Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 182
________________ सिद्धान्तलक्षणतचालोकः । धिकरणइतिवदन्ति । अन्येत्वेतल्लक्षणस्यनलक्षणान्तरत्व मपितु प्रति· योगिव्यधिकरणाभावघटितलक्षणस्यैव तात्पर्य्यार्थत्वमितिसुचायेतु प्र १७४ तियोगितावच्छेदकघटत्वावच्छिन्नानधिकरणम्महाकालइतिवक्तव्ये घटाभावोऽपिप्रतियोगिव्यधिकरणइत्युक्तमितिप्राहुः । परेतुघटत्वाव छिन्नानधिकरणम्महाकालइत्येवयुक्तः सचपाठःक्वचित्पुस्तकेऽस्त्यपी त्याहुः ॥ घटवृत्तित्वविशिष्टद्रव्यत्वेति, घटपदन्तद्धटपर न्तेनविशेषरूपेण संसर्गत्वाभ्युपगमेऽपिनाव्याप्त्यसम्भवः तद्धरवृत्तित्ववैशिष्टयमपि विशेषरूपेणस संर्गत्वाभ्युपगमपव सार्थकम् || तादात्म्यस्यसंस गत्वे सम्बन्धित्वप्रवेशेच तद्दधिवृत्तित्वविशिष्टप्रमेयवान्तदधित्वादित्यत्राव्याप्तिः तद्दधिवृत्तिताच तादात्म्यसंयोगाद्यन्यतरसम्बन्धा. वच्छिन्ना साध्यतापि तदन्यतरेरेववोध्या । इदञ्च तत्सम्बन्धावच्छिन्न वृत्तित्वविशिष्टस्य तेनैवसम्बन्धेनतत्रैव सत्वन्नान्येनतादारम्यभिन्नेन नान्यत्रच विषयित्वादीनान्तुन संसर्गत्वमितिमतेन ते. नमहाकालानुयोगिककालिकादिना विषयित्वादिनाच साध्यानधि करणत्वस्य हेत्वधिकरणेप्रसिद्धिमादाय नाव्याप्त्यसम्भवइति वस्तुतोविशेषरूपेणसंसर्गतामनभ्युपेत्य विषयित्वादीनाञ्चासंसर्ग 1 तामङ्गीकृत्य पटत्वान्यप्रमेयवान्घटत्वादित्यादावेवाव्याप्तिर्दातुमुचिते. तिबोध्यम् ॥ ० ॥ यद्यपि स्ववृत्तित्राच्यत्वादीनां संसर्गत्वे संयोगादिनावह्नयादिसा ध्यकसद्धेतुमात्रेऽभावाप्रसिद्ध्याऽसम्भवपवसम्भवति तथापिसाध्य · तावच्छदेकत्वोपादानेऽपि स्ववृत्तिवाच्यत्वादिसम्बन्धेनंसाध्यकससद्धेतौ दोषस्यदुरुद्धरतया तेषामिदानीं संसर्गत्वानभ्युपगमस्यैवयुक्तत्वा दसम्भवम्विहाय धूमवान्वह्नेरित्यादावतिष्यातीति, नचस्ववृत्तिवाच्यत्वादीनां संसर्गस्वेऽपि लक्ष्य व्याप्यवृत्तिसाध्यकतया प्रतियोगिवैयधिकरण्यघटितलक्षणालक्ष्यत्वा न्नदोष इतिवाच्यं तथापितेषां संसर्गश्वमनुपगम्यातिव्या तिरुक्तेत्युक्तेस्सम्भवादिति ॥ इतितुफलितार्थइति, साध्यताघटकसंसर्गतावच्छेदकतात्वाव "Aho Shrutgyanam" तत्सम्बन्धसाध्यकस्थ. च्छिन्नपर्याप्त्यनुयोगितावच्छेदकरूपविशिष्ठावच्छिन्न सामान्ये सं. सर्गतावच्छेदकभेदमात्रेणैव संसर्गताभेदे साध्यताघटकसंसर्ग.

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202