Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतस्वालोकः ।
वन्ह्यभावप्रतियोगितावच्छेदकावच्छिन्ननिरूपकताकाधिकरणतावाने ति भेदस्यापि तादृशभेदत्वेनलक्षणाक्रान्ततया तनिरूपित्तप्रतियोगिः तानिरूपितपरम्परावच्छेदकतावत्वस्य वन्ह्यभावप्रतियोगित्वसत्वादव्याप्तिरिति वाच्य मवच्छेदकत्वनिष्टवच्छेदकताविशिष्टनिरूपकत्वनिष्ठावच्छेदकत्वस्यविवक्षितत्वात् वैशिष्ट्यं च स्वभिन्नावच्छेदकत्वानिरू पितत्वसम्बन्धेन । यद्वैकत्ववृत्तित्वनिरूपकत्वनिष्ठावच्छेदकतायां विशेषणं वाच्यम् वृत्तित्वञ्च स्वनिरूपितपरम्परयोभयावृत्तिधर्मनिष्ठावच्छेदकतात्वावच्छिन्नप्रतियोगिताक पर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन तथाचनदोष इति तत्र एकत्वादेः यर्थ्याप्त्यनभ्युपगमे. निवेशासम्भवात् । वस्तुतस्तु निरूपकत्व निष्ठावच्छेदकतायाश्रकि. मपिविशेषणादिकंदेयं निरूपकत्वस्ययादृशप्रतियोगितावच्छेदकता
१५४
त्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकरूपवृतित्वेन यादृशप्रतियोगि ता विशिष्टत्वेन वानिशनीयतया निरूपकत्वनिष्ठावच्छेदकताव - च्छेदकतयाप्रतियोगित्वव्यक्तिद्वयस्य प्रवेशासम्भवात् । किन्तु व न्ह्यभावप्रतियोगित्वव्यक्तिविशिष्ट निरूपकताधिकरणतावत्वे सति
प्रतियोगिता
महानसीयाभावप्रतियोगिताविशिष्टनिरूपकताकाधिकरणतावद्भेदवारणाय तादृशाधिकरणत्वनिष्ठावच्छेदकताविशिष्टत्वं यान्निवेश्यं वैशिष्ट्यश्च स्वभिन्नावच्छेदकत्वानिरूपितत्वसम्बन्धेन । यद्वाधिकरणत्वनिष्ठा वच्छेदकताद्वयानिरूपितत्वं प्रतियोगितावृत्यु
विशेषणत याप्रतियोगित्वस्योपादेय मितिनकस्याचेद्दाषेस्यसम्भवः । इदचा
भयावृत्तिधर्म्मानेिष्ठावच्छेदकताद्वयानिरूपितत्वम्बा
धिकरणत्वप्रतियोगित्वावच्छेदकत्वानामधिकरणप्रतियोग्यवच्छेदका. नां भेदेऽपि नभेदइतिमते ऽन्यथा धूमवान्वह्नेरित्यत्रातिव्याप्तेः धूमाभावप्रतियोगितावच्छेदकावच्छ्निनिरूपकताकाधिकरणतावद्भेदस्य प्र
मधिकरणत्वद्वयादिनिष्ठावच्छेदकतानिरुपितत्वस्य
तियोगिताया सत्वेना वच्छेदकताद्वयस्याधिकरणत्वादिनिष्ठस्य निरूपितत्वसत्वेनच धूमत्वावच्छिन्नप्रतियोगित्वस्यलक्षणाघटकत्वा देवं साक्षात्पा रंपरासाधारणावच्छेदकत्वनिरूपितत्वमभ्युपेत्यैवेदं समुचित मन्यः थावह्निमान्धूमादित्यत्राव्याप्तेरनुपदोक्ताया अनुद्धारादित्यवध्येयम् ॥
अधिकरणतानिरूपित स्वरूप सम्बन्धेनेति, नचाधिकरणत्वीयस्वरूपोपादाने प्रतियोगितावच्छेदकतयाऽधिकरणतात्वप्रवेशोव्यर्थ इति
"Aho Shrutgyanam"

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202