Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 170
________________ सिद्धान्तलक्षणतच्चालोकः । धिकरण्यघटितवृत्तित्वेनापाद के नोकनिरूपकतानवच्छेदककालिकसम्बन्धावच्छिन्नाव्याप्यवृत्तितावदूत्यवृत्तित्वमेवह्यापाद्यते घटादिसाध्यकमहाकालत्वादेः स द्धेतुत्वनिश्चयादेव घटादौमहाकालत्वव्यापकत्वस्य निश्चयेनापाद्यष्यतिरेकनिश्चयसम्भवात् । उत्तरग्रन्थे. नप्रतियोगिवैयधिकरण्यान्तरस्यव्यापकत्व घटकस्यप्रतिपादनेनापादकासत्वप्रतिपादनमेव करिष्यतइति । यद्वामहाकालत्वलिङ्गकघटादिविधेयकानुमितिर्यदि निरूप्यनिरूपकभावापन्नविषयताकमहाकाल १६२ त्वसमानाधिकरणप्रतियोगिव्यधिकरणाभावप्रतियोगितानवच्छेदकघटत्वावच्छिन्नसमानाधिकरणमहाकालत्ववानयमितिपरामर्षजन्या स्या दभ्रान्तपुरुषवृत्तिस्यादित्यापादने तात्पर्य | उत्तरग्रन्थेप्रतियो गिधैयधिकरण्यान्तरप्रतिपादनेन तद्वदितव्यापकताज्ञानस्यकारणत्व प्रतिपादनापाद का सत्व सूचनेनापत्तिर्निराकरिष्यतइति । केचित्तु वि धेयतावच्छेदकत्वस्यव्यापकतावच्छेदकत्वनियतत्त्वेन तदभावप्रति यादनेनोक्तनिरूपकतानवच्छेदककालिकसम्बन्धावच्छिन्नाव्याप्यवृ· ; चितावच्छेदकघटत्वे महाकालत्वलिङ्गकप्रमानुमितीयकालिक सम्बन्धा वच्छिन्नविधेयतावच्छेदकत्वाभाव एबोक्तानुमितित्वावच्छिन्न जन्यतानिरूपितजनकतावच्छेदकव्यापकत्वविषयतानिरूपित विषयत्वस्यप्रमोषविषयत्वीय स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताका भावेनापाद केनापाद्यते व्यापकतावच्छेदकत्वविषयताच निरूपयनिरूपकभावापन ब्राह्येतिनाप्रसिद्धिः उत्तरग्रन्थेनकारणीभृतज्ञानस्यविषयसिद्धिद्वागः प्रमात्वप्रतिपादनेनापत्तिनिराकरिष्यतइतिवदन्ति । तदनधिकरणदेशेति, देशपदोपादाना दधिकरणत्वस्यावच्छेदको दैशिक साक्षात्सम्बन्धोलभ्यते तेनदेशस्यकालिकेनाधिकरणत्वेपि नक्षति वा देशपदवैयर्थ्यमिति । देशाप्रसिद्ध्यातदवच्छेदेनेति वाच्यत्वत्वयतोनकिञ्चिनिष्ठाधि करणतानिरूपकतानवच्छेदक मतोनमहाकालनिष्ठाभावप्रतियोगि तावच्छेदकमितितात्पर्य्यार्थः तेनाप्रसिद्धस्यावच्छेदकत्वासम्भवेपि नक्षतिः । महाकालान्यत्वविशिष्टघटाभावेति, ननुघटवान्महाकालत्वादि स्यत्राव्यतिरेव पूर्वमुक्ततया तत्स्थल एवाव्याप्तिवारणाशंकायुक्ता चासम्भाविनी उक्तप्रतियोगित्वे साध्यतावच्छेदकतदितरोभा "Aho Shrutgyanam" 7

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202