SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ तयोर्वृत्तान्तं श्रुत्वा गुरुरवदत्, यत् शुष्कपर्णान्यपि जनानां, पक्षिणां च कियन्ति सहायकानि भवन्ति तस्य प्रत्यक्षमनुभवं युवां द्वौ अद्याऽकार्टाम् । इदमध्ययनं युवयोः कृतेऽन्तिममध्ययनमस्ति । गुरोर्वचनं श्रुत्वा तौ द्वौ साश्रुनयनौ छात्रवपि गुरुं कथितवन्तौ, यदावामपि शुष्कपर्णानां पार्वाद् बोधमगृह्णाव । ततो जनानां साहाय्यमावामपि कर्तुं प्रयत्नशीलौ भविष्यावः । एवं श्रुत्वा सस्मितेन गुरुणोक्तम् - एषैव मम दक्षिणाऽस्ति, अन्तिमा शिक्षा चाऽपि अस्ति । अथ युवां गृहं गन्तुमर्हथः । ततो द्वौ छात्रौ गुरोश्चरणयोः पतित्वा वन्दनं च कृत्वा स्वीयं गृहं गतौ ।। * * * ८४
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy