SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ जनन्येवैका सा विधिहरिमहेशोपकरणी क्षमा सर्वं कर्तुं शतजनिविपाकाञ्छमयितुम् । इति श्रुत्वा मातः ! प्रवरवरवक्त्रेभ्य उदितं शरण्यं त्वां प्राप्तः घृणकृमिबलोऽहं सुगतये ॥७॥ न चाऽहं कालट्याः शिशुयतिवरश्शम्भुरपरः कवि! मूकोऽहं तव महिमगाताऽधिमदुरम् । तदीयं यत्किञ्चित्तदिव मम पार्श्वे न किमपि प्लवदुर्भाग्यम्मे तदपि तुलनीयं न च परैः ॥८॥ न लोक्ये नेत्राभ्यां सवदमृतवारामभिषवैन वा हस्तग्राहं जननि ! जय जीवेतिवचनैः । सकृच्चेदुत्थाप्ये परिषदि चुचुत्कारमहितैःन मे सन्तापोऽयं कथमपि समायाति तनुताम् ||९| प्रधाव वागम्ब ! प्रपतति सुतस्तेऽश्रुविकलोऽप्यनीशो गात्राणां दिशि विदिशि तूर्णं परिलुठन् । प्रयातेऽस्मिन् गास्यत्यहह तव कीर्तिं शुकनिभस्तदन्यो धन्यो को ललितललितां वा कलिकविः ॥१०॥ अम्बोद्धरस्व परिकल्प्य निजावलम्ब मा मां निरम्बमयि मां कुरु नो विलम्बम् । प्राणेऽक्षते जननि ! केवलमाहुयेऽहं यातेऽन्यथा क्व रुदितं रुदितंहरो वा ?? ||११|| त्रिवेणी कविना गीतं शिवायाः स्तवनं शुभम् । अम्बयाऽपि श्रुतं प्रीत्या समेषां सौख्यदं भवेत् ||१२।। * * *
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy