Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 196
________________ १४८ सिद्धान्तलक्षणसवालोकः ।. घटाभावस्यलक्षणघटकत्वात् । यत्त्वत्रनित्यशालानुयोगिकप्रमेयधसस्वामिभविषयित्वे घटत्यामच्छिन्नप्रतियोगिताकत्वसत्वा · नातिव्याप्तिवारणम् नचप्रतियोगितावच्छेदकमात्रावच्छिन्नप्रतियोगि. ताकत्वंविषक्षणीयमितिवाच्यम् केवलघटत्वविशिष्टसाध्यक प्रमंय. घटज्ञानत्वेसशेती हेत्वधिकरणानुयोगिकविषयित्वे साध्याभाव. प्रतियोगितावच्छेदकघटत्वमात्रावच्छिनप्रतियोगिताकत्वविरहेण साभ्याभाषस्यलक्षणघटकतया व्याप्तः । नचहेत्वधिकरणानुयोगिकसाध्यतावच्छेदकसम्बन्धस्य - साध्यतावच्छेदककेवलघटत्वावच्छिन्न प्रतियोगिताकत्वविरहे कथंसद्धेतुत्वं सचेतुत्वे कथमव्याप्तिरिति वाच्यम् विषयित्वरूपसंसर्गप्रतियोगित्वस्यैव विषयतारूपतया प्र. मेयघरझाने केवलघटत्वविशिष्टस्याविषयत्वे तज्ज्ञानानुयोगिकवि. पयित्वस्य केवलघटत्वावच्छिनप्रतियोगिताकत्वविरहात् तद्धर्मवि. शिष्टस्य तहमविशिष्टप्रतियोगिकविषयित्वादिसंसर्गानुयोगिन्यपि सत्वाभ्युपगमात् तद्धर्ममात्रविशिष्टप्रतियोगिकत्वं नहितन्त्रं गौरवा दिति सखेतुत्वस्यापिनिर्वाहा दिति भट्टाचार्यैरुक्तम् तनातियुक्तम् ताहाधर्मावच्छिन्नप्रतियोगिताफेवसंसर्गेण तादृशधा. वच्छिन्नसत्वस्य युक्तत्वात् यदिविशिष्टधर्मावच्छिन्नप्रतियोगिकसं. सर्गशुद्धधर्मविशिष्टबोधेभासत भवेदपिसशुद्धस्यसंसर्ग स्तथात्वेत. शोधास्य विशिष्यम्र्मविशिश्वैशिष्टयावगाहिरवापतेः प्रकारतावच्छेदकधर्मन्यूनाधिकस्यभासमानसंसंग प्रतियोगितावच्छेदकत्वे ऽतिप्रसजप्रासाच अतएव यपविशिष्टत्युक्तेः फलप्रपञ्चे भट्टाचायणावशिष्टससात्त्वावच्छिन्नप्रतियोगिकसमवायस्य हेतुतावच्छेदकसम्वन्धत्वे सेनसत्तात्वावच्छिमस्याससया यपविशिष्टपदस्यवैयर्थ्यमाशकि. संमा अन्यथाविशिष्टसत्तात्वावछिप्रतियोगिकसंसर्गस्य सत्तास्वा. बच्छित्रप्रतियोमिकतया तेमसम्बन्धेन सत्तात्वावच्छिनस्यापिसत्कप्रसङ्ग तन्थासङ्गतेः नचविषयिस्वादिष्वेडशनिमइति वाच्यम् । नियमभेदकल्पनायामतिगौरवात्-अन्यथाघटत्वावच्छिमप्रतियोगिसाकवियित्व प्रमेयत्वावच्छिन्नप्रतियोगिकविषयित्वयो लक्षण्येऽपि प्रमेयविषयकशाने घटस्याषिसत्वस्या द्विषयित्वसंसर्गास्थले उन्मर्मविशिष्ठस्य तदाश्रयप्रतियोगिकसम्बन्धेनसत्वमित्यस्यैव साधनाभ्युप्यत्वात् । नचप्रमेस्वापच्चिसप्रतियोगिकविषयित्वस्य घटत्वावि. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202