________________
पुव्वदोसेण सो हंसो सीयजलेण उवसग्गं करेइ । 'सो अयं' ति चिंतित्ता सो अणगारो तं डहेइ । हंसो मरिऊण अंजणपव्वए सिंघो जाओ ।
घोरतवच्चरणकम्मनिज्जरणो सो मुणी विहरमाणो तत्थ वणे समागओ । सो सीहो वि तं पासित्ता हंतुं धावेइ, मुणी वि तं सिंघं तेओलेसाए दहेइ । एवं अवरावरमरणेहिं अकामनिट्ठवियकम्मभरो वाणारसीए माहणसुओ जाओ । कमेण वड्ढमाणो बालेहिं सह एगया कीलेइ ।
सो मुणी धम्मरुई आलोइयपडिक्कंतो परमं संवेगं आवनो कमेण विहरंतो वाणारसीए बाहिरुज्जाणे समागओ । भिक्खत्थं नयरे गच्छंतो तेण बडुएण दिट्ठो । तं मुणिवरं दळूण पुव्वभवब्भासओ रोसेण धमधमंतो बालेहिं सह तं महप्पं अईव उवसग्गेइ । सिट्ठलोएण वारिज्जंतो वि मुणिं तज्जतो अणुगच्छेइ । मुणी अवि 'किं एसो नंदजीवो'ति वियारित्ता तं डहेइ । सो बडुओ दुक्कम्मलेसनिज्जरणे सुहभावपरिणईए वाणारसीए निवो जाओ।
___ सो धम्मरुई 'ते धण्णा सप्पुरिसा जे मोक्खमगं अणुपत्ता जीवाणं कम्मबंधस्स कारणं न हुंति' एवं चिंतमाणो सुद्धतवचरणो दुक्कडगरिहनिंदणेण हयपावकम्मो गामाणुगामं विहरेइ । जओ उत्तं -
सव्वासिं पयडीणं, परिणामवसा उवक्कमो भणिओ।
पायमणिकाइयाणं, तवसा उ निकाइयाणं पि ॥ एगया सो नरिंदो रायमग्गंमि कंमि वि मुणिम्मि दिढे जाईसरणं पत्तो । नाएसु नियमरणेसु राया आसणत्थो भणेइ लोगं
गंगाए नाविओ नंदो १, सभाए घरकोइलो २ । हंसो मयंगतीराए ३ सीहो अंजणपव्वए ४ ॥१॥ वाणारसीए बडुओ ५, राया ६ एत्थेव संभूओ ॥
एयं सद्धसिलोगं जो पूरेइ तस्स रज्जद्धं देमि । कयावि सो धम्मरुई अणगारो विहरमाणो तत्थ नयरीए समागओ, आरामे तरुमूले संठिओ । तया तत्थ अरहट्टवाहगमुहाओ तं सद्धसिलोग सोच्चा मुणिणा सेसं कहियं जहा
'एएसिं घायगो जाओ, सो एत्थेव समागओ' ॥ सो अरहट्टवाहगो सिलोगद्धं सोच्चा नरिंदसहाए. आगम्म रायपुरओ तं कहीअ । राया नियं मरणदुहं सरिउं मुच्छाए धरणीए पडिओ । सहाजणा तं अरहट्टगं हणिउं पउत्ता । सुद्धिपत्तेण नरिंदेण हम्मंतो अरहट्टगो रक्खिओ । पुणो वि पुढे - 'कत्थ तुमए एयं लद्धं ?' । तेण वुत्तं - 'समणाओ' । तत्तो निवेण निण्णीयं – 'सो एसो मुणिवरो न संदेहो । कह वि पुण्णजोएण लद्धाइं रज्जसुहाई, कुविए तंमि मुणिंदे, मरणे ताई दूरीभविस्संति । तओ सयं परेहि पि खामेयव्वो महासत्तो मुणी' । पुव्वं तस्स हिययभावजाणणत्थं
९९