________________
वदन् न लज्जते भवान् ? ह्यो भवता मह्यं न किमपि दत्तम्' । मुल्ला शान्त्या कथितवान् - 'भोः ! भवता ह्य एव मत्पार्श्वे दिनमेकं याचितमासीत्, तच्च मया भवते दत्तमपि ! पणवार्ता तु तदैव न समाप्ता किल ! अधुना तु न किमपि देयमवशिष्टं खलु !!' । अब्दुलः किं वा वदेत् ?
(३) यात्रिकः
एको यहूदीयो धर्मगुरुः स्वीये निवासस्थाने उपविष्ट आसीत् । तं च मिलितुं कश्चन अमेरिकीयो यात्रिकः समागत: । नमस्कारादिकं कृत्वा सोऽप्युपविष्टः सत्सङ्गं च कृतवान् । ततः स इतस्ततो विलोक्य धर्मगुरुं पृष्टवान् – 'गुरो ! भवतो गृहे कानिचन पुस्तकान्यतिरिच्याऽन्यत् किमपि न दृश्यते । कुत्राऽस्ति भवतः सर्वोऽप्यन्य उपस्कर: ?' धर्मगुरुणा सस्मितं प्रतिपृष्टं – 'बन्धो ! भवत उपस्करोऽपि न दृश्यते । स कुत्राऽस्ति ?' तेनोक्तं – 'गुरो ! अहं तु यात्रार्थं भ्रमन् यात्रिकोऽस्मि !' । गुरुणाऽपि प्रसन्नतयोक्तं 'अहमपि.......!!' ।
-
३५