SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ●● ●● • • • ● * यः स्वकीय(अङ्गगत)मित्रायाऽपि हृदयस्य वेदनां न कथयेत् यः शत्रोरेकामपि श्रेष्ठतां नाऽभिवादयेत् . यस्य नेत्राणि आर्द्रीभवितुमेव विस्मृतानि • * 00 • संस्कृतानुवादः किमेष मनुष्यः ? - मुनिधर्मकीर्तिविजयः * यः स्खलनमपि कर्तुं न शक्तः यस्य चित्ते स्खलनस्य स्वीकारस्य सामर्थ्यं नास्ति यो वर्षाकालेऽपि नाऽऽर्द्रीभवितुं यत्नशीलः यः शीतकालेऽपि नोष्मापूर्णो भवितुं शक्नुयात् यो ग्रीष्मकालेऽपि शीतलतायाः स्वागतं न कुर्यात् यः सुखानुभूतेः पुनः पुनरनुभवने कृपणोऽस्ति यो दुःखमुरस उपरि संस्थाप्यैवाऽटति यो नैकस्मिन्नपि पुस्तके स्निह्यति येनैकोऽपि वृक्षो नोद्गमितः येनैकोऽपि न पोषितो मधुरः सम्बन्धः । एताद्दशा जना: 'पीएच. डी. ' पदं प्राप्याऽपि ज्ञेया अज्ञा एव । ते द्वयोः पादयोरुपरि यत् स्थिताः, सा त्वाकस्मिकी घटनाऽस्ति । ३३
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy