SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ उवएसो - भोगंतरायकम्मस्स, विवागं असमंजसं । पासित्ता, अंतरायाओ, तुम्हे भवेह दूरओ ॥ भोगंतराए मम्मणसेट्ठिस्स कहा समत्ता - जणपरंपराओ * * * (२) नायज्जणोवरिं जिणदत्तस्स कहा 'नायनिप्पण्णदव्वस्स, परिणामो सुहो' जओ । धम्मिओ धीवरो जाओ, जिणदत्तस्स सद्धणा ॥ एगया भोयनरिंदो रायजोग्गपासायं कारिउं नेमित्तियवराणं पुरओ खायमुहत्तं पुच्छइ, जओ सुहदिणे आरंभिज्जमाणो पासाओ बहुवंसपरंपरं जाव चिट्ठइ । जोइसिआ वि सम्मं निरिक्खित्ता वेसाहसुद्धतइयादिणं अप्पेइरे । तंमि दिणे समागए महीवालो पहाणमंति-पुरोहिय-सेणावइ-सेट्ठिप्पमुहनयरपहाणपुरिसे बोल्लावेइ, जोइसिआ वि खायमुहुत्तसमयंसि खायभूमीए विविहवरपुप्फाइवत्थूई खिवंता नरवइं वयंति - 'जइ नायज्जिय-पंचजच्चरयणाई एत्थ पक्खिवीएज्ज तया इमीए भूमीए निम्मविओ पासाओ वाससहस्सं जाव अखंडिओ भवे' । नरिंदो कहेइ - 'मज्झ कोसागारे बहूई रयणाई संति, ताणि गिण्हह' । नेमित्तिआ वयंति - 'करभारपीलियपयाहिंतो लद्धं दव्वं कहं नायनिप्पण्णं सुद्धं च सिया ? । अओ एत्थ सहामझूमि जे सुहिणो वावारिणो संति, तेहिंतो मग्गावेह' । नरिंदो सहाथिअसव्ववावारिवग्गेसुं दिट्टि देइ, किंतु सव्वे वावारिणो नियं दव्वं केरिसं, तं तु ते च्चिय जाणंति । अओ ते सव्वे हिट्ठमुहा चिटुंति, न किंपि वयंति । तया नरवई बोल्लेइ - 'मज्झ नयरे किं नायमग्गदव्वज्जणसीलो को वि वणिओ नत्थि ?' एवं सोच्चा एगो पुरिसो नरिदं कहेइ - 'महाराय ! अप्पा नियं पावं, जणणी य पुत्तस्स पियरं जाणेइ' । एवं एत्थ सव्वे वि वणिअवरा अणीइप्पिया चिअ नज्जंति, परंतु जह "सएसु जायए सूरो, सहस्सेसु य पंडिओ, वत्ता दससहस्सेस" तह कोडीस वि नायसंपण्णविहवो कया कत्थ वि लब्भई। अओ इमंमि नयरे जिणदत्तो नाम सेट्ठिवरो नायमग्गेण एव ववहरेई' । एवं सोच्चा भोयनरिंदो तं सेट्ठिवरं वाहणपेसणेण बोल्लावेई । सो सेट्ठी रायदव्वं असुद्धमेव चिंतित्ता पाएहि चिय नरिंदसहाए आगच्छेइ, निवं च पणमिऊण उवविट्ठो । नरिंदो पुच्छेई - 'तुम्हाणं समीवे नायसंपण्णदव्वं किमत्थि' ? । जिणदत्तो 'ह' त्ति भणेइ । तया नरिंदो खायमुहुत्तटुं पंचविहरयणाई मग्गेइ । जिणदत्तो कहेइ - 'नायदव्वं पावकज्जे अहं न देमि' । एवं सोच्चा कुद्धो नरिंदो वएइ - 'जइ न दाहिसि ता बलाओ वि गिहिस्सामि' । सेट्ठी कहेइ - 'मम घरसव्वस्सं तुम्हकेरं, जहेच्छं तुम्हे गिण्हेह' । तया जोइसिआ कहिति – 'हे नरवर ! एवं बलाओ गहणेण अणीई होज्जा, एरिसं दव्वं न कप्पई' । तया नरवई वएई - ‘एत्थ किं पमाणं ?' । जिणदत्तो वएइ - 'महाराय ! परिक्खं कुणाहि' ।
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy