SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ हर्षोत्कर्षोमिमालाभि-रुद्यद्-हृदयसागरा । तौ सुतौ सहसोत्थाप्य, प्रालिलिङ्ग सुभाग्यभाक् ॥४८०।। जिनदत्तोऽपि पितरौ, निजसिंहासनोपरि । संस्थाप्योवाच युष्माकं, पुण्यपुञ्जप्रभावतः ॥४८१॥ राज्यमेतन्मया प्राप्तं, नाऽत्र शङ्कालवोऽपि हि । स्वीकरोतु कृपां कृत्वा, तद् रे तात ! गुणाम्बुधे ! ॥४८२॥ (युग्मम्) वयं च वः पदाम्भोजे, निषेविष्यामहि सदा । समयं प्राप्य कल्याण-मयं को गमयेत् सुधीः ? ॥४८३॥ पितरावूचतुः पुत्रौ !, यावज्जीवं सुभाग्यतः । इदमाराधितस्याऽहो-धर्मकल्पतरोः फलम् ॥४८४॥ तस्माद् युवामपि प्राज्य-भक्तिसम्भृतमानसौ । भवतं सर्वदा पुत्रा-वपि धर्मोन्मुखावुभौ ॥४८५।। दीनानाथादिसत्त्वेषु, दयाकृत्येषु तत्परौ । जिनेश-गुरुवर्याणां, भक्तारौ च बभूवतुः ॥४८६।। श्रेष्ठिसुतवधायाऽऽज्ञां, निजां स्मरंस्तु ठक्कुरः । मनुते स्वमपराद्धं, लज्जया म्लानमानसः ॥४८७।। वधादेशभवं मन्तुं, निजं क्षामयितुं तदा । सपुत्रजिनदासस्य, समीपमुपजग्मिवान् ॥४८८॥ परादरेण नम्रः सन्, नमति स्म पदाम्बुजे । नृपोऽपि चक्षमे तस्याऽगाधमप्यपराधकम् ॥४८९।। प्रदात्रे आश्रयस्याऽथ, ठक्कुरायाऽपि भूपतिः । ददौ प्रत्युपकारार्थं, ग्रामान् मुदितमानसः ॥४९०॥ जिनदत्तनरेन्द्रोऽसौ, जिनरक्षितसंयुतः । स्वकीयपितृनिर्बन्धात्, सिंहासनमधिष्ठितः ॥४९१॥ शक्तिमान् स शशासाऽथ, राज्यं निर्नष्टकण्टकम् । पुत्रवत् पालयामास, प्रजाः सर्वाः दयाहृत् ॥४९२॥ ७४
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy