SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ राज्ये जातौ कुले विभक्ताः ये चुलुकोपमभाषाभक्ताः राष्ट्रियतार्थं नो जानाना धिक्तादृक्षं जीवनम् बूते धिग् धिग् धिगिति मृङ्गो धिक्तादृक्षं जीवनम् ||७|| येषां संस्कृतेन सह वैरम् आङ्ग्ली भाषन्ते ये स्वैरम् ते खलु कथं भारतीया धिक्तादृक्षं जीवनम् बूते धिग् धिग् धिगिति मृदङ्गो धिक्तादृक्षं जीवनम् ।।४।। येषां मनसि वचस्यपि कार्ये साम्यं नहि दृश्यतेऽवधार्ये ते संशयितचरित्रात्याज्या धिक्तादृक्ष जीवनम् बूते धिग् धिग् धिगिति मृदङ्गो धिक्तादृक्षं जीवनम् ॥९॥ * * *
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy