Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ तत्त्वचिन्तामणिः मथुरानाथकृतरहस्य (माथुरी) सहितः प्रत्यक्षखण्डम् मङ्गलवादः गुणातीतोऽपीशस्त्रिगुणसचिवस्त्र्यक्षरमयस्त्रिमूर्तियः सर्गस्थितिविलयकर्माणि तनुते / कृपापारावारः परमगतिरेकत्रिजगतां नमस्तस्मै कस्मैचिदमितमहिम्ने पुरभिदे // 1 // माथुरी न्यायाम्बुधिकृतसेतुं हेतुं श्रीराममखिलसम्पत्तेः / तातं त्रिभुवनगीतं तर्कालङ्कारमादरान्नत्वा // 1 // श्रीमता मथुरानाथतर्कवागीशधीमता। विशदीकृत्य दर्यन्ते प्रत्यक्षमणिफक्किकाः॥२॥ निर्विघ्नं प्रारिप्सिततत्त्वचिन्तामणि'नामग्रन्थसमाप्तिकामनया कृतं महादेवनमस्काररूपं मङ्गलं शिष्यशिक्षार्थमादौ निबध्नाति 'गुणातीत' इति / 'तस्मै नमः' तस्मै कस्मै ? इत्यपेक्षायामाह 'गुणातीत' इति / यः, गुणातीतोऽपि-समवायसम्बन्धेन गुणसामान्याभाववानपि, 'ईशः' अप्रतिहतेच्छः, अप्रतिहतत्वम्-अविसंवादित्वम् / 'अपि:' सर्वत्र विरोधाभाससूचनाय / निर्गुणत्वस्य इच्छाविरोधात् / गुणपदस्य साङ्खयमतसिद्धसत्त्वरजस्तमोलक्षणगुणपरतया हि विरोधपरीहारसम्भवाद् विरोधाभासत्वम् / सत्त्वादयश्च न्यायनये सृष्टिस्थितिप्रलयोत्पादका अष्टभेदा एवेति नाप्रसिद्धिः२ / / 1. विरोधः-असामानाधिकरण्यम् न तु प्रतिबध्यत्वप्रतिबन्धकत्वान्यतरसम्बन्धेन ज्ञान विशिष्टज्ञानविषयत्वं, समानप्रकारकयोरेव ज्ञानयोः प्रतिबध्यप्रतिबन्धकभावेन इच्छात्वावच्छिन्न-गुणत्वावच्छिन्नाभावज्ञानयोस्तदसम्भवात् / अन्यथाऽविशेषव्यतिरिक्तस्य सत्त्वादेायमतेऽसत्त्वेनाप्रसिद्धिः स्यादिति भावः /

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88