SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ कथा श्रीजिनदास श्रेष्ठिकथा - आ. विजयहेमचन्द्रसूरि : अस्ति पृथ्वीतले रम्या, धर्मपुर्यभिधा पुरी । अन्वर्था धर्म्यकार्याली - मण्डिता भूमिमण्डना ॥१॥ अनेकरत्नखचित - प्रासादगणभूषिता । चन्द्रकान्तमणिस्यन्द – मानतोयातिपङ्किला ॥२॥ गगनाङ्गणचुम्ब्यग्र - गोपुराञ्चितवीथिका । नन्दनाह्ववनोन्निन्दि-सदुद्यानोपशोभिता ||३|| तत्र चोपाश्रये नित्यं, मुनीनाममृतोपमाः । उपदेशकथा मोह - व्यथाहन्त्र्यः प्रजज्ञिरे ||४|| श्राद्धाः श्रद्धाघना तत्त्व- श्रवणोत्सुकमानसाः । श्रुत्वा मुनिमुखाम्भोजाद्, देशनां ततृपुर्नहि ॥५॥ जिनदासाभिधस्तत्र, श्रेष्ठी धर्मपरायणः । औदार्यादिगुणैर्युक्तो वसति स्माऽऽर्हतः सुधीः ||६|| पूजयन् देवमर्हन्तं सदा सद्भावसुन्दरः । गुरुं शुश्रूषमाणः स, विपुलैरशनादिभिः ॥७॥ वाक्पतेरिव नैपुण्यं, गाम्भीर्यं चाऽम्बुधेरिव । कल्पद्रोरिव दातृत्व-मग्रहीद् यो विवेकवान् ॥८॥ अल्पायासेऽपि प्राग्जन्म - पुण्येन विपुलं धनम् । सोपार्ण्य व्यतरत् सप्त-क्षेत्र्यां प्रावृषमेघवत् ॥९॥ कृत्वाऽपि सुमहत्कार्य - मनुत्सेकमनाः सुधीः । नगरे स्व-परेषां स, प्रशंसामसमां ययौ ॥१०॥ पत्नी जिनमतिस्तस्य, शीलाभरणभूषिता । पतिव्रता पतिं स्वीयं, छायेवाऽनुजगाम या ॥११॥ ३७
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy