SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ धर्मदासः प्रहृष्टात्मा, भूरिद्रविणलाभतः । अचिरेणैव कालेन, स्वदेशाभिमुखोऽभवत् ॥५१।। जिनदासे धनं यद्य-न्नदीपूरे प्रवाहितम् । धर्मदासेन तत्सर्व-मनायासेन प्रापितम् ॥५२।। स्त्रीचरित्रं नृभाग्यञ्च, भूपचित्तं खलेङ्गितम् । कृपणस्य तथा वित्तं, देवैरपि न लक्ष्यते ॥५३।। अकस्माद्विपुलामृद्धि-मासाद्याऽतिप्रहर्षितः । महर्द्धिकश्च सम्पत्त्या, तयाऽयासीत् स्वकं पुरम् ॥५४|| चिन्तिता धर्मदासेन, प्राप्तद्रव्योपयोगिता । दानभोगविनाशैश्च, लक्ष्मीस्त्रिपथगा यतः ॥५५॥ यथा दानेन सन्तुष्टि- वाऽशनेन कर्हिचित् । तदाऽऽमन्त्र्य जनाः सर्वे, भोजनीया प्रयत्नतः ॥५६।। निर्माप्य मधुराहारान्, नानाव्यञ्जनसंयुतान् । स भोजयितुमारेभे, सर्वान् नागरिकान् जनान् ॥५७|| तदानीमखिलग्रामः, सार्थवाहेन भोजितः । जिनदासमृते ग्रामात्, सकुटुम्बं बहि: स्थितम् ॥५८|| नाऽन्नेऽन्यस्मिन् कुतो लब्धा-श्चणकानेव केवलान् । चर्वयन्तोऽम्बुहारीभि - नारीभिस्ते निरीक्षिताः ॥५९॥ विलोक्य तास्तदा ताँस्तु, प्रेम्णोचुर्भो महाशयाः ! । धर्मदासकृते भोज्ये, नाना भोज्यानि चक्रिरे ॥६०॥ भुङ्ग्ध्वं तत्र प्रपद्याऽऽशु, यथेच्छं स्वादु भोजनम् । सुलभे स्वादुमिष्टान्ने, किं वश्चणकचर्वणम् ? ॥६१।। समाकर्ण्य वचस्तासां, जिनदासप्रियाऽवदत् । अनुद्विग्ना सङ्कटेऽपि, परसौख्यानपेक्षिणी ॥६२।। अनाहूतैर्न गन्तव्य - मस्माभिस्तत्र खादितुम् । मानिनो हि सुखं प्राणा-नुज्झन्ति न तु मानिताम् ॥६३।। ४१
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy