SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ आर्तिदशकम् - प्रा. अभिराजराजेन्द्रमिश्रः समुच्छूने नेत्रे सलिलमवशिष्टं न तनुकं गतः स्तम्भं कण्ठः स्तवनमपि गातुं प्रतिहतः । शनैश्चैतन्यम्मे क्षयमिदमुपैति प्रविकलं भवानि ! त्वं करमान्मयि न दयसे ह्यङ्गुहृदया ? ||१|| धनुर्मी: छिन्ना किमु तव शराः कुण्ठितमुखा निशातो वा खड्गो जलपवनदोषाद् विकलितः । अशल्यो वा भल्लो महिषवधवक्षोऽम्ब ! विमुखो विपद्घाताज्जातः पदकमलमाध्वीमधुलिहाम् ।।२।। महामाये ! मग्नो भवविपदगाधार्णवजले प्रकाशं पश्यन्नोऽणुमपि चितिदं ह्यम्बरमणेः । दहन् भूयो भूयो दुरितपुटपाके तव सुतोऽभिराजोऽहं ब्रूहि, त्रिदशमपरं कन्नु वरये ॥३॥ न वासस्संसारे यदि समुचितो मे गिरिसुते ! भवत्या नीयेऽहं सपदि न कथं किङ्करगृहे । न तत्राऽपेक्षा किं भवनवलभीमार्जनकृतां प्रहेलीविज्ञानां बिरुदकुशलानां चटुभृताम् ||४|| धुवं जाने मातः ! प्रथम इह नाऽहं समुदये ऽनुकम्प्यानां, सन्ति प्रथिततरदुःखा मदितरे । परं तेषां मुधविपदवधिदैर्घ्यं न विपुलं स्वपक्षे याचेडहं तव जननि ! तस्मात्प्रपतनम् ।।५।। न विद्वान्लो वक्ता वचनचतुरो नाऽपि सरलः प्रकृत्या वक्रोऽहं निरतिशयपाप्मा निपतितः । भुनज्मि स्वं दण्डं बहुजनिकृतैनःप्रतिफलं विपाकोऽयं पूर्णो भवति च कदा वेद्मि न शिवे ॥६॥ ११
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy