________________
नानोपाख्यानकुशलो, नानाभाषाविशारदः ।
नानाशास्त्रकलाभिज्ञः, स भवेत् कथकाग्रणीः ॥ कथकाग्रणीः श्रेष्ठः कथकः ।
नोऽगुलीभञ्जनं कुर्यान्न ध्रुवौ नर्तयेद् बुवन् ।
नाऽधिक्षिपेन्न च हसेन्नाऽत्युच्चैर्न शनैर्वदेत् ॥ कथाकनवेलायां चेष्टाः काश्चन वर्जनीयाः इति श्लोकस्य तात्पर्यम् ।
उच्चैः प्रभाषितव्यं स्यात् सभामध्ये कदाचन ।
तत्राऽप्यनुद्धतं ब्रूयाद्वचः सभ्यमनाकुलम् ॥ सभ्यं यत् सभायां साधु । अनाकुलम् असन्दिग्धम् ।
हितं ब्रूयान्मितं ब्रूयाद् ब्रूयाद् धन॑ यशस्करम् ।
प्रसङ्गादपि न बूयादधर्म्यमयशस्करम् ॥ धर्म्य धर्मादनपेतम् । यशस्कर कीतिकारणम् । एवं कथां कथयन् विद्वान् स्वस्य परेषां च हितम् आचरति ।
*
*
*