SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ त्रिपद्या जिनेन्द्रेण सन्दिष्टयाऽऽशु, कृता द्वादशाङ्गी महानङ्गसङ्गी । श्रुतज्ञानपूर्णप्रसिद्धेन येन, नमो गौतमस्वामिने मङ्गलाय ||२८|| जिनेशान्तिके प्राञ्जलान्तःप्रवृत्त्या, श्रुतज्ञानपूर्णोऽपि प्रश्नानकार्षीत् । जमज्जीवबोधार्थमव्यग्रचेता नमो गौतमस्वामिने मङ्गलाय ||२९|| विधाने क्रियाणां जिनैर्देशितानां, प्रमादं प्रमुच्याऽभवत्तत्परो यः । तपः षष्ठभक्तं सदैव व्यधत्त, नमो गौतमस्वामिने मङ्गलाय ॥३०॥ अनेके प्रबुद्धा यदीयोपदेशाद् गृहीत्वा महासंयमं पूर्णप्रीत्या प्रपाल्याऽऽशु कैवल्यमाप्ता यदग्रे नमो गौतमस्वामिने मङ्गलाय ||३१|| स्वपार्श्वे यदासीन्न तद् येन परस्मै परं परामं केवलं तत् । समुद्भूतमत्यद्भुतं यस्य विश्वे नमो गौतमस्वामिने मङ्गलाय ||३२|| स्वशक्त्याऽऽशु गत्वा शुभाष्टापदं यो जिनान् वन्दते तद्भवे स प्रयाता । शिवं संश्रुतं येन वीराज्जिनेशाद् नमो गौतमस्वामिने मङ्गलाय ॥३३॥ सुवर्ण चतुर्द्वारचैत्यं सुचारु, सदा शोभते यत्र चक्रीशकृत्यम् । तदोपत्यकायां समेतस्त्वरा यो, नमो गौतमस्वामिने मङ्गलाय ||३४|| (अपूर्णम्) * * * ८
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy