Book Title: Suyagadanga Sutra Part 02
Author(s): Nemichand Banthiya, Parasmal Chandaliya
Publisher: Akhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
View full book text
________________
३०
श्री सूयगडांग सूत्र श्रुतस्कंध २
असओ वा वि एगे णायओ (अणायओ) य उवगरणं च विष्पजहाय भिक्खायरियाए समुट्ठिया । [जे ते सओ वा असओ वा णायओ वा अणायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुट्ठिया]
पुव्वमेव तेहिं णायं भवइ, तं जहा-इह खलु पुरिसे अण्ण-मण्णं ममट्ठाए एवं विप्पडिवेएइ, तं जहा-खेत्तं मे, वत्थू मे, हिरण्णं मे, सुवण्णं मे, धणं मे, धण्णं मे, कंसं मे, दूसंमे, विपुल-धण-कणग-रयण-मणि-मोत्तिय-संखसिल-प्पवाल-रत्तरयणसंतसारसावतेयं मे, सहा मे, रूवा मे, गंधा मे, रसा मे, फासा मे, एए खलु मे कामभोगा, अहमवि एएसिं; से मेहावी पुवामेव अप्पणा एवं समभिजाणेज्जा, तं जहा-इह खलु मम अण्णयरे दुक्खे रोगायंके समुप्पज्जेजा-अणिटे, अकंते, अप्पिए, असुभे, अमणुण्णे, अमणामे, दुक्खे णो सुहे; से हंता भयंतारो, काम भोगाइं मम अण्णयरं दुक्खं रोगायंकं परियाइयह, अणिटुं, अकंतं, अप्पियं, असुभं, अमणुण्णं, अमणामं, दुक्खं णो सुहं; ताऽहं दुक्खामि वा, सोयामि वा, जूरामि वा, तिप्पामि वा, पीडामि वा, परितप्पामि वा इमाओ मे अण्णयराओ दुक्खाओ रोगायंकाओ पडिमोयह, अणिट्ठाओ, अकंताओ, अप्पियाओ, असुभाओ, अमणुण्णाओ, अमणामाओ, दुक्खाओ णो सुहाओ-एवमेव णो लद्धपुव्वं भवइ । इह खलु काम-भोगा णो ताणाए वा, णो सरणाए वा। पुरिसे वा एगया पुट्विं कामभोगे विप्पजहइ, काम भोगा वा एगया पुस्विं पुरिसं विप्पज़हंति । अण्णे खलु कामभोगा अण्णो अहमंसि; से किमंग पुण वयं अण्णे-मण्णेहिं कामभोगेहिं मुच्छामो ? इति संखाए णं वयं च कामभोगेहि विप्पजहिस्सामो।
से मेहावी जाणेज्जा बहिरंगमेयं, इणमेव उवणीयतरागं, तं जहा-माया मे, पिया मे, भाया मे, भगिणी मे, भज्जा मे, पुत्ता मे, धूया मे, पेसा मे, णत्ता मे, सुण्हा मे, सुहा मे, पिया मे, सहा मे, सयण-संगंथ-संथुया मे-एए खलु मम णायओ, अहमवि एएसि; एवं से मेहावी पुवामेव अप्पणा एवं समभिजाणेजा - इह खलु मम अण्णयरे दुक्खे रोगायंके समुष्पग्जेज्जा अणिढे जाव दुक्खे णो सुहे, से हंता भयंतारो, णायओ इमं मम अण्णयरं दुक्खं रोगायकं परियाइयह अणिटुं जाव णो सुहं, ताऽहं दुक्खामि वा सोयामि वा जाव परितप्पामि वा, इमाओ मे अण्णयराओ दुक्खाओ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org