SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ इदं नाऽद्भुतं नाम जानाति मेऽयं यतो विश्वविख्यातमाख्यं मदीयम् । हृदीत्थं महामानतो यो मुमोद, नमो गौतमस्वामिने मङ्गलाय ॥२१॥ परं संशयं मे वदेद् गुप्तगुप्तं __हृदिस्थं तदाऽर्हन्नयं निर्विवादम् । स्थितो यः करोति प्रभूतान् विकल्पान्, नमो गौतमस्वामिने मुडलाय ||२२।। तदोक्तं जिनेशेन भो ! इन्द्रभूते ! कथं जीवसत्वेऽस्ति ते संशयोऽयम् । तदाऽनमभूतोऽपि नमोऽभवद्यो, नमो गौतमस्वामिने मङ्गलाय ||२३॥ गभीरेण घोषेण वेदोक्तसूक्तै जिनेशेन संस्फेटितः संशयोऽस्य । बभूवाऽऽधशिष्यः प्रभोर्यस्तदाऽरं, नमो गौतमस्वामिने मङ्गलाय ॥२४॥ नभोबाणसङ्ख्ये (५०) वयोवत्सरे श्री __ महावीरतीर्थेश्वराग्रे गृहीत्वा । विशुद्धो महासंयमो येन चीर्णो, _ नमो गौतमस्वामिने मङ्गलाय ॥२५॥ यदीया नु सर्वे क्रमेणाऽऽगतास्ते ऽनुजाधाः श्रुतौ संशयं सन्दधानाः । प्रभोर्वाक्यतो दीक्षिता यत्प्रभावा __ नमो गौतमस्वामिने मङ्गलाय ||२६|| दशैकोत्तरास्ते गणाधीश्वरत्वं, प्रभोर्वीरवीरस्य तीर्थे समापुः । तदा योऽग्रिमोऽभूद् गणानामधीशो, नमो गौतमस्वामिने मङ्गलाय ॥२७॥
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy