Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतत्वालोकः ।
च्छेदकतामादायहेत्वधिकरणमहानसादावस्त्येवेतिवाच्यम् स्वनिरूपि तावच्छेदकतात्वसमानाधिकरणनिरूपितत्वसम्बन्धावच्छिन्नावच्छेदक त्तानिरूपितावच्छेदकतात्वनिष्ठावच्छेदकताकप्रतियोगिता निरूपकप· र्याप्त्यनुयोगितावच्छेद करूपवृत्तिनिरूपकताकाधिकरणता वछेदस्यैवनिवेशनीयत्वात् एवञ्चवह्नित्वगतैकत्वस्यापिताडशरूपत्वेन तदृतिनिरूपकताकाधिकरणतावत्वसत्व उक्तभेदासत्वा नचस्वावच्छेदकताघटकसंबन्धावच्छिन्नत्यप्रवेशादननुगमद्दतिवाच्य मुक्तपरम्परयाः संसर्गत्वाभावेतस्यतुल्यत्वात् इतिचेन्मैवं महानसीयवह्निमान्धूमादित्यादी महानसीयवह्निमदभावप्रतियोगितावच्छेदकनिष्ठां रूपित
स्वसम्बन्धावच्छिन्नवह्नित्वनिष्ठावच्छेदकता निरूपितवृत्तित्वविशिष्टमहानसीयवह्निमद्भावप्रतियोगितावच्छेदकता विशिष्टावच्छेदकतात्वावच्छिन्नप्रतियोगिता निरूपितामवच्छेदकता मादायवहित्यगतैकत्वस्थताहशावच्छेदकरूपत्ववत्वेन तद्वृत्तिनिरूपकताकाधिकरणत्वस• तभेदस्य हेत्यधिकरणेविरहेणा तिव्याप्तिवारणाय स्वनिरूपितावच्छेदकताकत्व समानाधिकरणोभयावृत्तिधर्म्ममात्रावच्छिन्न
त्वेनो
*
निरूपितत्वसम्बन्धावच्छिन्नावच्छेदकतानिरूपितत्वेन प्रतियोगितायाः प्रवेशनीयतया प्रतियोगिताधर्हिमकोभयाभावकल्पे ऽवच्छेदकस्वैकाधिकरणप्रवेशापेक्षया वच्छेदकताधर्मिकोभयाभावकल्पे प्रतियोगिवैयधिकरण्यशरीरउभयावृत्तित्व प्रवेशपवगौरवस्यापत्तेः । यतुगुरुधर्मस्य प्रतियोगितानवच्छेदकत्वे तादृशाधिकरणत्वावच्छिन्नसामान्यभेदस्य निवेशयितुमशक्यत्वमिति तन्न भवत्कल्पश्वात्रापि ताद
शाधिकरणसमानाधिकरणोभयावृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदत्वत्वेना नुयोगितावच्छेदकमनुगमथ्य तदवच्छिन्नानुयोगि• ताकपर्याप्तिप्रतियोगि कूटत्वावच्छिन्ननिवेशे दोषाभावादिति अत्रो. क्तपरम्परायास्संसर्गत्वमभ्युपेत्य तादृशप्रतियोगितावच्छेदकताव· दन्यत्वादे कुटत्वाद्यघटितत्वेन लघुभूतस्य प्रतियोगिवैयधिकण्य. घटकताम्मनसिनिधायभट्टाचार्येणावच्छेदकताधर्मिक उभयाभावआ
वह्निमत्पर्वतीयवदभावमादायव्यातेरेव यत्सम्बन्धावच्छिन्ना.
दृतः
वच्छेदकताकत्वविवक्षापिनिरस्ता उक्ताव्याप्तिवारणाय
साध्य
तावच्छेदकतात्वावच्छ्चिपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तित्वस्य स्वनिरूपितसाध्यतावच्छेदकसम्बन्धावच्छिन्नावच्छेदकतावच्छेदक
" Aho Shrutgyanam"

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202