________________
प्राकृतविभागः
चउवीसजिणिंदथोत्तं
- पं. अमृत पटेलः
संबोहि-नाणपविदालियमोहनागं सम्मत्ततत्तरविभासियभव्वपोम्मं ॥ कल्लाणसारसमयं सुमयं जिणिदं वंदामि नाहिनिववंसनहम्मि भाणुं ॥१॥ जस्सऽत्थि लंछणमिसाहियरम्मधम्मो भव्वाण कम्मविडवीण विभंगनागो ॥ कल्लाणवण्णसमयं जियसत्तुजायं तं नागलंछणजिणं पणमेज्ज अज्ज ॥२॥ तं जेसु संभव ! भवानलदाहमेह ! कल्लाऽऽणवाणिसमयामयसारधार ! । पेच्चा पमत्तहियया ! समयं सुहऽप्पं भव्वा कलाविसमुहा सुरसं रसंति ॥३॥ हे ! हे ! ऽहिनंदण ! पहू तुह दंसणं मे संसारसायरतडं निअडं विहेज्जा । तं चेव भावसमयं समणे निहाय नऽट्टेज्ज नाह ! तुह दंसणमेव चिच्चा ॥४॥ सम्मुत्तिमग्गगमणे जिणराय ! तुझं रायं विहाय न हि पायडरायमग्गो । इच्चेव माण-समए सुमई णु किच्चा सेवेह तं सुमइदेव ! सुदेवसेव्व ! ||५|| भव्वऽप्पपोम्मनिवहे पउमप्पहो तं सद्धम्मदेसणकरा सुहबोहदो सि । पोम्मप्पहो इह रवी किल अत्थमेति तेणं नु पोम्मनिवहो न सया वियासी ॥६॥
८८