Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतत्वालोकः ।
णतया तत्प्रतियोगितायामुक्तानिरूपितत्वविरहेणाव्याप्तस्सावच्छिन्ना वच्छेदकत्वकसाध्यतास्यलीयऽप्युक्तानिरूपितत्वस्य साध्यतावच्छेद कनिष्ठोक्तावच्छदकत्वानिरूपितत्वरूपस्यैव विवक्षणीयत्वादिति । इदमत्रावधेयम् । यत्कचिदत्यान्ताभास्य त्रितयप्रतियोगिकत्वमुक्तन्त. त्प्रतियोगिवत्प्रागभावध्वसयोरत्यन्ताभावविरोधित्वेनोपचारिचतप्रति. योगित्वनिवन्धनन्तयोमुख्यप्रतियोगित्वेऽपि घटनिष्ठप्रतियोगित्वातदतिरिच्यताम्मावाऽवच्छेदकन्तु घटत्वमेव ध्वंसत्वाद्यनुपस्थिता. वप्यभावबुद्ध्युत्पत्तेः एवं च घटव्यक्त्यमावस्य प्रतियोगिवैयधिकरण्यं न टुलर्भम् अस्तु वा घटाद्यत्यन्ताभावबुद्धावभावांशे घटस्य घट. त्वावच्छिन्नप्रतियोगित्वघटध्वसप्रागभावत्वावच्छिन्नप्रतियोगित्वैरेव भानं ध्वंसत्त्रादीनाम्प्रतियोगितावच्छेदकत्वेऽपिहि विशेषणतानवच्छे. दकत्वादेवन तबुद्धयपेक्षा तथाप्यभावाघटितनिरुक्तौ घटत्वावच्छि. नप्रतियोगित्वस्य तादृशत्वसम्भवेन न दोषावसर इति । यतु तार्ण. वह्मभावमादायवाव्याप्तिरतएवादिपदमप्युपात्तमर्थवदिति । ततुच्छम् वह्नित्वादिसाङ्कर्येण तार्णवह्नितदितरसाधारणतार्णत्वजातरभावात् । वह्निवैजात्यस्य तात्वस्य प्रतियोगिप्रकारत्वे तन्मात्रस्यत्रावच्छेदकत्वा. दिति यदिच साङ्कर्य न जातिवाधकं गुरुधर्मस्य प्रतियोगितावक्छे. दकत्वमिदानीमभिमतन्तदेदमपि साध्वेवेति मन्तव्यम् । परेतु गोत्वेनेमञानामीत्यनुव्यवसायान्यथानुपपत्त्योलिख्यमानजातेस्समवायान्यसम्बन्धन स्वरूपातोभानस्य व्यवस्थापितत्वेन कालिकन गुणत्वविशिष्टरूपाभावमादाय गुणवान्वायुवादित्यत्राव्याप्तिरादिपदग्रा. ह्या । नधुक्ताभावप्रतियोगितावच्छेदकत्वं रूपत्वमा संम्भवति जलीयपरमाणौ तत्प्रतीत्यनुपपत्तेरित्याहुः ॥ अथवमपि महानसीयत्व. व्यवहारस्य रूपादिसाधारणत्वेन कालिकाद्यन्यसम्बन्धेन महानस वृत्तित्वस्यैव महानसीयत्वरुपतया तदवच्छेदकतायां साध्यतावच्छदकताघटकसम्बन्धावच्छिन्नत्वविरहात्कथमव्याप्तिः । न च वह्नित्वनिष्ठावच्छेदकतायान्तत्सत्वमितिवाच्यम् । साध्यतावच्छेदकताघट. कसम्बन्धातिरिक्तसम्बन्धावच्छिन्नावच्छेदकत्वानिरूपित्तत्वस्यैव वि. वक्षणीयत्वादतएव तादात्म्येन जलसाध्यकसद्धेतौ कालिकेन जलत्व. विशिष्टत्वे सति समवायेन जजत्वविशिष्टाभावमादाय नाव्याप्तिः । नच वाहित्वप्रतियोगिकसमवायेन वाहत्वावशिष्टसाध्यकस्थलेऽव्यातिवार.
"Aho Shrutgyanam"

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202