Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिष्ठितप्रकरणम् १. पूर्वजन्मजनितं पुराविदः कर्म दैवमिति संप्रचक्षते।।उद्यमेन तदुपार्जितं तदा देवमुद्यमवशं न तत्कथम् ॥ २२॥ तन्निरूप्य शकुनेन पूरुषः पूर्वजन्मपरिपाकमायतौ ॥ संचरेत्सुचिरमात्मनो हितं चिंतयन्पुरुषकारतत्परः ॥ २३ ॥ वेत्ति मामयमयं न वेत्ति मां मन्यतेऽयमवमन्यतेऽथवा॥ यत्नवानयमुपेक्षते स्वयं नेदृशेषु शकुनो विशिष्यते ॥२४॥
॥ टीका ॥
कथमुपयुज्यते । यदलेन नीतिशास्त्रवलेन जनाधिपाः जगती पालयंति । कीदृशाः महोद्यमा इति।महानुद्यमोयेषां ते तथा। पुनः कीदृशाःसुधियः मुष्ठुधीर्येषां ते तथाएतेन बुद्धिनियोगाभ्यां सकलसमाहितप्राप्तेः दैवमेव शरणमित्यपास्तं वेदितव्यम्॥२१ उद्यमसाध्यतां देवस्य प्रतिपादयत्राह ॥ पूर्वेति ॥ पुराविदः पंडिताःकर्म देवमिति संप्रचक्षते कथयति कीदृशं कर्म पूर्वजन्मजनितमिति पूर्वजन्मनि भवांतरे जनितंनिप्पादितमित्यर्थः । तत्कर्म तदोद्यमेनोपार्जितं तत्तस्मात्कारणादैवमुद्यमवशं कथं न स्यात अपि त स्यादेव ॥ २२ ॥ तत्रिरूप्यति ॥ पूरुषः शकुनेनायतावृत्तरकाले। "आयतिस्तूत्तरः कालः" इति हैमः । तत्पूर्वकर्मपरिपाकं निरूप्य परिज्ञाय संचरेत इतस्ततो गच्छेदित्यर्थः । किं कुर्वन् चिन्तयन् । किमात्मनो हितं । कीदृशः पुरुषकारतत्पर इति पुरुषाणां कारं मुचिरं चिरकालं कृत्यं तत्र तत्परः उद्यमवानित्यर्थः ॥ २३ ॥ वेत्ति मामयमिति ॥ तदर्शयति भवतीत्यर्थः । अयं शकुनः
॥ भाषा ॥ जा नीतिशास्त्रके बलकरके सुंदर है बुद्धि जिनकी और महान् हैं उद्यम जिनके, ऐसे मनुध्यनके अधिप राजा पृथ्वकिं पालन करे हैं, या करके ये आयो बुद्धि के नियोगकरके संपूर्ण वांछित प्राप्ति है याते देव कारण नहींरह्यो ये जाननो योग्यहे ॥ २१ ॥ पूर्वइति ॥ पूर्ववेत्ता जे पंडित ते पूर्वजन्मके कमकू ही दैव कहे है, सो कर्म उद्यमकरके संचय कियोहुयो है, ताकारणते देव उद्यमके वश कैसे नहीं है, अपि तु वो दैव उद्यमकेई वशहै ॥ २२ ॥ तविरूप्येति ॥ पुरुषनके कृत्यमें तत्पर होयरह्यो ऐसो पुरुष या जन्ममें शकुन करके पूर्वकर्मको फल ताय जानकरके फिर अपनो हित ताय चितवनकरत इतउत विचारै ॥ २३ ॥ वेत्तिमामयमिति।। ये शकुन मोकू जाने हैं कि, नहीं जाने है, और मेरी करीहुई पूजादिक ये मान्हे
For Private And Personal Use Only