ________________ आहूय स्थापयामास, ततस्तां समभाषत । अयि पुत्रि ! कुलस्त्रीणामेक एव पतिः खलु ॥ 428 / / परिणेता स यादृग् वा, तादृशो भवतात् परम् । नाऽन्यो भवति तद्धेतोः, सोऽवमान्यो न जातुचित् ॥ 429 ॥ त्वयाऽपि स्वपतिर्देव, इवाऽऽराध्यो हृदाऽनिशम् । एषो हि कुलबालानां, धर्मस्तु जीवितावधि ॥ 430 ॥ ततः शीलवती प्राह, विनयेन नृपं प्रति । नरदेव ! नृपाः नित्यं, जनानां जनकायिताः ॥ 431 ॥ तद्देव ! तातकल्पस्य तवाऽग्रेऽवाच्यमस्ति किम् ? / सत्यं वक्ष्यामि तस्य त्वं, दास्यसि न्याय्यमुत्तरम् ॥ 432 ॥ पूर्वं तु परिपृच्छामि, स्त्रीणां स्यात् कीदृशः पतिः ? / परिणेता तदन्यो वा, ग्रहीता भाटकेन वा ? ॥ 433 / / उवाच नृपतिस्तर्हि, लौकिकाचारपेशलः । प्रसिद्धं जनतामध्ये, एवमेव विराजते ॥ 434 / / यः स्त्रीणां परिणेता स्यात्, सैव भर्ता भवेदिति । नाऽन्यस्तासां भवेन्नाथ, इति शास्त्रेषु निश्चितम् ॥ 435 / / शीलवती तदोवाच, वाचं वाचंयमा सती । राजन् ! न परिणेता मे-'यं कुष्ठी श्रेष्ठिनन्दनः ॥ 436 / / स्मररूपो नरः कोऽपि, विवोढा भाटकेन माम् । क्षरन्ति नेत्रतस्तस्य, मौक्तिकानि तु भाग्यतः ॥ 437॥ नरेन्द्रस्तन्मुखाम्भोजान्मौक्तिकक्षरणस्य तु । वाः श्रुत्वा निजं बन्धु, शङ्कमानः स्म पृच्छति ॥ 438 ॥ वर्तते सोऽधुना कुत्र, पुत्रि ! गतभयं वद । तदानीमवदत् श्रेष्ठी, बिभ्यत् पापप्रकाशतः ॥ 439 / / एषा मम स्नुषा राजन्, चलचित्ताऽस्त्यतश्च सा । यद्वा तद्वाऽभिधत्ते यत्, तद्वचो न प्रतीयताम् ॥ 440 ॥ 70 Page #80 -------------------------------------------------------------------------- ________________ तदाकर्ण्य नरेन्द्रस्तु जगाद परुषाक्षरैः । श्रेष्ठिस्त्वया किमप्यत्र, न वक्तव्यं नराधम ! ॥ 441 ॥ नरनाथः पुनः शीलवतीं प्रपच्छ सादरम् । पुत्रि ! त्वमेव कथय, सोऽधुना कुत्र वर्तते ? ॥ 442 ॥ ततः सोवाच हे राजन् ! कृपणश्रेष्ठिनाऽमुना । प्रासादस्याऽस्य सप्तम्यां भूमिकायां दयां विना ॥ 443॥ मौक्तिकानां प्रलोभेन, मौक्तिकक्षारकः सकः । मञ्जूषाभ्यन्तरे क्षिप्तो, वर्तते नरनायक ! ॥444 ॥ एवं श्रुत्वा नरेन्द्रो, द्राक्, परिवारसमन्वितः । गत्वोपरि स मञ्जूषा - मध्येऽपश्यत् स्वसोदरम् ॥ 445 ॥ ततो निष्कास्य हर्षेणा - 'ऽलिङ्गयद् गाढमञ्जसा । विरहानलसन्तापः, शान्तिमापाऽश्रुधारया ॥446 ॥ चिरात् स्वबन्धुसङ्गत्या, सपरिच्छद - भूपतेः । अद्भुतातुलितामन्दा-नन्दसन्दोह उद्ययौ ॥ 447॥ मौक्तिकक्षारकस्याऽपि, दैवाद् बन्धोः समागमात् । विशेषतस्तथैवाऽभूत्, प्रमोदोऽतुलितोऽद्भुतः ॥ 448 ॥ राजाऽनुजं निजं वृत्तं, व्यालदंशनतः समम् । आरभ्य विषमोक्षान्त - मुक्त्वा तं तत् स्म पृच्छति ॥ 449 ॥ स च श्रेष्ठिगृहाऽऽगत्या, आरभ्य सकलं निजम् । शीलवत्या विवाहान्तं, वृत्तान्तं हि न्यवेदयत् ॥ 450॥ ततोऽसौ धरणीनाथो, रोषारुणेक्षणोऽभवत् । एतादृक्षे हि निःशूके, कस्य रोषो न जायते ? ॥451॥ नृपोऽथ कृपणं क्रुद्धो, वध्यं स स्वकमादिशत् । नृपाः क्षाम्यन्ति नाऽन्यायं, विशेषं बान्धवे कृतम् ॥ 452॥ कनिष्ठस्य तु विज्ञप्त्या, विहायाऽऽज्ञां वधेऽस्य हि । नरेश्वरोऽखिलां लक्ष्मीं, तदीयामपहारयत् ॥ 453 ॥ 71 Page #81 -------------------------------------------------------------------------- ________________ निरवासयदाश्वेव, स्वबन्धुपरितापकम् । निकटं कण्टकं नैव, रक्षन्ति सुखकाङ्क्षिणः ॥ 454 ॥ नृपः स्वबन्धुना युक्तः, शीलवत्या तया मुदा । गजेन्द्रस्कन्धमारुह्य, निजमन्दिरमागमत् ॥ 455 ॥ स्वबन्धोः शीलवत्याश्च राजाऽष्टाह्निकमुत्सवम् । जिनेन्द्रचैत्ये संहृष्टः, कारयामास भक्तितः ॥ 456 ॥ एवमानन्दसन्दोहाद्, व्यतीयुर्वासराः सुखम् । विधिज्ञानां न चित्राय, सुख-दुःखपरम्परा ॥ 457 ॥ एकमेवाऽभवद् दुःखं, दुःसहं सहजन्मनोः । यन्मातुर्जनकस्याऽपि, चिराय विरहोऽभवत् ॥ 458 ॥ सबन्धुर्नरनाथः स्व-पित्रोस्तु मिलनोत्सुकः । प्राप्तैकस्मिन् सुखेऽन्यत् तद्, वाञ्छ्यते हीदृशो नरः ॥ 459 ॥ प्रधानानीकिनीनाथ-मुक्त्वा करि-तुरङ्गमैः । राज्यरक्षार्थमादिशन् - मन्त्रिसेनापतींस्तथा ॥ 460 ॥ पदाति-रथमुख्यैश्च, प्रबलैः सैनिकैर्युतः । निर्ययौ स्वीयभवना - दुत्को विजययात्रा ॥461 ॥ साम-दान-भेद-दण्डैः, पथिस्थान् नृपपुङ्गवान् । वशीकुर्वन् क्रमेणाऽऽशु, ठक्कुरग्राममागमत् ॥ 462 ॥ यद्ग्रामे माता- पितरा-वास्तां तद्ग्रामतो बहिः । क्वचिद् भूमिस्थले तूर्णं, स्कन्धावारमतिष्ठिपत् ॥ 463॥ ठक्कुरोऽपि महाराजागमनाद् भयान्वितः । तत्राऽऽगत्य ननामैवं, सभ्रातृकं नरेश्वरम् ॥464॥ सुबहूपायनं दत्त्वा तदाज्ञां शिरसाऽवहत् । कथाविनोदैर्नृपति-जिनदत्तोऽन्वयुक्त तम् ॥ 465 ॥ त्वदीयनगरे कोऽपि वणिगस्त्यथवा नहि । सोऽवगस्ति मम ग्रामे, जिनदासाभिधो वणिक् ॥ 466 ॥ 72 Page #82 -------------------------------------------------------------------------- ________________ वत्सरेभ्यः कियद्भ्योऽसा - वस्ति वाणिज्यमाचरन् । नृपोऽपि श्रेष्ठिनन्तञ्चाऽऽनेतुं कमपि प्राहिणोत् ॥467॥ तदूताकारणावाक्यं श्रुत्वा श्रेष्ठी त्वरान्वितः । समागत्य नृपं बन्धु - सहितं प्रणनाम च ॥ 468 / / पर्यपृच्छन्नरेन्द्रस्तं, श्रेष्ठिन् ! त्वं मामवेहि किम् ? | नम्राननोऽवदत् श्रेष्ठी, हृदि संकोचमावहन् ॥469 ॥ भवन्तं पृथिवीनाथं, को न जानाति साम्प्रतम् ? | नरेन्द्रोऽवङ् नैवमस्ति, किन्तु पृच्छाम्यहं खलु ॥ 470 ॥ सम्बन्धित्वेन तदा स्माह, जिनदासो महाशयः । सत्यं सबन्धुं राजानं, पुत्रत्वेनाऽभ्यलक्षयत् ॥ 471॥ (युग्मम्) किन्त्वसौ कथमित्थं द्राक्, कथयेत् त्वं सुतोऽसि मे । ततः श्रेष्ठी समौनेन, तस्थौ नृपतिसन्निधौ ॥ 472 ॥ तदा सबन्धू राजाऽसौ, सिंहासनात् समुत्थितः । तत्पादपुण्डरीकेऽथ, चञ्चरीकोऽवदन्मुदा ॥473॥ ताताऽस्माकमियान् काल - स्तवाऽऽस्येक्षणवर्जितः । विनाऽस्मज्जननीपाद- पद्मवन्दनतोऽपि च ॥ 474॥ अद्याऽस्माकं दिनं तात !, सफलं जायतेतराम् । यत्पितृचरणाम्भोज-साक्षात्कारो ह्यजायत ॥475॥ माता जिनमती श्रुत्वा, वृत्तान्तं लोकतस्ततः । स्नेहामृतरसास्वाद - प्रसादितमनाः द्रुतम् ॥476 ॥ गृहान्निर्गत्य तत्राऽऽगाद् हर्षाश्रुभृतलोचना । सहसैतां निजाम्बां तौ, निरीक्ष्य द्वावपि द्रुतम् ॥ 477॥ धावित्वा नेमतुर्मातृ-पादाब्जे भक्तिभृद्दौ । न त्यजन्ति विवेकं हि सन्तः सारधियः शुकाः ॥478॥ माताऽप्यतिप्रमोदेन, निःस्रवत्स्तनमण्डला । नयनद्वयतोऽश्रूणि मुञ्चन्ती प्रेक्षते तकौ ॥ 479 ॥ 73 Page #83 -------------------------------------------------------------------------- ________________ हर्षोत्कर्षोमिमालाभि-रुद्यद्-हृदयसागरा । तौ सुतौ सहसोत्थाप्य, प्रालिलिङ्ग सुभाग्यभाक् ॥ 480 / / जिनदत्तोऽपि पितरौ, निजसिंहासनोपरि । संस्थाप्योवाच युष्माकं, पुण्यपुञ्जप्रभावतः ॥ 481 ॥ राज्यमेतन्मया प्राप्तं, नाऽत्र शङ्कालवोऽपि हि । स्वीकरोतु कृपां कृत्वा, तद् रे तात ! गुणाम्बुधे ! ॥ 482 ॥ (युग्मम्) वयं च वः पदाम्भोजे, निषेविष्यामहि सदा । समयं प्राप्य कल्याण-मयं को गमयेत् सुधीः ? ॥ 483 ॥ पितरावूचतुः पुत्रौ !, यावज्जीवं सुभाग्यतः । इदमाराधितस्याऽहो-धर्मकल्पतरोः फलम् ॥ 484 ॥ तस्माद् युवामपि प्राज्य-भक्तिसम्भृतमानसौ । भवतं सर्वदा पुत्रा-वपि धर्मोन्मुखावुभौ ॥ 485 / / दीनानाथादिसत्त्वेषु, दयाकृत्येषु तत्परौ । जिनेश-गुरुवर्याणां, भक्तारौ च बभूवतुः ॥ 486 / / श्रेष्ठिसुतवधायाऽऽज्ञां, निजां स्मरंस्तु ठक्कुरः । मनुते स्वमपराद्धं, लज्जया म्लानमानसः ॥ 487 / / वधादेशभवं मन्तुं, निजं क्षामयितुं तदा । सपुत्रजिनदासस्य, समीपमुपजग्मिवान् ॥ 488 ॥ परादरेण नम्रः सन्, नमति स्म पदाम्बुजे । नृपोऽपि चक्षमे तस्याऽगाधमप्यपराधकम् ॥ 489 / / प्रदात्रे आश्रयस्याऽथ, ठक्कुरायाऽपि भूपतिः । ददौ प्रत्युपकारार्थं, ग्रामान् मुदितमानसः ॥ 490 ॥ जिनदत्तनरेन्द्रोऽसौ, जिनरक्षितसंयुतः । स्वकीयपितृनिर्बन्धात्, सिंहासनमधिष्ठितः ॥ 491 ॥ शक्तिमान् स शशासाऽथ, राज्यं निर्नष्टकण्टकम् । पुत्रवत् पालयामास, प्रजाः सर्वाः दयाहृत् ॥ 492 ॥ 74 Page #84 -------------------------------------------------------------------------- ________________ जिनमत्या युतो नित्यं, जिनदासोऽपि शुद्धधीः । आचार्यबर्यवक्त्राब्जात्, शृणोति धर्ममार्हतम् ॥ 493 / / जिनेन्द्रप्रतिमामर्छन्, ददद् दानं च पात्रके । साधमिकेषु वात्सल्यं, धरन् व्रतपरायणः ॥ 494 / / धर्ममाराधयन्नेवं, कियान् कालः व्यतीतवान् । पुराकृतानि पुण्यानि, फलन्त्येव नृणां ध्रुवम् ॥ 495 / / श्रीधर्मघोषसूरीश - पार्वे प्रान्ते सभार्यकः । दीक्षामादाय प्राराध्य, देवलोकातिथित्वमैत् ॥ 496 / / इतश्च जिनदत्तोऽसौ, जिनरक्षितसंयुतः । न्यायेन पालयन् राज्यं, धर्मकृत्यरतोऽभवत् ॥ 497 / / जिनेन्द्रचैत्यरुच्यानि, नगराणि समाचरन् । कुर्वन् धार्मिकवात्सल्यं, दीनादींश्च समुद्धरन् ॥ 498 / / सद्धर्मकृत्यैः पूज्याह-च्छासनं च प्रभावयन् । श्राद्धधर्मधुरीणः स, निनाय समयं सुखम् ॥ 499 / / भवाब्धितारिणीं दीक्षा-मादाय गुरुसन्निधौ । शास्त्राण्यधीत्य चारित्रं, शुद्धमाराध्य भावतः ॥ 500 / / तपस्तप्त्वा चिरं प्रान्ते, कृत्वा पञ्चनमस्कृतिम् । / मृत्युं समाधिना प्राप्य, स्वर्जगाम निराकुलः ॥ 501 ॥ (युग्मम्) ततश्च्युत्वा च सम्प्राप्य, नरत्वं धर्मवासितम् । क्रमशो धर्ममाराध्य, सिद्धि प्राप्स्यति निश्चितम् ॥ 502 / / इत्येवं श्रेष्ठिवर्य श्री-जिनदासकथां शुभाम् । श्रुत्वा शुद्धधिया धर्म, समाचरन्तु धीधनाः ॥ 503 / / इति उपाध्यायश्रीहेमचन्द्रविजयगणिवर्यविरचिता जिनदासश्रेष्ठिकथा समाप्ता ॥ * * * ... 75 Page #85 -------------------------------------------------------------------------- ________________ कथा अहङ्कारः - मुनिधर्मकीर्तिविजयः कश्चिदेकः श्रेष्ठी सद्गुरुं वन्दितुमागतवान् । गुरुः स्वसाधनायां मग्न आसीत्, ततः स श्रेष्ठी गुरोः सांनिध्ये उपाविशत् । गुरोर्दैहाद् निर्गच्छन्ति आन्दोलनान्यनुभूतानि । तस्य हदि परमशान्तिर्जाता । प्रसन्नमनसा तेन श्रेष्ठिना चिन्तितम् - सद्गुरोः सांनिध्येन क्षणमात्रेणैतावती शान्तिरनुभूयेत मया तर्हि आजीवनं गुरुचरणसेवनेन कियती शान्तिः प्राप्येत ? मनस्याजीवनं गुरुचरणसेवनस्याऽभिलाषा सञ्जाता । श्रेष्ठिना विज्ञप्तिः कृता - गुरुदेव ! मह्यं दीक्षां देहि ? गुरुणोक्तम् - सर्वमपि विहाय त्वमागच्छ, पश्चाद्दीक्षां दास्यामि । / श्रेष्ठी सर्वमपि विहातुं सन्नद्धो जातः । गृहं गतवान् । पुत्रो नाऽऽसीत्, पत्नीश्चाऽपि मृताऽऽसीत्, अतो न कोऽपि प्रष्टव्योऽस्ति । धनं गृहं गृहवस्तु चेति सर्वमपि धर्मसंस्थायै तेन समर्पितम् । स्वसमीपे तेन रूप्यमेकमपि न रक्षितम् । ___बाह्यदृष्ट्या श्रेष्ठिना सर्वं त्यक्तं, किन्तु मनसि सूक्ष्माहङ्कार आसीत् । ततस्स चिन्तयति-बहवो लक्षाधिपतयः कोट्याधिपतयश्च शिष्या गुरोः समीपे सन्ति, किन्तु मादृशोऽर्बुदपतिः शिष्यो न कोऽप्यस्ति । ततो गुरुर्मां दृष्ट्वा प्रसन्नीभूयाऽवश्यंतया मामालिङ्गिष्यति, इति चिन्तयन् स गुरोः समीपे आगतवान् । गुरुणा तस्य मुखं दृष्टम् । गुरुर्मनोगतभावज्ञ आसीत् । ततो गुरुणोक्तं-भवान् गच्छतु, दीक्षायोग्यो नास्ति । श्रेष्ठी चकितो जातः । बहिर्गत्वा स चिन्तयति - कुत्र गच्छेयम् ? अहं तु सर्वमपि त्यक्त्वाऽऽगतः ! मम समीपे गृहं धनं च किमपि नास्ति । किं करवाणि ? शनैः चलन् स श्रेष्ठी उद्याने गत्वोपविशति । पुनः शान्तमनसा स विचारयति - कथं गुरुणा मह्यं दीक्षा न दत्ता ? गुरुस्तु उत्तम एवाऽस्ति, ममैव काऽपि क्षतिरस्तीति । श्रेष्ठिना क्षणं गुरोर्वाक्यं चिन्तितम् - "सर्वमपि विहाय आगच्छ । " पुनः पुनरेतद्वाक्यं चिन्तयति स श्रेष्ठी । अहो ! ज्ञातं ज्ञातम् । गुरोर्वाक्यस्य मर्म ज्ञातं मयाऽद्य । त्यजनशब्दस्य सम्बन्धो न केवलं बाह्यपदार्थैः सह युक्तः, किन्तु चित्तवृत्तिना सहाऽपि योज्यः । मया धनं गृहं चेति सर्वं त्यक्तं किन्तु हृदि 'ahamarbudapati'riti तीव्रतयाऽहङ्कारो भृतोऽस्ति । अत एव गुरुणा दीक्षा न प्रदत्ता मह्यम् । एष ममैवाऽपराधोऽस्ति । पुनः स श्रेष्ठी निर्मलमनसा गुरोः समीपे गतवान् । गुरुणा श्रेष्ठिनो मनोगतभावा दृष्टाः । तत्क्षणं गुरुणा स श्रेष्ठी स्वोरस्यालिङ्गितः, दीक्षा च दत्ता श्रेष्ठिने । * * * 76 Page #86 -------------------------------------------------------------------------- ________________ कथा बुद्धेश्चातुर्यम् - मुनिधर्मकीर्तिविजयः - एकेन श्रेष्ठिना मुख्यमार्गोपरि भोजनालयमुद्घाटितम् । तन्मार्गादनेके जना गच्छन्ति, किन्तु दौर्भाग्येन तत्र न कोऽपि तिष्ठति, ततः श्रेष्ठी दुःख्यासीत् । किं करवाण्यहमिति चिन्तयतः श्रेष्ठिनो मनस्येको विचारः उद्गतः । श्रेष्ठिना मित्राणामनेकानि 'TeksI'yAnAni भोजनालयस्य बहिः मार्गोपरि स्थापितानि । श्रेणिबद्धानि टेक्सीयानानि निरीक्ष्य तन्मार्गाद् गच्छज्जनैरपि कुतूहलेन तत्र स्वयानानि स्थगितानि । तत्क्षणं श्रेष्ठिसूचनानुसारं पञ्चषा बालकास्तत्राऽऽगच्छन्ति । ते बालका जलार्द्रितवस्त्रैस्तानि टेक्सीयानानि संमार्जयन्ति । यानाधू संमाय' तिष्ठन्ति । ततस्तत्तद्यानस्य श्रेष्ठी कथयति - मित्राणि ! यानं सम्पूर्णतया संमार्जयन्तु । ___ बालका वदन्ति - श्रेष्ठिवर्य ! यानस्य सम्पूर्णमार्जने विलम्बो भविष्यति, अतो भवान् भोजनालये उपविशतु । श्रेष्ठिवर्यो यदा भोजनालये उपविशेत्तदैव त्रयो वितारकास्तत्र आगच्छेयुः । ते वदन्ति - श्रेष्ठिवर्य ! किमानयाम: - चायम् ? शीतजलम् ? तक्रम् ? उष्णदोसाखाद्यं वा ? इति । शनैः शनैः श्रेष्ठिन एष उपायः सफलीभूतः । * * * 77 Page #87 -------------------------------------------------------------------------- ________________ कथा विरलानि संस्कारमूल्यानि - मुनिअक्षयरत्नविजयः (1) संस्कारबीजारोपणम् कश्चिज्जनः स्वसन्तानेन सह मेलस्य दर्शनाय गतवान् । मेलस्य सङ्कुलं गत्वा मेलार्थं मूल्यपत्रिकाग्रहणाय स मूल्यपत्रिकागवाक्षं गतवान् । तेन तत्रस्थोऽधिकारी पृष्ट: - 'भोः ! मेलका) कीदृशं मूल्यं देयमस्ति ?" अधिकारी प्रत्युक्तवान् - "भवतः कृते दशरूप्यकमितं मूल्यमस्ति, परं षड्वर्षीयबालार्थं मूल्यं नास्ति । " "ततो द्वे मूल्यपत्रिके यच्छ । " स भ्राता उक्तवान् । "परं भ्रातः ! बालार्थं मूल्यं नास्ति । " अधिकारी कथितवान् । "परं मम बालोऽयं सप्तवर्षीयोऽस्ति । अतस्तस्याऽपि मूल्यपत्रिका क्रेतव्याऽस्ति । " अधिकारी साश्चर्यम् उक्तवान् - "महाशय ! यदि भवान् "बाल: षड्वर्षीयोऽस्ति' इति असत्यमवदिष्यत्, तओण्पि मया किञ्चिन्नाऽज्ञास्यत् । ततः कथं धनव्ययः कृतः ?" अथ स संस्कारशीलो भ्राता प्रत्युक्तवान् - "मित्र ! ममाऽसत्यवचनेन त्वं काममज्ञात एवाऽभविष्यन्, परं मम पुत्रेण तु ज्ञातमेवाऽभविष्यत् - 'अहमसत्यं vadAmI'ti । कालान्तरे सोऽपि असत्यं वदेदिति नाऽहमिच्छामि । अतो मया एतत् कृतम् । धनव्ययो भवेत् तस्मिन् मम न कोऽपि बाधः । किन्तु पुत्रमनसि कुसंस्कारबीजस्य रोपणं भवेत्, तेन च निम्नमुदाहरणं प्राप्येत, तस्मिन् महान् बाधोऽस्ति । " मूल्यपत्रिकाविक्रेता तु नतमस्तकोऽभवत् - 'कलियुगेऽपि एतादृशी संस्कारभावना vidyamAnA'stI'ti चिन्तनेन । अस्माभिरपि जीवनमेतादृशं जीवितव्यं येनाऽन्यैः शोभना प्रेरणा प्राप्येतेति कथासारांशः । (2) धैर्यम् इयं कथा कल्पनाकलिताऽस्ति । एकदा कस्मिंश्चिद् दुग्धालये दुग्धसारस्यैकस्मिन् भाजने द्वौ da1रौ पतितवन्नौ । बहिनिर्गन्तुं ताभ्यां बहुः प्रयत्नः कृतः । पश्चादेको da1र उक्तवान् - "मित्र ! अधुनाऽस्माकं मृत्युनिणीत एवाऽस्ति । सर्वे प्रयत्ना व्यर्थाः सन्ति । " Page #88 -------------------------------------------------------------------------- ________________ "तथाऽपि आवाभ्यां प्रयासः कर्तव्य एवाऽस्ति", द्वितीयो दर्दुरोऽवदत् - "कदाचित् प्रयासेन जीवनमपि प्राप्येत । " ___ "व्यर्थप्रयत्नेन को लाभः ?" - प्रथम उक्तवान् । "तरणाय पदार्थोऽयमतिघट्टो ज्ञायते, कूर्दनाय पदार्थोऽयं प्रतनुरस्ति, आरोहणाय चाऽयं पदार्थोऽतितैलमयोऽस्ति । अतोऽस्माकं रक्षा नास्ति शक्या । ततो व्यर्थप्रयत्नं कथं कुर्याव ?" इदमुक्त्वा स दर्दुरो रक्षाप्रयत्नं त्यक्तवान् । अतः स दुग्धे मङ्क्त्वा मृत्युमाप्तवान् । परं, द्वितीयो दर्दुरः स्वरक्षाप्रयत्नमविरामेण कृतवान् । पादांश्चालयित्वा चालयित्वा स क्लान्तोऽभवत् । किन्तु तस्य सम्भ्रमणेन प्रातर्यावत् दुग्धसाराद् घट्टितं नवनीतं वियुक्तं जातम् । तस्योपरि स दर्दुर उपविष्टवान् । पश्चात् कतिपयक्षणान्तरं दुग्धालयस्य कार्यकरेण दृष्टः स बहिनिष्कासितो रक्षितोऽभवत् । अस्माकं जीवनेऽपि यदि विघ्ना आपतिता भवेयुस्तहि धैर्यं न त्यक्तव्यम्, यतो यदि धैर्यं भविष्यति तर्हि आपतिता विघ्ना अपि नष्टा भविष्यन्तीति कथासारः । (3) परमं प्रेमरूपम् कस्यचिज्जनस्य पुत्रः क्रिकेटक्रीडां प्रति अत्याकृष्ट आसीत् । परमयं जनः क्रिकेटक्रीडां प्रति नितरां पराङ्मुख आसीत् । तथाऽपि केषुचिद् विश्रामदिनेषु सपुत्रः स विशेषतः काञ्चित् क्रिकेटक्रीडां द्रष्टुं गतवान् । अन्यस्मिन्नगरे सा क्रिकेटक्रीडास्पर्धा आयोजिताऽऽसीत् । सप्तदिनानि यावत् तेन क्रिकेटस्पर्धा दृष्टा । धनव्ययोऽपि बहुः सञ्जातः । तथाऽपि स सानन्दो दृश्यते स्म । अत: केनचिद् मित्रेण स जनः पृष्टः - "भोः ! तुभ्यं क्रिकेटक्रीडा नूनं रोचते ? क्रिकेटक्रीडायाः कृते त्वया कियद् धनं दत्तम् ? कियान् समयव्ययश्च कृतः ?" तेन जनेन सान्तःकरणं प्रत्युक्तम् - "भोः ! मह्यं क्रिकेटक्रीडा मनागपि न रोचते । परं, मम पुत्रस्तु मह्यं बहू रोचते । " इदं श्रुत्वा 'अहो ! कीदृशं प्रेमरूपम् ?' इति चिन्तने मग्नोऽभवत् स सहचरः । प्रेम्णाऽप्रियमपि सर्वं क्रियते । अतोऽस्माभिरपि अस्माकं चित्तं नित्यं प्रेमपूर्णं कर्तव्यम् । अस्माकञ्च नेत्रे नित्यं प्रीतिस्निग्धे कर्तव्ये । तेन जीवनमानन्दमयं भविष्यति नूनमिति तात्पर्यम् । (4) तात्त्विकं ज्ञानम् ___एको युवा सन्न्यासी सद्गुरोः सान्निध्यप्राप्त्यै ग्रामस्य निकटस्थं कञ्चिदाश्रममागतः । द्वित्राणि दिनानि व्यतीतानि । अत्रान्तरे तेन यूना सन्न्यासिनाऽनुभूतम् - 'अत्रस्थो वृद्ध आश्रमगुरुः किञ्चिदपि तत्त्वं न जानाति' इति । 'अतो मया कस्यचिदन्यगुरोः पार्वे गन्तव्यमिति तेन चिन्तितम् । परं यस्मिन् दिने तस्य विहार आसीत्, तस्मिन् दिनेऽन्य एकः सन्न्यासी आश्रमस्याऽतिथिरभवत् । रात्र्यामाश्रमगुरोनिश्रायामन्तेवासिनः सम्मिलिताः । तत्राऽऽगन्तुकसन्न्यासिना शास्त्रज्ञानस्याऽतिसूक्ष्मा गभीरा च वार्ता कृता । अतो यूना सन्यासिना चिन्तितम् - गुरुणा त्वेतादृशेनैव भवितव्यम् । स मन्त्रमुग्धः Page #89 -------------------------------------------------------------------------- ________________ सञ्जातः । कीदृशमेषामद्भुतं ज्ञानम् ? इति चिन्तने च निमग्नोऽभवत् । / मध्यरात्रिपर्यन्तं शास्त्रचर्चाऽविक्षिप्ता जाता । पश्चादागन्तुकसन्न्यासिना वृद्ध आश्रमगुरुः पृष्ट: - "भोः ! मम वार्ता कीदृशी अनुभूता भवद्भिः ?" स वृद्धगुरुः साश्चर्यमुक्तवान् - "कीदृशी तव वार्ता ? त्वं वार्ता करोति स्म । परं तस्यां वार्तायां 'तव वार्ता' तु आसीदेव न । मया त्वत्यवधानतः श्रूयते स्म यत् त्वयाऽपि किञ्चिदुच्येत । परं, त्वं तु किञ्चिदपि न प्रोक्तवान् । " आगन्तुक उक्तवान् - "किमुच्यते भवद्भिः ? अधुना यावन्मया नोक्तम्, तर्हि केनोक्तम् ?" आश्रमगुरुः प्रत्युक्तवान् - "भोः ! अशोभनं मा चिन्तय । परं, वस्तुतः अधुना यावत् त्वं न, किन्तु त्वया पठितानि पुस्तकानि वदन्ति स्म । एकः शब्दोऽपि त्वया नोक्तः । त्वया यज्ज्ञानं सञ्चितमस्ति, तस्य त्वं वमनं करोति स्म । तव वमनं दृष्ट्वा अहमतिभीतवान् - 'tvamatirugNo'stI'ti चिन्तया । ज्ञानस्य परिमलस्तस्मिन् वक्तव्ये नाऽनुभूतः । परं, वमनस्य मालिन्यं नूनमनुभूतम् । अतस्तव वचनं किञ्चिदपि नाऽऽसीत् । " आश्रमगुरोर्मार्मिकं यष्टिप्रहारमिव वचनं श्रुत्वा प्रशंसालिप्सुः स आगन्तुकः सन्न्यासी निःशब्द: स्तब्धलोचनश्चैव जातः । आदावागतेन यूना सन्न्यासिनाऽपीदं सर्वं श्रुतम् । आश्रमगुरुं प्रति तस्याऽरुचिरिदानी तिरोभावं प्राप्तवती । स स्वस्य विहारनिर्णये परिवर्तनं कृतवान् । अद्य प्रथमतयैव तेन ज्ञातम् - 'ज्ञाने ज्ञानेऽप्यन्तरं भवति । एकं ज्ञानं तदस्ति यदस्माभिः सञ्चितमस्ति । द्वितीयं च ज्ञानं तदस्ति यदन्तःकरणादुदेति' इति । तयोर्द्वितीयमेव ज्ञानमस्ति तात्त्विकम् । * * * Page #90 -------------------------------------------------------------------------- ________________ कथा गुरोर्वचनम् सा. श्रीधृतियशाश्रीः द्वितीये विश्वयुद्धे ब्रिटन्-जापान्देशयोर्मध्ये युद्धं प्रचलति स्म । ब्रिटिशसेनायां बहवो भारतीयसैनिका आसन् । एकदा ब्रिटिशदलं पराजितम् । जापानीयैस्तदीया बहवः सैनिका युद्धबन्दित्वेनाऽध्रियन्त । कोऽपि देशो युद्धबन्दिभिः सह सम्यग् न व्यवहरतीति तु प्रसिद्धमेव । जापानीयैरपि ते युद्धबन्दिनो भृशं पीडिताः । ___ अथो भोजनवेलायां ते सर्वेऽपि बन्दिनो मिलित्वा स्वस्वानुभवं वर्णयन्ति स्म । तदैको बन्दी कथितवान् - 'ह्यः कञ्चिद् बन्दिनं ते पृच्छार्थं नीतवन्तः । तत्र च तं तथा ताडितवन्तो यथा सोऽम्रियत । ' एतच्च कथनं द्वाभ्यां बन्दिभ्यां श्रुतम् । तयोरेकस्तु श्रवणमात्रेणैव भीतोऽभवत्, भोजन-शयनादिषु चाऽनास्थावान् जातः । अन्यस्तु स्वस्थ: सन् नियततयैव भोजन-शयनादिषु व्यापृतः । / - भोजनान्तरं तत्रत्यो नियामक एतौ द्वौ कथितवान् - 'श्वः प्रातर्युवयोरपि पृच्छा भविष्यति । ' भीतो बन्दी एतच्छ्रुत्वाऽधिकमबिभ्यत् । विह्वलमानसः स सर्वमपि नित्यकृत्यं विस्मृत्य चिन्ताव्याकुलो जातो यत् - श्वः किं भविष्यतीति' / अन्यस्तु न किमपि जातमिव व्यवहारन् स्वस्थतयैव नित्यचर्यायां प्रसक्तः । तदा भीतो बन्दी तं पृष्टवान् - 'किं भवतः किमपि भयं नास्ति वा ?' स उक्तवान् - 'मम गुरुर्मा बोधितवान् यत् - "वर्तमानक्षण एव सत्योऽस्ति, भविष्यत्-कालः सत्यो नास्ति । स हि भ्रमरूप: / " अहं तु तदेव प्रमाणीकृत्य जीवामि । अतो मम किमपि भयं नास्ति । ' एतच्छ्रवणेऽपि भीतस्य बन्दिनो भयं नाऽपगमत् । ततश्च तस्यामेव रात्रौ भयव्याकुलतया स हृदयाघातं प्राप्य मृतः । द्वितीयदिने प्रातरेव घोषणा जाता यत् - पराजयं प्राप्तो जापानदेशः शरणागति याचितवानस्ति इति । ततश्च सर्वेऽपि युद्धबन्दिनो मुक्ता अभवन् । [बोधः गुरोवर्चनं सदा सुखदायि भवति । यावज्जीवेत् तावत् स्वस्थतया जीवेत् । भविष्यत्काले सुखप्राप्त्यर्थं चाऽपि वर्तमानक्षण एव सफलीकर्तव्यः । ] * * * Page #91 -------------------------------------------------------------------------- ________________ कथा मोहरहितस्सत्पुरुषः सा. श्रीसंवेगरसा श्रीः एकदा देहुग्रामे पञ्चदशाऽश्ववाराः समागच्छन् । तेष्वेकोऽश्ववारो कमपि जनमपृच्छत्, किमस्माकं भवान् सत्तुकारामस्य गृहं नेष्यति ? ओम् ! इत्युक्त्वा स जनश्शीघ्रमुत्थाय निजस्कन्धस्योपरि कम्बलं च धृत्वा सर्वाणामश्ववाराणामग्रेऽचलत् । सर्वे ग्रामजना अपि पथ उपरि चलत एतान् सर्वान् दृष्ट्वा विस्मिता जाता: / तेषु पञ्चानामश्वाणामुपरि तु नाना प्रकाराण्यलङ्काराणि स्थापितान्यासन् । ते सर्वेऽप्यश्ववाराः स्तोकवेलायामेव सत्तुकारामस्य गृहाग्रमागत्याऽतिष्ठन् । जनानां नादं श्रुत्वा तुकारामो गृहाद् बहिरागतवान् । तदा महाराष्ट्रनायकंस्तुकारामस्य समीपमागच्छत् । यावच्च स सत्पुरुषस्य चरणयो: स्प्रष्टुं गच्छति स्म, तावत् सत्पुरुषो मनागनुवर्त्य अवदत् - हे बन्धो ! यथा ममाऽन्तरे विठोबा वसति, तथैव तवाऽन्तरेऽपि वसति । तत आवां तु परस्परं वन्दनीयौ स्तः । ततो नम्रस्तुकारामः सर्वेभ्यो नमस्करोति । आदरपूर्वकं च तान् गृहमानयति । सर्वे जना अपि तस्य गृहमागत्योपाविशन् । ततो नायकस्सत्पुरुषायाऽकथयत्, हे महात्मन् ! शिवाज्या भवत्कृते इदं पत्रं प्रेषितमस्ति । तथा अस्माभिस्सह भवान् पूनानगरमागन्तुं विज्ञप्तोऽस्ति । पत्रेण सहेदं तुच्छं प्राभृतमपि दत्तमस्ति । ततो भवानस्माकमुपरि अनुग्रहं कृत्वा तदुपहारं गृह्णातु । तस्य कृते प्रेषितं प्राभृतं दृष्ट्वा सत्पुरुष ईषदहसीत् उक्तवांश्च - मत्कृते इमाः सर्वाः सामग्रयो बन्धनरूपा सन्ति । अमीषामश्वाणामपि मम काऽपि आवश्यकता नाऽस्ति । यतो मया यत्र यत्र गन्तव्यं, तत्र तत्र अहं पादाभ्यां गन्तुं समर्थोऽस्मि । एतत् सर्वं तु मम भक्त्यां विक्षेपकारकमस्ति । सामान्यजनो यशःकीर्तिमानादिषु मनुष्यजीवनं व्यर्थं कुर्वन्ति । मत्कृते तु विठ्ठलस्य नाम विना त्रिषु लोकेषु अन्यत् किमपि महत्त्वयुतं नाऽस्ति । विठ्ठलस्याऽभिधानस्य समीपे इदं सर्वं तुच्छमेव अस्ति । तस्येदृशानि मधुराणि वचनानि श्रुत्वा स नायकोऽपि अवदत्, हे सत्पुरुष ! यदि वयं तत्रभवन्तं विना गच्छेम तदाऽस्माकं महाराजो भवन्तमपश्यन् अस्मान् भर्त्सयेत् । ततो भवानस्माकमुपरि कृपां करोतु । ततस्सत्पुरुषः शिवाज्या उपरि पत्रमलिखत् । तस्मिन् पत्रे एवमलिखच्च, अहं ममोटजं महाप्रासादेन तुल्यं मन्ये । अहञ्च अहोरात्रं विठ्ठलस्य नाम्नाऽऽनन्देनाऽत्र वसामि । भवन्तः सर्वेऽपि प्रत्येकं श्वासोच्छ्वासेषु विठ्ठलस्य नाम गृहणन्तु । एतावदेव मह्यं ददतु । तर्हि मे त्रिभुवनस्य राज्यं प्राप्तमित्येवमहं मंस्ये । पत्रं गृहीत्वा ते सर्वेऽपि अश्ववाराः शिवाज्याः समीपं गताः । ममत्वरहितस्य सत्पुरुषस्य तत्पत्रं पठित्वा शिवाज्याः नेत्रयोरपि अश्रूणि आगतानि । ततो यत्र देहुग्राम आसीत्, शिवाजी तद्दिशि गत्वा भक्त्या अञ्जलिं च कृत्वा तं सत्पुरुषमवन्दत । 82 Page #92 -------------------------------------------------------------------------- ________________ कथा परोपकारः । सा. श्रीसंवेगरसाश्रीः प्राचीनकालस्येमा कथाऽस्ति । तदा शाला महाविद्यालयाश्च नाऽऽसन् । य अभ्यासकरणमिच्छति स्म स छात्रो गुरोर्गृहे स्थित्वा तस्य गृहस्य कार्यं करोति स्म । काष्ठानि आनयति स्म । जलमप्यानयति स्म । तदुद्यानस्य कार्यमपि करोति स्म । गुरुश्च तमध्यापयति स्म । यदा अभ्यास: पूर्णः स्यात्, तदा छात्रो गुरुभ्यो दक्षिणां दत्त्वा निजगृहं गच्छति स्म । / एकदा एकस्य ऋषेः समीपे आगतयोर्द्वयोश्छात्रयोरभ्यासः पूर्णो जातः । ततस्तौ गुरवेऽकथयताम् - हे आचार्य ! आवां गुरुकुलं त्यक्त्वा गृहं गच्छावः, तत्पूर्वमावां भवते दक्षिणां दातुमिच्छावः । वन्दनं च कृत्वा स्थितौ शिष्यौ दृष्ट्वा गुरुणा कथितं - यदधुना मे काऽपि आवश्यकता नाऽस्ति । तह्यपि युवयोः किञ्चिदपि अर्पणीयं स्यात्, तदा शुष्कानि पर्णानि मत्कृते आनयतम् । . गुरोर्वचनं श्रुत्वा द्वौ छात्रौ ईषद् दूरं वनस्य समीपं गतौ । तत्र चलन्तौ चलन्तौ एकस्य वृक्षस्याऽधस्तात् तौ शुष्कपर्णानां राशिं दृष्टवन्तौ । ततो यावत् तौ पर्णान्यानेतुं गच्छतः स्म, तावत् तत्रैको जनो धावन्नागच्छत् । सोऽवदच्च - इमानि पर्णान्यहं सञ्चितवानस्मि । ततस्तेषामुपरि मेऽधिकारोऽस्ति । अहं तानि पर्णानि मम क्षेत्रं नेष्यामि । शुष्कपर्णानां च भस्म क्षेत्रे क्षिप्त्वाऽहं बहूनि धान्यानि प्राप्स्यामि । ततो युवामिमानि पर्णानि न नयतम् । तच्छ्रुत्वोद्विग्नौ तौ द्वौ अग्रेऽचलताम् । किञ्चिदग्रं गच्छद्भ्यां ताभ्यां द्वाभ्यामेकस्मिन् स्थले कोऽपि बालो दृष्टः । एकल एव स बालः शुष्कानि पर्णानि वटवृक्षस्य शाखया बनन् आसीत् । ततो द्वौ छात्रौ तस्य समीपं गतौ, पर्णानि चाऽयाचताम् । किन्तु स बालः पर्णानि नाऽपर्यत् । तेन तौ बालकमपृच्छतां त्वमिमानि शुष्कानि पर्णानि बद्ध्वा कुत्र गच्छसि ? तानि च किमर्थं नयसि ? तदा सोऽदत् मे पिताऽगदङ्कारोऽस्ति । स पर्णानि पिष्ट्वा तस्मात् सारं रचयति । ततोऽहमिमानि पर्णानि नीत्वा मम गृहं गच्छामि । बालकस्य वचनं श्रुत्वा ग्लानमुखौ तौ द्वौ पुनरग्रेऽचलताम् । ईषदग्रं गत्वा ताभ्यां पर्णानि सञ्चिन्वत्यौ द्वे स्त्रियौ दृष्टे । ततश्शीघ्रं तौ एकं स्त्रियमपृच्छतां - हे अम्ब ! भवती एतानि शुष्कानि पर्णानि किमर्थं नयति ? तदा साऽवदत्, यदहमिमानि शुष्कपर्णानि ममोटजस्योपरि क्षेप्स्यामि । ततो ममोटजो न तप्स्यति । वर्षौ अपीमानि पर्णान्येव ममोटजं रक्षिष्यन्ति । एवं श्रुत्वा तौ द्वौ विस्मितमुखौ जातौ । श्रान्तौ च सजातौ । अथाऽखिले वने न कुत्राऽपि एकं शुष्कं पर्णमपि प्राप्तमतो भ्रान्त्वा भ्रान्त्वा श्रान्तौ तौ द्वौ रिक्तहस्तौ एव पुनराश्रममागच्छताम् । एकमपि शुष्कं पर्णमानेतुं समर्थो न जातो, ततो म्लानमुखौ तौ द्वौ आचार्यस्य समीपमागत्य तद्दिनस्याऽनुभवं तस्मै अकथयताम् । 83 Page #93 -------------------------------------------------------------------------- ________________ तयोर्वृत्तान्तं श्रुत्वा गुरुरवदत्, यत् शुष्कपर्णान्यपि जनानां, पक्षिणां च कियन्ति सहायकानि भवन्ति तस्य प्रत्यक्षमनुभवं युवां द्वौ अद्याऽकार्टाम् । इदमध्ययनं युवयोः कृतेऽन्तिममध्ययनमस्ति । गुरोर्वचनं श्रुत्वा तौ द्वौ साश्रुनयनौ छात्रवपि गुरुं कथितवन्तौ, यदावामपि शुष्कपर्णानां पार्वाद् बोधमगृह्णाव । ततो जनानां साहाय्यमावामपि कर्तुं प्रयत्नशीलौ भविष्यावः । एवं श्रुत्वा सस्मितेन गुरुणोक्तम् - एषैव मम दक्षिणाऽस्ति, अन्तिमा शिक्षा चाऽपि अस्ति । अथ युवां गृहं गन्तुमर्हथः । ततो द्वौ छात्रौ गुरोश्चरणयोः पतित्वा वन्दनं च कृत्वा स्वीयं गृहं गतौ । / * * * 84 Page #94 -------------------------------------------------------------------------- ________________ कथा अस्ति-नास्ति । सा. श्रीनिसर्गप्रज्ञाश्रीः एकदा कश्चन राजा निजममात्यं परीक्षितुमैच्छत् । स तमाहूय कथितवान् यद् - 'नगरमध्यान्मम कृते चत्वारि वस्तून्यानय' इति । 'कानि तानि वस्तूनि ?' इति तेन पृष्टे राजाऽवदत् - 'अस्ति अस्ति, अस्ति नास्ति, नास्ति अस्ति, नास्ति नास्ति चेति । ___ श्रुत्वैतत् सर्वेऽपि सभासदो विस्मिता जाताः । अमात्योऽपि किञ्चित् चिन्तितो जातः । परं सश्रद्धं कथितवान् यत् - 'श्व एतानि चत्वार्यपि vastUnyAneSyAmI'ti / ततो गृहं गत्वा स राज्ञोक्तं गभीरतया चिन्तितवान् । घण्टार्धेनैवाऽवगतवांश्च तस्य तात्पर्यम् । ततस्तेन विपणिं गत्वा सर्वत्र निरीक्ष्य च चत्वारो जनाः श्वस्तनदिने राजसभायामागन्तुं समनुनीताः । ततो द्वितीयदिने राजास्थानं गत्वा राज्ञः पुरतस्तेन चत्वारोऽपि जना उपस्थापिता: कथितं च - 'प्रभो ! भवत आज्ञानुसारमेतानि तानि चत्वारि वस्तूनि भवत्कृते समानीतानि सन्ति । राज्ञोक्तं - कथमिव ? तदा तेन प्रथमवेव चतुर्णां जनानां मध्यात् श्रेष्ठिनमेकमग्रेकृत्य कथितम् - 'अयं हि प्रथमं वस्तु "अस्ति अस्ति" इति' / 'तच्च कथं ननु ?' इति राज्ञा पृष्टे तेनोक्तं - 'प्रभो ! श्रेष्ठ्ययमस्मिन् जन्मनि सुखसम्पत्तियुतोऽस्ति यतस्तेन पूर्वजन्मनि सत्कृत्यानि कृतानि । परत्र चाऽपि स सुखीभविष्यति, यतः स इह जन्मन्यपि सन्नीत्या व्यवहरन् धर्मकृत्यानि करोति । अत: अस्ति - अस्ति इति सिद्धं खलु !' / ततस्तेनैका वेश्या राज्ञः पुरस्कृत्य कथितम् - 'इयमस्ति द्वितीयं वस्तु "अस्ति नास्ति' इति । यतस्तया पूर्वत्र सत्कर्माणि कृतान्यत इह सा सुखं प्राप्तवती, परन्तु कुकर्माणीहाऽऽचरन्ती सा परत्र दुःखीभविष्यतीति अस्ति नास्ति इति सिद्धम्' / तदनन्तरमेकस्तपस्वी साधुस्तृतीयवस्तुरूपेणाऽग्रे कृतः कथितं च - 'अयं हि तपस्वी साधुरत्र जन्मनि सर्वथा निष्किञ्चनोऽस्ति परं परत्र तपःप्रभावेण महासुखी भवितेति नास्ति अस्ति इति सिद्धम् । पश्चाच्च तेनैको धीवर उपस्थाप्य कथितं - 'प्रभो ! अयं चतुर्थवस्तुरूपो जनो धीवरोऽस्ति । स हि पूर्वत्र दुष्कर्मकारकत्वेनाऽत्र दुःख्येवाऽस्ति परत्र चाऽपि दुःख्येव भविता यत इहाऽपि स हिंसादिकं दुष्कर्म एव कुर्वन्नस्ति' / ___सोदाहरणं स्वप्रश्नानामुत्तरं प्राप्य राजाऽमात्योपरि प्रसन्नोऽभवत् तस्मै पारितोषिकं चाऽपि दत्तवान् । Page #95 -------------------------------------------------------------------------- ________________ मर्म नर्म - कीर्तित्रयी ग्लानः चिकित्सकः (चिकित्सकं) महोदय ! भवान् सर्वदा किमर्थमाहारविषयिकी पृच्छां करोति ? अहो ! आहारविषयं ज्ञात्वा युष्माकमार्थिकपरिस्थितिः सुखेन ज्ञातुं शक्या, ततश्च तदनुरूपं देयक(Bill)मपि कर्तुं शक्यम् ! शिक्षकः एकत्र क्षेत्रे एकादश मेषाः सन्ति । तेभ्यश्च षट् यदि पलायेयुस्तदा कति मेषा अवशिष्येरन ? आभीरविद्यार्थी एकोऽपि नैव महोदय ! / शिक्षकः अरे ! पञ्चाऽवशिष्टा भवन्ति न वा ? विद्यार्थी महोदय ! भवान् गणितं तु जानाति परं मेषस्वभावं नैव जानाति !! स्वामी सेवकः स्वामी सेवकः स्वामी सेवकः कुत्र गत आसीत् ? केशकर्तनार्थम् । कार्यकरणवेलायां केशान् कर्तयति वा ? कार्यकरणवेलायां केशा नोद्गच्छन्ति वा ?. ते तु गृहेऽप्युद्गच्छन्ति ननु ! अत एव खलतिर्नैव कारिता । ये केशाग्राः कार्यालये उद्गतास्त एव कर्तिताः !! चौरः अभिभाषकः अयमभियोगः कदा पूर्णो भविष्यति ? मत्कृते घण्टाद्वयेन, त्वत्कृते तु वर्षद्वयेन !! 86 Page #96 -------------------------------------------------------------------------- ________________ चिकित्सकः व्याधितः भवत: कर्णयोः श्रवणयन्त्रविन्यासेन भवत्परिवारजनानां सौविध्यं जातं स्यात् ननु ? नैव महोदय ! मया तेषां नैव कथितं यच्छ्रवणयन्त्रं विन्यासितमिति । किन्त्ववगतं मया यद् द्रुतमेव मदीयमन्तिमादेशपत्रं (Will) परावर्तनीयं मया !! - - - - किं भवान् जानाति, कोऽहमस्मीति ? भवानेव वदतु, कोऽस्ति भवान् ? अस्म्यहं महाकविः ! बाढम् । अहमस्मि निरक्षरः !! दग्धः किमिति भवान् मूर्खवद् भाषते ? किं वा करवाणि तर्हि ? वैदग्ध्यपूर्णं तु भवान् नैवाऽवगच्छति !! विदग्धः भिक्षुकः पत्नी (दम्पती आगच्छतः) हे सुन्दरि ! अन्धजनाय पञ्च रूप्यकाणि प्रदेहि । (पतिस्तस्मै दशरूप्यकपत्रं प्रदत्ते) (कोपेन) किं धनमतिरिक्तं जातं वा ? / नैव भोः !, किन्तु स सत्यमेवाऽन्धोऽस्तीत्यतः !! पतिः । दग्धः . पुत्रः कस्मिन्नपि व्यवसाये सफलीभवितुं द्वौ गुणावत्यन्तमावश्यकौ स्तः - प्रामाणिकता चातुर्यं च । प्रामाणिकता नाम किम् ? तन्नाम यदप्यस्माभिः प्रतिज्ञातं तत् सर्वथा पालनीयं, महत्यामपि च हानौ ततो न पराङ्मुखीभवितव्यम् । बाढम् । अथ चातुर्यं नाम किम् ? चातुर्यं नाम कदाऽपि कस्मिंश्चिदप्यर्थे नैव प्रतिज्ञातव्यम् !! पुत्रः पिता सुहृत् स्वयं कोटिजनेषु अद्वितीय इति मन्वानः स मनोरोगी किञ्चित् सज्जो जातो वा ? मानसचिकित्सकः आम् । स शनैः शनैः सज्जो जायमानोऽस्ति । इदानीं स निजं लक्षजनेष्वद्वितीयं मन्यते !! Page #97 -------------------------------------------------------------------------- ________________ प्राकृतविभागः चउवीसजिणिंदथोत्तं - पं. अमृत पटेलः संबोहि-नाणपविदालियमोहनागं सम्मत्ततत्तरविभासियभव्वपोम्मं ॥ कल्लाणसारसमयं सुमयं जिणिदं वंदामि नाहिनिववंसनहम्मि भाणुं ॥ 1 ॥ jassa'tthi लंछणमिसाहियरम्मधम्मो भव्वाण कम्मविडवीण विभंगनागो ॥ कल्लाणवण्णसमयं जियसत्तुजायं तं नागलंछणजिणं पणमेज्ज अज्ज ॥ 2 ॥ तं जेसु संभव ! भवानलदाहमेह ! कल्लाऽऽणवाणिसमयामयसारधार ! / पेच्चा पमत्तहियया ! समयं suha'ppaM भव्वा कलाविसमुहा सुरसं रसंति ॥ 3 ॥ हे ! हे ! 'हिनंदण ! पहू तुह दंसणं मे संसारसायरतडं निअडं विहेज्जा । तं चेव भावसमयं समणे निहाय na'TTejja नाह ! तुह दंसणमेव चिच्चा ॥ 4 ॥ सम्मुत्तिमग्गगमणे जिणराय ! तुझं रायं विहाय न हि पायडरायमग्गो । इच्चेव माण-समए सुमई णु किच्चा सेवेह तं सुमैदेव ! सुदेवसेव्व ! ॥5॥ bhavva'ppapommanivahe पउमप्पहो तं सद्धम्मदेसणकरा सुहबोहदो सि । पोम्मप्पहो इह रवी किल अत्थमेति तेणं नु पोम्मनिवहो न सया वियासी ॥ 6 ॥ 88 Page #98 -------------------------------------------------------------------------- ________________ छिंदाहि नाह ! भवपासमईवगाढं रागाइणिद्ध-दढगंठिमउग्गफासं । तुम्हेच्चयं वयणमीस ! सुपास ! वज्जं पुज्जं च vajjiya'Najja ! सुकज्जसज्जं ॥ 7 ॥ चंदप्पह !'ppamaha'Naggha ! महग्घ ! सिग्घं मोहंधयारभमिरं दिअ मं सुमग्गं । रत्तिम्मि भीसणमहंधपहेसु जाहे लद्धेऽज्ज ! दीवयकरे पहिओ पसन्नो ॥ 8 ॥ जम्मोदहिम्म सययं परिअट्टिओ म्हि मिच्छाविहिस्स वसओ विसमस्स ईस ! | हे नाह ! देह मह तं सुविहिं सुवीहिं जं जामि पारमरिहा सुविही ! भवस्स ॥ 9 ॥ घत्थो म्हि कामकलुसेण, कसायवहिजालासएण सययं पलिजालिओ म्हि । संतत्तमत्थ जिण सीअल ! सीअलेज्ज मं संति-सीलसुह-भावसुहावनं ॥ 10 ॥ सेज्जं न कज्जमिह मोहाणज्जकज्जाणंतं भवं विअडकम्मपिसायनट्टं । सेज्जंस नाह! परिवालसु मं विनासा जं नाह ! तं किल पहू जणपालणो सि ॥ 11॥ तं वासुपुज्ज ! जगपुज्ज निहेज्ज मज्झ चित्तम्मि चेयणवसुं वरधम्मसोहं । सच्चं सि तं जिण ! jaya'ppasujAyaNaMdo इत्थं पि मोक्खतुलियं सुहयं तुरत्तो ॥ 12 ॥ 'हे भव्व ! झंखसि किमेव सिणेहबंधं एक्को सितं, न तुह को वि, न कस्सई तं' / वाणि सुणित्तु विमलेस ! तुहस्स भव्वा पक्खालिउं अघमलं विमला भवंति ॥ 13 ॥ 89 Page #99 -------------------------------------------------------------------------- ________________ कारुण्णछत्तपरिरक्खियभूयजाय ! वंदामि तं जिण अनंत ! अनंतसोक्खं । सुक्केण सोक्खजणणो तव मोक्खमग्गो झाणेण कम्मजलणा अमयस्स हो ॥14॥ मोहंधारगहणे भवरणमज्झे कोवाइसावयवया बहुदूरभीमे । कामग्गिजालबहुमुम्मुरतावडड्ढे मं रक्ख दक्ख ! बहुदुक्खविमोक्ख ! धम्म ! ॥ 15 ॥ लेहालिसेवियकमंबुय ! नट्ठकम्म ! संदिट्ठ सव्वसुह ! सत्तमसत्तसम्म ! | संवायकोमुइपणट्ठकुमग्गधम्म ! तं संतिनाह ! सरणं भविआण सम्मं ॥ 16 ॥ सुद्धं सुहं च वयणं नयणं जणाणं भव्वाण सुक्खजणणं वरमुक्खमग्गं । कुंथुस्स सव्वहियां वरधम्मचक्कं छिंदिज्ज कम्ममइअं निबिडं तु सल्लं ॥17॥ मो कम्मभारगुरवो अरनाह ! बाढ अन्नाणपासियकरा हु णुमज्जिमो हा । ते सासणं भवसमुद्दसुतारणड्ढ सामी ! मणीसिगणसंथुइपत्तमेयं ॥ 18 ॥ bhavva'jjabohaNa ! परप्प ! परप्पहाव ! कुंभप्पजो असुहकम्मसुकुंभिसिंघो । तं नाह ! mohabha'rohamahallabhAro मल्लीसरो मम वरप्पसमं विहेज्ज ॥ 19 ॥ मज्झं पसिज्ज मुणिसुव्वय ! सामिसाल ! जं तं सि देव ! परमं करुणिक्कधामं । रक्खेज्ज वम्महसुदुम्महघोरबाणा भी कि जणस्स जिण ! ते चलणट्ठिअस्स ॥ 20 ॥ 90 Page #100 -------------------------------------------------------------------------- ________________ मं अत्तमत्तमिममीस ! कसायदंडा भट्ठे हहा ऐसुदुस्सहदूहपत्तं । पत्तं सुहाय चरणं नमिनाह तुज्झ जं नाह ! तं चरणमप्पसुहाण ठाणं ॥ 21 ॥ हे नाह ! उअ मणं मम णं मणोओ वेहं विहाइ अहिअं अहिअं किलिलैं । मं पाहि भत्तयणताण जिणिंद ! णेमी ! भत्तीअ विग्घहरणेक्कसुविक्कमो तं ॥ 22 ॥ संमोहपासमरिहा मम पास छिदे अण्णाण-जड्डजणसत्तविबोहभाणू । तं आससेणनिववंससिरिस्स वास ! तं आसिओ विसहरेण विसं हरेसि ॥ 23 ॥ तारासु तुज्झ नयणाण जिणेस ! विस्सं कारुण्णमंडियमिहं च हियं च पत्तं । मज्झम्मि नाह ! करुणं तं तहा हं जं वीर ! पेक्खमि ममं तुह नेत्तविस्से ॥ 24 ॥ * * * Page #101 -------------------------------------------------------------------------- ________________ प्राकृतविभागः पाइयविन्नाणकहा कथा - A.vi.कस्तूरसूरीश्वराः (1) भोगंतराए मम्मणसेट्ठिणो कहा. पुव्वदाणपत्तभोगा, भोगंतरायकम्मुणा । भुजिजंति न लोएहिं, जह मम्मणसेट्ठिणो ॥ एगंमि नयरे एगो वणिओ आसि, सो भज्जारहिओ आसि । एगया तत्थ नयरे को वि धणड्ढो नियणाइवग्गे सुरहिगंधसंजुयलड्डुआण पहावणं अकासी । तेण वणिएण वि लड्डुओ एगो लद्धो । तेण 'अज्ज कल्लं वा khAissaM'ti वियारित्ता कत्थ वि भायणमज्झे ठविओ । अन्नदिणंमि एगो पंचमहव्वयधारी मासोववासी बहुलद्धिसंपण्णो समणवरो तस्स गेहंमि भिक्खणटुं समागओ । तं महामुर्णि दठूण पाए वंदित्ता सो वएइ - 'धण्णो अहं जओ मम घरंमि महारिसी समागओ' / एवं कहित्ता अन्नन्नाभावेण तं चिय साउरसं मोयगं विसुद्धभावणाए समप्पेइ । सो समणो सुद्धमाहारं दठूणं गिण्हेइ, धम्मलाहं च दाऊण तस्स घराओ निग्गओ । ___तयणंतरं चेव कावि पाडिवेस्सिया तस्स समीवंमि आगंतूण कहेइ - 'किं तुमए सो मोयगो खाइओ न वा' / सो कहेइ - 'मए सो भिक्खत्थमागयस्स मुणिवरस्स दिण्णो' / तया सा कहेइ - 'अरे मुरुक्ख ! सो लड्डुओ अभुत्तपुवओ सुरहिगंधसंजुत्तो सुरसो अवस्सं चख्खणिज्जो आसि । किं तुमए न खाइओ ?' तया सो भायणगयमोयगचुण्णं आसायंतो मोयगासायरसलुद्धो तं भक्खिउं इच्छंतो विस्सरिअदाणधम्मफलो लोहंधो धावमाणो तस्स मुणिवरस्स पिट्ठओ गओ, तं समणवरं पाविऊण कहेइ - 'हे मुणिवर ! मए अप्पियं मोयगं पच्चप्पेहि' / तया मुणी कहेइ - 'मुणिपत्ते पडियमन्नं कयावि न पच्चप्पिज्जइ' त्ति एवं तं पडिबोहेइ । सो मोयगरसमूढो न मन्नेइ, तया सो मुणिवरो 'एसो अप्पिओ आहारो न कप्पेइ मम तह य न पच्चप्पिज्जइ' एवं वियारित्ता तं लड्डुअं चुण्णिऊण रक्खाए परिढुवेइ । एवं विणटुं तं दठूण सो तम्मि लुद्धो निरासो पच्चागओ । __ सो समणवरो वर्णसि गंतूण निराहारो समभावो सज्झायज्झाणंमि संलीणो जाओ । सो वणिओ मुणिवरस्स अंतरायकम्मणा बद्धभोगंतरायकम्मो मच्चु लहिऊण मम्मणसेट्ठी संजाओ । एवं सुपत्तदाणेण पत्तबहुधणो वि भोगंतरायकम्मणा तिल्ल-चवलं विणा अन्नं किमवि खाइउं न पारेइ । एवं अंतरायकम्मुणा लद्धभोगा vi na a~jijjati // 92 Page #102 -------------------------------------------------------------------------- ________________ uvaeso - भोगंतरायकम्मस्स, विवागं असमंजसं । पासित्ता, अंतरायाओ, तुम्हे भवेह दूरओ ॥ भोगंतराए मम्मणसेट्ठिस्स कहा समत्ता - जणपरंपराओ * * * (2) नायज्जणोवरिं जिणदत्तस्स कहा 'नायनिप्पण्णदव्वस्स, परिणामो सुहो' जओ । धम्मिओ धीवरो जाओ, जिणदत्तस्स सद्धणा ॥ एगया भोयनरिंदो रायजोग्गपासायं कारिउं नेमित्तियवराणं पुरओ खायमुहत्तं पुच्छइ, जओ सुहदिणे आरंभिज्जमाणो पासाओ बहुवंसपरंपरं जाव चिट्ठइ । जोइसिआ वि सम्मं निरिक्खित्ता वेसाहसुद्धतैयादिणं अप्पेइरे । तंमि दिणे समागए महीवालो पहाणमंति-पुरोहिय-सेणावै-सेट्ठिप्पमुहनयरपहाणपुरिसे बोल्लावेइ, जोइसिआ वि खायमुहुत्तसमयंसि खायभूमीए विविहवरपुप्फाइवत्थूई खिवंता नरवैं वयंति - 'जै नायज्जिय-पंचजच्चरयणाई एत्थ पक्खिवीएज्ज तया इमीए भूमीए निम्मविओ पासाओ वाससहस्सं जाव अखंडिओ भवे' / नरिंदो कहेइ - 'मज्झ कोसागारे बहूई रयणाई संति, ताणि गिण्हह' / नेमित्तिआ वयंति - 'करभारपीलियपयाहिंतो लद्धं दव्वं कहं नायनिप्पण्णं सुद्धं च सिया ? / अओ एत्थ सहामझूमि जे सुहिणो वावारिणो संति, तेहिंतो मग्गावेह' / नरिंदो सहाथिअसव्ववावारिवग्गेसुं दिट्टि देइ, किंतु सव्वे वावारिणो नियं दव्वं केरिसं, तं तु ते च्चिय जाणंति । अओ ते सव्वे हिट्ठमुहा चिटुंति, न किंपि वयंति । तया नरवई बोल्लेइ - 'मज्झ नयरे किं नायमग्गदव्वज्जणसीलो को वि वणिओ नत्थि ?' एवं सोच्चा एगो पुरिसो नरिदं कहेइ - 'महाराय ! अप्पा नियं पावं, जणणी य पुत्तस्स पियरं जाणेइ' / एवं एत्थ सव्वे वि वणिअवरा अणीइप्पिया चिअ नज्जंति, परंतु जह "सएसु जायए सूरो, सहस्सेसु य पंडिओ, वत्ता दससहस्सेस" तह कोडीस वि नायसंपण्णविहवो कया कत्थ वि ल्ब्भी। अओ इमंमि नयरे जिणदत्तो नाम सेट्ठिवरो नायमग्गेण एव ववहरेई' / एवं सोच्चा भोयनरिंदो तं सेट्ठिवरं वाहणपेसणेण बोल्लावेई । सो सेट्ठी रायदव्वं असुद्धमेव चिंतित्ता पाएहि चिय नरिंदसहाए आगच्छेइ, निवं च पणमिऊण उवविट्ठो । नरिंदो पुच्छेई - 'तुम्हाणं समीवे नायसंपण्णदव्वं किमत्थि' ? / जिणदत्तो 'ह' त्ति भणेइ । तया नरिंदो खायमुहुत्तटुं पंचविहरयणाई मग्गेइ । जिणदत्तो कहेइ - 'नायदव्वं पावकज्जे अहं न देमि' / एवं सोच्चा कुद्धो नरिंदो वएइ - 'जै न दाहिसि ता बलाओ वि गिहिस्सामि' / सेट्ठी कहेइ - 'मम घरसव्वस्सं तुम्हकेरं, जहेच्छं तुम्हे गिण्हेह' / तया जोइसिआ कहिति - 'हे नरवर ! एवं बलाओ गहणेण अणीई होज्जा, एरिसं दव्वं न कप्पई' / तया नरवई वएई - 'एत्थ किं पमाणं ?' / जिणदत्तो वएइ - 'महाराय ! परिक्खं कुणाहि' / Page #103 -------------------------------------------------------------------------- ________________ तया राया परिक्खाकए नियसंतियं सेट्ठिसंतियं च एगमेगं दीणारं सचिण्हं काऊण मंतिस्स देइ कहेइ य - 'मईओ दीणारो पवित्तपुरिसस्स दायव्वो सेट्ठिणो य दीणारो पाविट्ठस्स अप्पियव्वो । तस्स केरिसो परिणामो होस्सई, तं समए जाणिस्सं' / / सो मंती बीयदिणंमि पच्चूसकाले बाहिरं गओ । तया संमुहमागच्छंतं मच्छवहगधीवरं पासित्ता वियारेइ - 'सव्वत्तो अहमयमो पाविट्ठयमो य अयं चिय, जो निरत्थयं निरवराहे मच्छे haNei'ti चिंतित्ता सेट्ठिस्स दीणारं मच्छवहगस्स धीवरस्स देइ । अग्गओ गच्छंतो मंती कस्स वि तरुस्स हिढे पंचग्गिसेवगं झाणमग्गं ठिअं कं पि तवस्सि दठूण तस्स पुरओ पच्छण्णं रायसंतियं दीणारं ठविअ तस्स चरियं पेच्छंतो तरुस्स पच्छाभागे ठिओ । खणंतरे सो तवंसी झाणमुक्को समाणो सूरकिरणेहिं दिप्पंतं तं दीणारं दठूणं चलचित्तो जाओ । सो वियारेइ - 'अपत्थणाए पत्तं दव्वं अवस्सं ईसरेण दिण्णं । मए आजम्माओ बम्हवयं पालियं, कया वि कामभोगा न भुत्ता, तओ एयाओ दीणाराओ ईसरेण किल कामसुहभोगाय पेरिओ हं' / एवं सो असुद्धदव्वसंसग्गेण कलुसियचित्तो झाणभट्ठो परंगणासु रत्तो वयभट्ठो संजाओ । एयारिसो अण्णायदव्वस्स परिणामो । सो धीवरो सेट्ठिसंतियं दीणारं लहित्ता चिंतेइ - 'एणं कत्थ रक्खिस्सं ?' जिण्णवत्थत्तणेण तं दीणारं मुहे मुंचेइ । सेट्ठिदीणाररसायणेण तस्स सुहो वियारो संजाओ । वियारेइ - 'केण वि धम्मिटेण धम्मटुं मज्झ दीणारो दिण्णो । एयस्स दीणारस्स पण्णरह रूवगा भविस्संति । जालगयमच्छविक्कएण एगदिणस्स वि कुडुंबनिव्वाहो न होही । अज्ज वि जालगयमच्छा जीवंति । तया एयाणं मच्छाणं रक्खणेण पुण्णफलं तस्स धम्मिट्ठस्स किं न देमि ?' त्ति वियारित्ता सव्वे मच्छे सरंमि पक्खिवित्ता नयरंमि समागओ । कस्स वि वणिअस्स हट्टाओ एगेण रूवगेण धण्णाई किणिऊण घरंमि गओ । तस्स कुडुंबवग्गो वि धण्णेहिं सहियं सिग्धं आगयं धीवरं पासित्ता पुच्छेइ - 'कुओ एयाइं अदिट्ठपुव्वाइं सुद्धधण्णाइं लद्धाइं ?'' ति कहित्ता सो कुडुंबवग्गो कच्चे धण्णकणे खाइडं परत्तो । सुद्धदव्वाहारत्तणेण सव्वस्स सुहपरिणामो जाओ । तस्स भज्जा वि पुच्छई - 'कुओ एयाइं लद्धाइं ?' | सो धीवरो कहेइ - 'केणावि धम्मिएण मम एगो दीणारो अप्पिओ । तत्थ एगेण रूवगेण धण्णाई आणीयाई । अवसिट्ठा चउद्दस रूवगा संति' / ते दठूण धण्णकणभक्खणेण य जायसुद्धभावा भज्जापुत्ताइणो कहिंति - 'एएहि रूवगेहिं दुमासं जाव कुडुंबनिव्वाहो होही । तओ एयं महापावकारणं निरवराहजीववहसरूवं निंदणिज्जं जीवणं चइऊण निदोसकम्मणा वित्ती सिया तो अईव सोहणं' / एवं सोच्चा सो धीवरो पावमई वित्तिं चैत्ता निद्दोसवावारेण ववहरिउं लग्गो । एवं नायनिप्पण्णदव्वप्पहावेण एसो धीवरो सपरिवारो सुही जाओ । मंती वि नायदव्वेण धीवरस्स लाहं, अणीइदव्वाओ य तवस्सिणो हाणि दह्णं भोयनरिंदस्स अग्गओ सव्वं कहेइ । राया वि नायनिप्पण्णदव्वस्स पहावं नच्चा णायदव्वज्जणे पौणो जाओ । एवं सुहकंखिणा जणेण नायदव्वज्जणंमि सइ पयट्टियव्वं ति ॥ 94 Page #104 -------------------------------------------------------------------------- ________________ उवएसो - नाय-अन्नायदव्वस्स, फलं नच्चा सुहासुहं । 'नायज्जणे पयट्टेज्जा, जणा कल्लाणकंखिरा' ॥ नायज्जणोवरिं जिणदत्तस्स कहा समत्ता - भोयनरिंदकहाए * * * (3) भावभत्तीए पुलिंदस्स कहा दव्वभत्तिभराओ वि, भावभत्ती वरा मया । सिवभत्तिपरो विप्पो, पुलिंदो य नियंसणं ॥ इह भरहे गौरीगिरी नाम महंतवित्थारो सेलो अस्थि । तस्स संनिहिम्मि उज्जाणमझे संनिहियपाडिहेरो सिवो नाम सुरो आसि । तंमि पव्वयवरे बहवो पुलिंदा निवसंति । ताणं एगो पुलिंदो सिवे देवे निच्चलभत्तिमंतो पैदिवसं सिवं देवं पूइडं आगच्छइ । सो बाणधणुवामहत्थो दाहिणहत्थेणं कुसुमाइं घेत्तूण मुहकमलाणीअजलेण सिवं देवं भावओ पूएइ । स देवो तस्स निच्चलभत्तीए संतुट्ठो समाणो सइ तं कुसलाइयं वत्तं परिपुच्छइ । __. समीवगामवासी एगो विप्पो तत्थ आगंतूण तं सिवं देवं सविवेगं निच् आराहेइ, जहा निम्मल्लं ओसारेइ, निज्झरसलिलेण ण्हावए, विणण्णं चंदणचच्चिअगत्तं किच्चा सुगंधपुप्फेहिं पूएइ । अह अन्नदिणे अच्चणाय माहणो आगच्छंतो सिवभुवणे संलावं सुणेइ । अवहियमाणसेण तेण नायं - 'सयं सिवदेवो पुलिंदेण सह संलावं कुणेइ । तओ सो चितेइ - 'एसो मिलिच्छो विणय-विवेगेहि वज्जिओ असुइमयगत्तो अत्थि, एयंमि एसो देवो पसन्नो जाओ । अहो !! अस्स सिवदेवस्स ऐकडुओ विवेगो । किं चोज्ज कलिकाले जं इह गुणवंता दुल्लहा हुंति ? / जं संकरो वि ऐसुरहिं केयई परिच्चज्ज धत्तूरपुप्फाई इच्छइ, किं एत्थ वोत्तव्वं ?' इच्चाई चिंतिऊण तम्मि पुलिंदे गए समाणे सो माहणो अब्भंतरं गंतूण सोवालंभं सिवं भणेइ - 'हे देव ! किं एसो नाओ जं इह पुलिंदे तुमं सुपसाओ असि ? किं मम भत्तिविसेसाओ एयस्स पुलिंदस्स पूआ अहिया ? किं गंडूसजलेण अभिसेए हे सामि ! तव नेहतरू वियसिओ ? / हुं नायं अरण्णे सहवासो, तेण पुलिंदोवरि पेम्मं कुणेसि, अम्हाणं भत्ताणं देव ! आलावं न देसि, मिलेच्छं च सक्खं कुसलाइयं सव्वं पुच्छसि' / एवं सो उवालंभं दाऊण उवसंतो जाओ जं 'कहिए दुक्खे जीवो सुही होई' / तओ सिवो देवो चितेइ - 'अन्नायपरमत्थो अयं जं वां तं वा वएइ, अओ एसो बोहियव्वो' / एगया सिवो देवो पभाए ससत्तीए काणं अच्छि काउं ठिओ । माहणो तारिसं तं देवं दठूण अईव रोएइ, वएइ अ - 'केण अहम्मिणा पाविद्वेण मम देवस्स अच्छिविणासो हा हा !! कओ ? / तस्स हत्था गलंतु, रोगायंकेहिं अपसत्था हवंतु' - इच्चाई बहुं पलवित्ता भुवणिक्कदेसे तुण्हिओ ठिओ । 95 Page #105 -------------------------------------------------------------------------- ________________ एत्यंतरे पुलिंदो सरधणुहेहिं वावडकरग्गो जलपुण्णवयणकलसो देवच्चणं काउं समागओ । सो सिवं देवं काणच्छि पेच्छिऊणं चिंतेइ - 'हा हा !! कट्टे कटुं देवस्स नयणं इमं नटुं । का देवे मह भत्ती ? को अणुरागो ? को व बहुमाणो ? हा हा !! जं देवो मम एगनयणो, महं दोण्णि नयणाइं, एयं अजुत्तं' / तओ सो साहसोल्लसिओ सरेण नियनयणं उक्खणेऊण देववयणे ठवेइ । तओ सो देवो महुरगिराए तं माहणं जंपेइ - 'हे माहणवर ! पेच्छसु पुल्लिंदस्सावि इमस्स बहुमाणभत्तिं अणुरागं नयणप्पयाणपयडीकीरतं अंतरंगं भावं च । बहुमाणकणयकसवटुंमि नियनयणसमप्पणेण सुपरिक्खियकल्लाणपरंपरा दिण्णा होइ । जेण वीण्णा दिट्ठी तेण सव्वं सोहग्गमहग्घयं जीवियं वीण्णं । तो एसो पुलिंदो वि हु विसेसविन्नाणावियलचित्तो वि जं दिढसत्तो रत्तो सुराणं पि पसायजोग्गो संजाओ । मणुयाणं निव्वडियकज्जसारं सब्भावं जाणित्ता सव्वायरेण देवा वि सुपसन्ना संभासं दिति । तो हे माहण ! एसो पुलिंदो सुरप्पसायस्स अजोग्गो त्ति मा भण, तुमए वि दिट्ठिदाणाओ जं एयस्स निच्चलसब्भावो जाणिओ' / .. एवं सिवदेवस्स वयणं सोच्चा असहणो वि सो माहणो सिवदेवस्स वयणसुहाए सित्तो ईसाए रहिओ पसन्नचित्तो सिवदेवं विन्नवेइ - 'हे देव ! तुमं उद्दिसिऊण जं मए अवीअपरमत्थेण अन्नाणदोसाओ जंपियं, तं इहि तुच्छहिययस्स मज्झ खमियव्वं' / एवं वोत्तूण तस्स पाए पुणो पुणो नमै । तओ सिवदेवेण तस्स पुलिंदस अप्पणो य दिव्वाए सत्तीए जहावत्थं नयणं विहियं । एवं नयणसुंदरं सुय-नाणं धम्मपहे वियरंताणं विहिणा देयं ॥ उवएसो - नायं विप्प-पुलिंदाणं, सोच्चा तत्तावबोहगं । 'सया जत्तेण कायव्वा, भावभत्ती सुनिम्मला' ॥ भावभत्तीए पुलिंदस्स कहा समत्ता - जयंतीचरिआओ * * * (4) दव्वपूआए दुग्गयनारीए कहा भावो वि दव्वपूआए, सग्गसोक्खपयायगो । दिळेंतो दुग्गया नारी, जिणपूअणमाणसा ॥ एगया भयवंतो महावीरो गामाणुगामं विहरमाणो कार्यदि नयरिं समागओ । तत्थ उज्जाणे देवा समवसरणं अकरिंसु । समोसरणे उवविसित्ता चउम्मुहो सिरिमहावीरो देव-नर-तिरिय-परिसाए देसणं करेइ । कायंदीनयरीए नरवई जियारिभूवई उज्जाणपालगमुहाओ सिरिवीरपहुस्स आगमणं सोच्चा नयरीमज्झे आघोसणं कारवेइ - 'भो भो लोगा ! लोगालोगपयासगो, केवलनाणदिवागरो सिरिवीरो भयवंतो नयरीए उज्जाणे समवसरिओ । पच्चूसे जियारिनरिंदो सव्विड्ढीए, वंदिउं वच्चिही, तओ तुम्हेहिं पि सो तित्थयरो vaMdaNijju'tti । 96 Page #106 -------------------------------------------------------------------------- ________________ इमं आघोसणं तन्नयरनिवासिणी आजम्मदालिद्ददुया जराजिण्णंगी एगा कावि दुग्गयनारी थेरी सोच्चा चिंतीअ - 'पुव्वमेव किंपि सुकयं न कयं, तेणेह भवे दुहिया जाया । इह भवे वि किंपि दाणाइसक्कम्म न कयं, तेण परलोगे वि मज्झ दुहं चिय भविस्सइ । हा !! धिद्धि मं, भवकोडीसु वि दुल्लहं माणुसं जम्मं निब्भग्गाए मए हारिअं । अओ अज्ज वि सिरिमहावीरं नच्चा, धम्मं सोच्चा, तन्नयणसरोयं दठूणं जम्मस्स फलं गिहिस्सं । परंतो तत्तो पच्चायाया कहं भोयणं अहं काहं ? हा नायं, कट्ठभारिगाणयणविक्कएण भोयणं मे भविस्सइ' त्ति विचिंतित्ता गिरिनईसमीववट्टिगिरिणो पासंमि गंतूण कट्ठभारं गिण्हित्ता गिरिनैं समागया । तत्थ हत्थपायं पक्खालिऊण चिंतेइ - 'सिरिमंता जणा वरपुप्फेहि जिणवरं पूयंति, "सिरीए सव्वं सिज्झइ' / मम उ ताई नत्थि, अओ अहं मुहालब्भेहिं सिंदुवारेहिं तुच्छकुसुमेहिं सव्वण्णुं पूइस्सं' / तओ नईतीरे ठियाई तुच्छपुप्फाइं उच्चिणित्ता वत्थंचले बंधिऊण वीरप्पहुं वंदिउं अग्गओ निग्गया । राया वि पच्चूसे गयवरारूढो हय-गय-पाइक्काणीगेहिं समन्निओ सव्विड्ढीए सिरिवीरवंदणाय निग्गओ । तह य नगरलोगा सपरिवारा सालंकारविभूसिया निग्गया । जियारिनरिंदो कट्ठभारसहियं सणियं सणियं गच्छंति तं दठूणं पसण्णमणो जाओ, तेण नियसेणावई आइट्ठो - 'मा एणं थेरि को वि मद्देज्जा' / अह सा दुग्गयनारिआ वद्धमाणसुहभावा वद्धमाणजिणीसरं झायंती समवसरणदुवारमुवागया समाणा नयणसुहंजणं चउरूवं धम्मं दिसतं सिरिमहावीरं पेक्खइ । सुरासुरनरिंदेहिं सेविज्जमाणं वीरप्पहुं दळूण रोमंचंचियदेहा हरिसंसुपाविअनेत्ता झाएइ - 'धण्णाऽहं कयपुण्णा हं, सुहगाऽहं च सव्वहा । अज्ज फलं च संपत्तं, जम्मणो जीवियस्स य ॥ विस्सविस्सेसरो देवो, जं वीरो पासिओ मए । वंदिस्सं अच्चैस्सं तं, धम्मं सोच्छामि तम्मुहा ॥ ' इच्चाई उद्धमुही झायंती खलियपाया भूमीए पडिया, झीणाउसा अविमुत्तसुहज्झाणा मरणं पाविअ सोहम्मे देवो जाओ । जियारिनरिंदो भूमीए पडियं थेरि दळूणं मुच्छियं मन्नमाणो जलेण तं सिंचावित्था । निप्पंदत्तणेण विवन्नं नच्चा अग्गिणा सक्कारं करावेसी । तओ समोसरणे पविसित्ता तिपयाहिणं किच्चा नायउत्तं महावीरं वंदेइ, पच्छा सव्वे य साहुणो । तयणंतरं देसणासवणं अकासी । पच्छा विरइयंजली राया पुच्छित्था - 'हे पहु ! एसा वुड्ढा मरिऊण कत्थ उप्पन्ना ?' महावीरो आह - 'एसा दुग्गयनारी मच्चं पावित्ता सोहम्मे देवो होत्था । ओहिनाणेण पुव्वभवं णाऊण मं नमिउं एत्थ समागओ, तुज्झ पुरओ ठिओ महिड्ढीए विरायमाणो एस देवो नायव्वो' / पुणो नरिंदेण पुठं - 'जावज्जीवं अणासेवियधम्मा कहं एसा देवत्तणं पत्ता ?' / पहू आह - 'जिणपूआकरणभावणाए एसा थेरी दिव्वं देविड्ढि पत्ता' / एवं सोच्चा सव्वजणो विम्हयवियसियलोयणो ऽअहो !! पूआकरणभावणा वि mahAphala'tti वएइ । ___ भयवंतो वि आह - 'मणागं पि सुपत्तविसयसुहभावो जणाणं फलपरंपरं देइ । अओ पुण्णाणुबंधिपुण्णाणुभावाओ इमीए थेरीए सुहभावविवड्ढणं भाविवैयरं सुणेज्जा - अयं थेरीजीवो पूआपुण्णेण Page #107 -------------------------------------------------------------------------- ________________ सग्गसोक्खाइं अणुभवित्ता, तओ चविअ कणयपुरंमि कणयधओ राया होही । अखंडसासणं रज्जं पालयंतो एगया भुजंगमेण गसिज्जमाणं दडुरं, तं पि कुररेण, कुररं अयगरेण गिलिज्जमाणं निरिक्खित्ता जायसुद्धबुद्धी एवं भाविस्सइ - "बलिणा वि दुब्बलो वरागो लोगो पीलिज्जइ" / एवं झायंतो अप्पकम्मो जाईसरणं पाविस्सई । तओ रज्जं चैत्ता पव्वज्जं गहिस्सइ, निरइयारं चारित्तं पालिता सग्गे गच्छिही । तओ चैत्ता औज्झानयरीए उच्चकुले जम्मं पावित्ता बालवयंमि संजमं लळूण सक्कावयारचेइए केवलनाणं लहित्ता कमेण मोक्खसुहं पाविस्सइ' / इअ सिरिवीरजिणवरस्स वयणं सोच्चा - 'अहो धम्मस्स माहप्पं' ति पसंसित्ता लोगा वीरपहुणो पासंमि जहसत्तिं वयनियमे अभिगिण्हित्था । तओ पहुं नच्चा नियं नियं ठाणं सव्वे गया । सिरिमहावीरजिणंदो वि अण्णत्थ विहरित्था । उवएसो - नायं दुग्गयनारीए, वीरच्चाभावणोज्जलं । सोच्चा 'जिणच्चणे भव्वा !, उज्जमेह सुभत्तिओ' ॥ दव्वपूआए दुग्गयनारीए कहा समत्ता - सद्धदिणकिच्चे * * * (5) साहुजणसंसग्गे नंदनाविअस्स कहा सुसाहुजणसंसग्गो, कास नोन्नैकारगो ? / चोज्जं दुढे वि तारेइ, नंदो एत्थ नियंसणं ॥ पुरा धम्मरुई नाम अणगारो गंगानईए नावमारूढो । नंदो नाम नाविओ भाडयं मग्गेइ । मुणी कहेइ - 'मुणीणं नत्थि धणं' / नंदो वएइ - 'मुण्ड ! जै धणं नत्थि ता किं नावमारूढो ? मुणी कहेइ - 'तुम्हं धम्मो होही' / नंदो साहेइ - 'अत्थेण मम कज्जं, न उ धम्मेणं । तओ नंदेण विविहजायणाहिं उवसग्गिओ उवसमसारो वि अणगारो तेओलेसाए तं दहेइ । सो मरिऊण कंमि वि गामे सहाए घरकोइलो जाओ। धम्मरुई मुणी तं पावं आलोइयपडिक्कंतो पच्छातावजुओ विहरमाणो कमेण तंमि गामे समागओ, जत्थ सो सण्णी घरकोइलो । सो मुणी भिक्खं घेत्तूण तत्थ सहाए आगओ । तया सो गिरोलिओ पुव्वभवब्भत्थदोसेण उवविट्ठस्स तस्स अणगारस्स उवरिं कयवरं खिवेइ । सो मुणी बीयकोणगे गओ, तत्थ वि गंतूण एवं सो कयवरं खिवै । एवं सो पुणो पुणो कुणेइ । तया कुद्धेण तेण सो दद्धो समाणो मयंगतीराए हंसो जाओ। __मुणी वि विहरतो माहमासे तत्थ समागओ । नई उत्तरित्ता इरियावहियं पडिक्कमेइ, तत्थ वि 98 Page #108 -------------------------------------------------------------------------- ________________ पुव्वदोसेण सो हंसो सीयजलेण उवसग्गं करेइ । 'सो अयं' ति चिंतित्ता सो अणगारो तं डहेइ । हंसो मरिऊण अंजणपव्वए सिंघो जाओ । घोरतवच्चरणकम्मनिज्जरणो सो मुणी विहरमाणो तत्थ वणे समागओ । सो सीहो वि तं पासित्ता हंतुं धावेइ, मुणी वि तं सिंघं तेओलेसाए दहेइ । एवं अवरावरमरणेहिं अकामनिट्ठवियकम्मभरो वाणारसीए माहणसुओ जाओ । कमेण वड्ढमाणो बालेहिं सह एगया कीलेइ । सो मुणी धम्मरुई आलोइयपडिक्कंतो परमं संवेगं आवनो कमेण विहरंतो वाणारसीए बाहिरुज्जाणे समागओ । भिक्खत्थं नयरे गच्छंतो तेण बडुएण दिट्ठो । तं मुणिवरं दळूण पुव्वभवब्भासओ रोसेण धमधमंतो बालेहिं सह तं महप्पं अईव उवसग्गेइ । सिट्ठलोएण वारिज्जंतो वि मुणिं तज्जतो अणुगच्छेइ । मुणी अवि 'किं एसो नंदजीवोऽति वियारित्ता तं डहेइ । सो बडुओ दुक्कम्मलेसनिज्जरणे सुहभावपरिणईए वाणारसीए निवो जाओ। ___ सो धम्मरुई 'ते धण्णा सप्पुरिसा जे मोक्खमगं अणुपत्ता जीवाणं कम्मबंधस्स कारणं न हुंति' एवं चिंतमाणो सुद्धतवचरणो दुक्कडगरिहनिंदणेण हयपावकम्मो गामाणुगामं विहरेइ । जओ उत्तं - सव्वासिं पयडीणं, परिणामवसा उवक्कमो भ्न्निओ। पायमणिकाइयाणं, तवसा उ निकाइयाणं पि ॥ एगया सो नरिंदो रायमग्गंमि कंमि वि मुणिम्मि दिढे जाईसरणं पत्तो । नाएसु नियमरणेसु राया आसणत्थो भणेइ लोगं गंगाए नाविओ नंदो 1, सभाए घरकोइलो 2 / हंसो मयंगतीराए 3 सीहो अंजणपव्वए 4 ॥ 1 ॥ वाणारसीए बडुओ 5, राया 6 एत्थेव संभूओ ॥ एयं सद्धसिलोगं जो पूरेइ तस्स रज्जद्धं देमि । कयावि सो धम्मरुई अणगारो विहरमाणो तत्थ नयरीए समागओ, आरामे तरुमूले संठिओ । तया तत्थ अरहट्टवाहगमुहाओ तं सद्धसिलोग सोच्चा मुणिणा सेसं कहियं जहा 'एएसिं घायगो जाओ, सो एत्थेव समागओ' ॥ सो अरहट्टवाहगो सिलोगद्धं सोच्चा नरिंदसहाए. आगम्म रायपुरओ तं कहीअ । राया नियं मरणदुहं सरिउं मुच्छाए धरणीए पडिओ । सहाजणा तं अरहट्टगं हणिउं पौत्ता । सुद्धिपत्तेण नरिंदेण हम्मंतो अरहट्टगो रक्खिओ । पुणो वि पुढे - 'कत्थ तुमए एयं लद्धं ?' / तेण वुत्तं - 'समणाओ' / तत्तो निवेण निण्णीयं - 'सो एसो मुणिवरो न संदेहो । कह वि पुण्णजोएण लद्धाइं रज्जसुहाई, कुविए तंमि मुणिंदे, मरणे ताई दूरीभविस्संति । तओ सयं परेहि पि खामेयव्वो महासत्तो मुणी' / पुव्वं तस्स हिययभावजाणणत्थं 99 Page #109 -------------------------------------------------------------------------- ________________ पहाणपुरिसे पट्ठवेइ । ते तत्थ गंतूण वंदित्ता संतप्पाणं मुणिदं नच्चा निवं जाणावेइ । नरिंदो सव्विड्ढीए समागओ समाणो मुणिवरपयपंकयं नमित्ता नियावराहं खामेइ । खमित्ता उवएसं च सोच्चा सम्मत्तं पत्तो गिहत्थजोग्गवयाई गिण्हेइ । एवं सो राया निम्मलवयाराहणेण समाहीए कालं किच्चा कमेण देवलोगे गओ । कमेण सिवं गमिही । धम्मरुई वि अणगारो सव्वपावं आलोइत्ता पडिक्कमित्ता सग्गं गओ, कमेण सिज्जिही । एवं दुज्जणस्सावि सुसाहुसंसग्गो परिणामे सुहदायगो होइ । उवएसो - सोच्चा नावियनंदस्स, भवे दुक्खपरंपरं । आसायणं न कुव्वेज्जा, निग्गंथाणं महेसिणं ॥ सुसाहुजणसंसग्गे नंदनाविअस्स कहा समत्ता - जयंतीपयरणाओ * * * 100 Page #110 -------------------------------------------------------------------------- ________________ Little drop of water, Little grains of sand, Made the mighty ocean, And the pleasant land; So the little minutes Humble, though, they may be, Make the mighty ages, Of eternity. क्षुद्रा जलबिन्दवः लघुकाश्च सिकताकणाः निर्मिमते विक्रान्तं महासमुद्रं रमणीयां भूमिं च; तथैव लघुकाः क्षणाः अतीव तुच्छास्तथाऽपि निर्मिमते सनातनान् ऊर्जस्वल-युगान् !! Kirit Graphics: 09898490091