SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ प्राकृतविभागः चउवीसजिणिंदथोत्तं - पं. अमृत पटेलः संबोहि-नाणपविदालियमोहनागं सम्मत्ततत्तरविभासियभव्वपोम्मं ॥ कल्लाणसारसमयं सुमयं जिणिदं वंदामि नाहिनिववंसनहम्मि भाणुं ॥१॥ जस्सऽत्थि लंछणमिसाहियरम्मधम्मो भव्वाण कम्मविडवीण विभंगनागो ॥ कल्लाणवण्णसमयं जियसत्तुजायं तं नागलंछणजिणं पणमेज्ज अज्ज ॥२॥ तं जेसु संभव ! भवानलदाहमेह ! कल्लाऽऽणवाणिसमयामयसारधार ! । पेच्चा पमत्तहियया ! समयं सुहऽप्पं भव्वा कलाविसमुहा सुरसं रसंति ॥३॥ हे ! हे ! ऽहिनंदण ! पहू तुह दंसणं मे संसारसायरतडं निअडं विहेज्जा । तं चेव भावसमयं समणे निहाय नऽट्टेज्ज नाह ! तुह दंसणमेव चिच्चा ॥४॥ सम्मुत्तिमग्गगमणे जिणराय ! तुझं रायं विहाय न हि पायडरायमग्गो । इच्चेव माण-समए सुमई णु किच्चा सेवेह तं सुमइदेव ! सुदेवसेव्व ! ||५|| भव्वऽप्पपोम्मनिवहे पउमप्पहो तं सद्धम्मदेसणकरा सुहबोहदो सि । पोम्मप्पहो इह रवी किल अत्थमेति तेणं नु पोम्मनिवहो न सया वियासी ॥६॥ ८८
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy