SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ नानोपाख्यानकुशलो, नानाभाषाविशारदः । नानाशास्त्रकलाभिज्ञः, स भवेत् कथकाग्रणीः ॥ कथकाग्रणीः श्रेष्ठः कथकः । नोऽगुलीभञ्जनं कुर्यान्न ध्रुवौ नर्तयेद् बुवन् । नाऽधिक्षिपेन्न च हसेन्नाऽत्युच्चैर्न शनैर्वदेत् ॥ कथाकनवेलायां चेष्टाः काश्चन वर्जनीयाः इति श्लोकस्य तात्पर्यम् । उच्चैः प्रभाषितव्यं स्यात् सभामध्ये कदाचन । तत्राऽप्यनुद्धतं ब्रूयाद्वचः सभ्यमनाकुलम् ॥ सभ्यं यत् सभायां साधु । अनाकुलम् असन्दिग्धम् । हितं ब्रूयान्मितं ब्रूयाद् ब्रूयाद् धन॑ यशस्करम् । प्रसङ्गादपि न बूयादधर्म्यमयशस्करम् ॥ धर्म्य धर्मादनपेतम् । यशस्कर कीतिकारणम् । एवं कथां कथयन् विद्वान् स्वस्य परेषां च हितम् आचरति । * * *
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy