Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 88
________________ सुसङ्ग्राह्या दर्शनग्रन्थाः क्रमस० प्रन्थनाम मूल्यम् 1. न्यायसिद्धाञ्जनम्-[श्रीवेदान्तदेशिकाचार्यविरचितम् ] पुस्तक रत्नमिदं विदुषा सम्पादकेन स्वर्गीयनीलमेघाचार्येण हिन्दीभाषयानद्य विविधैविमर्शप्रधानैः परिशिष्टः, अथ च विषयसारभूतया भूमिकया सनाथीकृतम् 25-00 2. न्यायकुसुमाञ्जलि:-[ उदयनाचार्यप्रणीतः] गद्यपद्यात्मकन्याय कुसुमाञ्जलिरयं सर्वप्रथमं हिन्दीभाषयानूद्य प्रकाशितः। बुधा सम्पादकेन श्रीदुर्गाधरझाशर्मणा विमर्शात्मिकया भूमिकया शास्त्रानुमोदिन्या स्वोपज्ञया टिप्पण्या च समलङ्कतः- 56-50 . न्यायकौस्तुभः - [श्रीमहादेवपुणतामकरविरचितः] अनुमान. खण्डात्मकस्यास्य द्वितीयभागस्य सम्पादनं न्यायधुरन्धरैः स्वर्गतैः श्रीदामोदरलालगोस्वामिभिनिपुणं व्यघायि 10-60 4. पदवाक्यरत्नाकरः -[श्रीगोकुलनाथोपाध्यायविरचित:] न्यायशास्त्रस्य ग्रन्थरत्नमिदं श्रीयदुनाथमिश्रविनिर्मितया गूढार्थदीपिकाख्यया व्याख्यया, अथ च विदुषा सम्पादकेन श्रीनन्दिनाथमिश्रेण कृतया गवेषणाप्रधान भूमिकया विविधैः परिशिष्टश्च समुद्भासितम्-१५-०० 5. श्रीमद्भगवद्गीता -[भट्टभास्करभाष्यविभूषिता] नवमाध्यायपर्यन्तेयं श्रीमद्भगवद्गीता तत्तत्पाठभेदनिर्णयविविधैः परिशिष्टश्चालकृता शोभते 5-0 6. तत्त्वचिन्तामणिः - [गङ्गशोपाध्यायविरचितः] मङ्गलवादान्तोऽयं ग्रन्थः श्रीमथुरानाथकृतमाथुरीव्याख्यया समुद्. भासितः, अथ च विदुषा सम्पादकेन श्रीबदरीनाथशुक्लमहोदयेन विमर्शात्मिकया भूमिकया तथा अनेकैः परिशिष्टः टिप्पण्यादिभिश्च सनाथितः- 15-00 7. विज्ञप्तिमात्रतासिद्धिप्रकरणद्वयम्- आचार्यवसुबन्धुविरचितम् ] बौद्ध दर्शनग्रन्थोऽयं विंशतिकापर्यन्तं स्वोपज्ञवृत्त्या, त्रिंशतिकापर्यन्तम आईस्थिरमतिविरचित. त्रिंशा गूढार्थदीपिका भूतया भूमिपरिशिष्टैश्न प्रकाशक:-निदेशकः, ...........नम्, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी।

Loading...

Page Navigation
1 ... 86 87 88