SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रामण्यमिष्टजनकं प्रतिरुद्धपापं, लोकोत्तरं शिवमवाप्नुमना यतेत । यत्नं विना भववने निबिडे च देही, बम्धम्यतेऽनवरतं समुपैति दुःखम् ||१३|| सन्तोषिणोऽनुपमसौख्यमुपेयिवांसो, नया मृदुत्वकलिताः सरलाः पवित्राः । सत्यवता भवभयानि विनोदयन्तो, राजन्तु भूमिवलयेषु तपस्विनस्ते ||१४|| सदर्शनोदयकरो बुधनन्दनोऽपि, विज्ञानपद्मसविताऽमृतवाग्विलासः । लावण्य-धाम-विजितेन्दुरविं न नीति, कस्तूररम्यवचसं गुरुनेमिसूरिम् ||१५|| पुण्यं स्तवं शिवकरं श्रमणोत्तमानां, श्रीनेमिसूरिविजयामृतदेवशिष्यः। पन्न्यासमेरुविजयाप्तनिदेशदक्षो, मुम्बापुरे रचितवान्मुनिहेमचन्द्रः ||१६|| * * *
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy