________________
कथा
बुद्धेश्चातुर्यम्
- मुनिधर्मकीर्तिविजयः
- एकेन श्रेष्ठिना मुख्यमार्गोपरि भोजनालयमुद्घाटितम् । तन्मार्गादनेके जना गच्छन्ति, किन्तु दौर्भाग्येन तत्र न कोऽपि तिष्ठति, ततः श्रेष्ठी दुःख्यासीत् । किं करवाण्यहमिति चिन्तयतः श्रेष्ठिनो मनस्येको विचारः उद्गतः ।
श्रेष्ठिना मित्राणामनेकानि 'टेक्सी'यानानि भोजनालयस्य बहिः मार्गोपरि स्थापितानि । श्रेणिबद्धानि टेक्सीयानानि निरीक्ष्य तन्मार्गाद् गच्छज्जनैरपि कुतूहलेन तत्र स्वयानानि स्थगितानि ।
तत्क्षणं श्रेष्ठिसूचनानुसारं पञ्चषा बालकास्तत्राऽऽगच्छन्ति । ते बालका जलार्द्रितवस्त्रैस्तानि टेक्सीयानानि संमार्जयन्ति । यानाधू संमाय॑ तिष्ठन्ति । ततस्तत्तद्यानस्य श्रेष्ठी कथयति - मित्राणि ! यानं सम्पूर्णतया संमार्जयन्तु ।
___ बालका वदन्ति - श्रेष्ठिवर्य ! यानस्य सम्पूर्णमार्जने विलम्बो भविष्यति, अतो भवान् भोजनालये उपविशतु ।
श्रेष्ठिवर्यो यदा भोजनालये उपविशेत्तदैव त्रयो वितारकास्तत्र आगच्छेयुः । ते वदन्ति - श्रेष्ठिवर्य ! किमानयाम: - चायम् ? शीतजलम् ? तक्रम् ? उष्णदोसाखाद्यं वा ? इति ।
शनैः शनैः श्रेष्ठिन एष उपायः सफलीभूतः ।
*
*
*
७७