________________
कथा
श्रीजिनदास श्रेष्ठिकथा
- आ. विजयहेमचन्द्रसूरि :
अस्ति पृथ्वीतले रम्या, धर्मपुर्यभिधा पुरी । अन्वर्था धर्म्यकार्याली - मण्डिता भूमिमण्डना ॥१॥
अनेकरत्नखचित - प्रासादगणभूषिता । चन्द्रकान्तमणिस्यन्द – मानतोयातिपङ्किला ॥२॥ गगनाङ्गणचुम्ब्यग्र - गोपुराञ्चितवीथिका । नन्दनाह्ववनोन्निन्दि-सदुद्यानोपशोभिता ||३|| तत्र चोपाश्रये नित्यं, मुनीनाममृतोपमाः । उपदेशकथा मोह - व्यथाहन्त्र्यः प्रजज्ञिरे ||४|| श्राद्धाः श्रद्धाघना तत्त्व- श्रवणोत्सुकमानसाः । श्रुत्वा मुनिमुखाम्भोजाद्, देशनां ततृपुर्नहि ॥५॥ जिनदासाभिधस्तत्र, श्रेष्ठी धर्मपरायणः । औदार्यादिगुणैर्युक्तो वसति स्माऽऽर्हतः सुधीः ||६||
पूजयन् देवमर्हन्तं सदा सद्भावसुन्दरः । गुरुं शुश्रूषमाणः स, विपुलैरशनादिभिः ॥७॥ वाक्पतेरिव नैपुण्यं, गाम्भीर्यं चाऽम्बुधेरिव । कल्पद्रोरिव दातृत्व-मग्रहीद् यो विवेकवान् ॥८॥ अल्पायासेऽपि प्राग्जन्म - पुण्येन विपुलं धनम् । सोपार्ण्य व्यतरत् सप्त-क्षेत्र्यां प्रावृषमेघवत् ॥९॥ कृत्वाऽपि सुमहत्कार्य - मनुत्सेकमनाः सुधीः । नगरे स्व-परेषां स, प्रशंसामसमां ययौ ॥१०॥
पत्नी जिनमतिस्तस्य, शीलाभरणभूषिता । पतिव्रता पतिं स्वीयं, छायेवाऽनुजगाम या ॥११॥
३७