________________
●●
●●
•
•
•
●
*
यः स्वकीय(अङ्गगत)मित्रायाऽपि हृदयस्य वेदनां न कथयेत्
यः शत्रोरेकामपि श्रेष्ठतां नाऽभिवादयेत्
. यस्य नेत्राणि आर्द्रीभवितुमेव विस्मृतानि
•
*
00
•
संस्कृतानुवादः
किमेष मनुष्यः ? - मुनिधर्मकीर्तिविजयः
*
यः स्खलनमपि कर्तुं न शक्तः
यस्य चित्ते स्खलनस्य स्वीकारस्य सामर्थ्यं नास्ति
यो वर्षाकालेऽपि नाऽऽर्द्रीभवितुं यत्नशीलः
यः शीतकालेऽपि नोष्मापूर्णो भवितुं शक्नुयात्
यो ग्रीष्मकालेऽपि शीतलतायाः स्वागतं न कुर्यात्
यः सुखानुभूतेः पुनः पुनरनुभवने कृपणोऽस्ति
यो दुःखमुरस उपरि संस्थाप्यैवाऽटति
यो नैकस्मिन्नपि पुस्तके स्निह्यति
येनैकोऽपि वृक्षो नोद्गमितः
येनैकोऽपि न पोषितो मधुरः सम्बन्धः ।
एताद्दशा जना: 'पीएच. डी. ' पदं प्राप्याऽपि ज्ञेया अज्ञा एव । ते द्वयोः पादयोरुपरि यत् स्थिताः, सा त्वाकस्मिकी घटनाऽस्ति ।
३३