________________
अन्तरालापाः
, - डो. वासुदेव वि. पाठकः 'वागर्थ'
कयाऽतिदूयते चित्तम् ? किं वयं च मनीषिभिः ? | ध्यानं गुरोः कदा कार्यम् ? हिंसया पापम् अन्वहम् ॥१॥
सिद्धिः कदा भवेत्कार्ये ? का कार्या जीवने मुदा ? | कीदृश्यस्ति दया दिव्या ? निष्ठया प्रगतिर्वरा ||६||
जीवनं' जीवनं केषाम् ? कार्य किं किमहिंसया । शस्त्रत्वेन कथं शास्त्रम् ? जीवानां रक्षणं वरम् ॥२॥
सर्वेषां कीशी माता ? कस्य कार्य नियन्त्रणम् ? | जीवनेऽपेक्षिता काऽस्ति ? मङ्गला मनसो नतिः ॥७॥
सद्भावै रज्जनं केषाम् ? सद्बुद्ध्या किं च प्राप्यते ? | · सद्गुरोस्सेवया किं च ? सर्वेषां सुखम् उत्तमम् ॥३॥
शोभैव जीवने केन ? स्नेहबुद्धिश्च कीदृशी ? | भद्राणां सुखदा काऽस्ति ? विवेकेन वरा मतिः ॥४॥
कृपा कल्याणदा केषाम् ? पावकं किं च सर्वदा ? | किं करोति मुदा माता ? पूज्यानां पूजनं हितम् ॥४॥
कुत्र चञ्चलता न स्यात् ? कृपा मातुश्च कीदृशी ? | का सदैव प्रशस्ता स्यात् ? चित्ते भद्रा मतिश्शुभाः ॥९॥
किं कर्तव्यं वरैस्सुजैः ? ज्ञानदानं कथं स्मृतम् ? | दानं कार्यं कदाऽस्माभिः ? ज्ञानदानं वरं सदा ॥५॥
१. जलम् २. जीवनार्थं बलम्
*
*
*