Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 171
________________ सिद्धान्तलक्षणतचालोकः । नवच्छिन्नत्वरूपविशेषणविरहात् तस्यलक्षणघटकत्धेच तवच्छेददकत्वस्यवसाध्यतावच्छेदकेसत्वादितिचेन्न कालोघटवान्महाका. लत्वादित्यादावित्यत्रादिपदस्यप्रागुक्ततया महाकालान्यत्वविशिष्ट. घटाद्यभावत्यत्राप्यादिपदस्योक्ततयाच घटसाध्यकेमहाकालान्यत्व. विशिष्टपटाभावं पटसाध्यकेमहाकालान्यत्वविशिष्ट घटाभावश्चादा. याव्याप्तिवारणपवग्रन्थतात्पर्यात् । पृथिवीत्वव्याप्यघटत्वविशिष्टसाध्यके महाकालान्यत्वविशिष्टतेजस्वव्याप्यघटत्वविशिष्टाभाव. मादायाव्याप्तिवारणेवाग्रन्थतात्पर्यादिति । . . सुलभाति, नचमहाकालान्यत्वविशिष्टघटस्य महाकालावृत्तित्व. पचा भावःप्रतियोगिब्यधिकरण स्तस्यचतत्वे महाकालस्य जग. वाधारस्वरवादव्याकोपइतिवाच्यम् विशिष्टस्यानतिरिक्ततया कालिकेनविशेषणविशेष्योभयाधिकरणतयैवसर्वाधारत्वोपपत्तेरितिभावः । तथासतिकालमात्रवृत्तिधम्मस्थति, मांत्रपदोपादानात् काल. वृत्युभयावृत्तिधर्मस्यहेतुत्वं धम्मपदोपादानाच्च येनसम्बन्धेनतन्मा. प्रवृत्तित्वं तेनैवसम्बन्धनहतुत्वश्च लभ्यते तथाचकालवृत्युभया. सिधर्ममात्रस्यैवविशेषणताविशेषणस्वाश्रयमिकपितविशेषणतया. किमपिव्यापकन्नस्यादित्यर्थः तत्रधर्मस्थविशेषणताविशेषेणेत्युक्ती विशेषणतानिष्ठस्यप्रकृतहेत्वाश्रयनिरूपितत्वरूपस्य विशेषणस्यैवला भेन कालस्वाश्रयनिरूपितविशेषणतया घटादिसाध्यककालत्यादि। हेतोरप्युद्देश्यतया तत्राव्याप्तिविरहेणन्यूनतास्यादितिकालमाप्रवृत्तीति । प्रकृतहेत्वाश्रयनिरूपितत्वपरिशेषस्यैवविवक्षितत्वे ऽष्टद्रव्याति. रिक्तद्रव्यात्मककालमात्रवृत्तिधर्मस्यहेतुतायां महाकालनिरूपितवि. शेषणत्वमेवलभ्यत इत्याशयेनविशेषणताविशेषपदेनमहाकालीय. विशेषणतोक्ता। एवञ्चमहाकालीयविशेषणतयाऽव्याप्यवृत्तिकिमपि. ध्यापकस्यादिति कथनोक्तमित्याशङ्कायपास्ता, महाकालीयविशेषणतात्वेनशब्दानुपादेयत्वेनयथाश्रुतवैयथ्याभावादित्याशयः। - सन्दर्भविरोधापत्तेरिति, तथाचविशेषरूपेणसंसर्गत्वानभ्युपगमाभिप्रायकत्वमनुसृत्य विशेषणतानिष्ठस्यकालिकत्वस्यैवविशेषपदार्थतायावाच्यतया कालिकविशेषणत्यासाध्यतायांनाव्याप्तिरितिभावः। अद्रव्यातिरिक्तद्रव्यात्मककालमात्रवृत्तिधर्मेत्यन्तं विशेषपदस्यमहाकालीयत्वरूपविशेषतारपर्यग्राहकामतिनवैयर्थ्यसम्भवानिय "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202