SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ एत्यंतरे पुलिंदो सरधणुहेहिं वावडकरग्गो जलपुण्णवयणकलसो देवच्चणं काउं समागओ । सो सिवं देवं काणच्छि पेच्छिऊणं चिंतेइ - ‘हा हा !! कट्टे कटुं देवस्स नयणं इमं नटुं । का देवे मह भत्ती ? को अणुरागो ? को व बहुमाणो ? हा हा !! जं देवो मम एगनयणो, महं दोण्णि नयणाइं, एयं अजुत्तं' । तओ सो साहसोल्लसिओ सरेण नियनयणं उक्खणेऊण देववयणे ठवेइ । तओ सो देवो महुरगिराए तं माहणं जंपेइ - 'हे माहणवर ! पेच्छसु पुल्लिंदस्सावि इमस्स बहुमाणभत्तिं अणुरागं नयणप्पयाणपयडीकीरतं अंतरंगं भावं च । बहुमाणकणयकसवटुंमि नियनयणसमप्पणेण सुपरिक्खियकल्लाणपरंपरा दिण्णा होइ । जेण विइण्णा दिट्ठी तेण सव्वं सोहग्गमहग्घयं जीवियं विइण्णं । तो एसो पुलिंदो वि हु विसेसविन्नाणावियलचित्तो वि जं दिढसत्तो रत्तो सुराणं पि पसायजोग्गो संजाओ । मणुयाणं निव्वडियकज्जसारं सब्भावं जाणित्ता सव्वायरेण देवा वि सुपसन्ना संभासं दिति । तो हे माहण ! एसो पुलिंदो सुरप्पसायस्स अजोग्गो त्ति मा भण, तुमए वि दिट्ठिदाणाओ जं एयस्स निच्चलसब्भावो जाणिओ' । .. एवं सिवदेवस्स वयणं सोच्चा असहणो वि सो माहणो सिवदेवस्स वयणसुहाए सित्तो ईसाए रहिओ पसन्नचित्तो सिवदेवं विन्नवेइ – 'हे देव ! तुमं उद्दिसिऊण जं मए अविइअपरमत्थेण अन्नाणदोसाओ जंपियं, तं इहि तुच्छहिययस्स मज्झ खमियव्वं' । एवं वोत्तूण तस्स पाए पुणो पुणो नमइ । तओ सिवदेवेण तस्स पुलिंदस अप्पणो य दिव्वाए सत्तीए जहावत्थं नयणं विहियं । एवं नयणसुंदरं सुय-नाणं धम्मपहे वियरंताणं विहिणा देयं ॥ उवएसो - नायं विप्प-पुलिंदाणं, सोच्चा तत्तावबोहगं । 'सया जत्तेण कायव्वा, भावभत्ती सुनिम्मला' ॥ भावभत्तीए पुलिंदस्स कहा समत्ता - जयंतीचरिआओ * * * (४) दव्वपूआए दुग्गयनारीए कहा भावो वि दव्वपूआए, सग्गसोक्खपयायगो । दिळेंतो दुग्गया नारी, जिणपूअणमाणसा ॥ एगया भयवंतो महावीरो गामाणुगामं विहरमाणो कार्यदि नयरिं समागओ । तत्थ उज्जाणे देवा समवसरणं अकरिंसु । समोसरणे उवविसित्ता चउम्मुहो सिरिमहावीरो देव-नर-तिरिय-परिसाए देसणं करेइ । कायंदीनयरीए नरवई जियारिभूवई उज्जाणपालगमुहाओ सिरिवीरपहुस्स आगमणं सोच्चा नयरीमज्झे आघोसणं कारवेइ - 'भो भो लोगा ! लोगालोगपयासगो, केवलनाणदिवागरो सिरिवीरो भयवंतो नयरीए उज्जाणे समवसरिओ । पच्चूसे जियारिनरिंदो सव्विड्ढीए, वंदिउं वच्चिहिइ, तओ तुम्हेहिं पि सो तित्थयरो वंदणिज्जु'त्ति । ९६
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy