SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ यदा नागताः स्वस्य पार्वे सुरास्ते, तदा खिन्नचेता विकल्पांश्चकार । महाधूर्तधूर्तोऽयमित्थं य ऊहे, नमो गौतमस्वामिने मङ्गलाय ||१४|| अमुष्मिन् जने जीवतीह प्रवादी, ह्ययं कोऽस्ति सर्वज्ञमानी विवादी । इतीत्थं मनो यस्य सज्जातमुग्रं, नमो गौतमस्वामिने मङ्गलाय ||१५|| क्षणं नो सहे गर्वमस्याऽहमित्थं, विचार्याऽचलत् सर्वशिष्यैर्वृतो यः । निजैर्बन्धुभिर्वार्यमाणोऽपि शीघं, नमो गौतमस्वामिने मृङ्गलाय ||१६|| क्रमेणाऽऽगतो जीवजातानुकूलः, प्रभो रम्यसन्देशनास्थानमूले । समीक्ष्यैव दूराद् गतो विस्मयं यो, नमो गौतमस्वामिने मङ्गलाय ||१७|| यशोरक्षणार्थं करिष्येऽधुना किं, ___ यदीहाऽऽगतो नाऽभविष्यं तदा किम् । मनो यस्य सन्देहदोलाधिरूढं, नमो गौतमस्वामिने मुडलाय ॥१८॥ यदि स्याज्जयोऽत्राऽपि मे भाग्यतस्तत्, समग्रेऽत्र विश्वेऽद्वितीयो भवेयम् । विचार्येत्थमग्रे गतः सालमध्ये, नमो गौतमस्वामिने मृङ्गलाय ||१९|| तदा स्वर्णसोपान-पङ्क्ति -स्थितो यो, महावीर-वीरेण धीरेण प्रेम्णा । संभाषितो नामगोत्रेण पूर्व, नमो गौतमस्वामिने मङ्गलाय ॥२०॥
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy