Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 169
________________ सिद्धान्तलक्षणतत्वालोकः । इत्यपिवदन्तीति, धम्मिभदधर्मात्यन्ताभावयोरकतयाभेदबुद्धौरवात्यन्ताभावबुद्धरपिविरोधित्वमानुभविकमिति गोत्वत्वावच्छिन्नाभावनिश्चयदशायां तादृशानुमित्यसम्भवएवास्वरसोऽपिनासूचितइति । कचिस्पुस्तकेप्रतियोगिताधर्मिमकोभयाभावघटितलक्ष. णाभिप्रायेण गोत्वस्वाद्यग्रहदशायामित्यादिग्रन्थव्याख्यानमस्ति त. स्यायमाशयः अनुव्यवसायानुरोधेनोल्लेखमानस्यापिजातनिरूपि. तत्वादिसम्बन्धेनस्वरूपतोभाने प्रकारित्वइवावच्छेद्यत्वेपिनिरूपित. त्वसम्बन्धेनस्वरूपतोभानस्वीक्रियत इतिगोत्वत्वाद्यनुपस्थितावपि गो. विधेयकानुमित्युपयोगिव्याप्तिग्रहस्यसम्भवइति नचैवं केवलान्धयिनन्थस्वरूपतोशानत्वादिप्रकारकानुमित्यनुपपत्तापकताज्ञानकारणत्वपक्षउद्भावितायाअसङ्गतिरितिवाच्य मवच्छेद्यत्वेनिरूपितत्वसं. बन्धेनस्वरूपतोभानानभ्युपगमेनतदुक्तेस्सङ्गतत्वसम्भवादिति । . वस्त्वन्तरइति, विभुरूपइत्यर्थः । विभुदयसंयोगस्यानङ्गीकारा. दितिभावः । गगनासंयुक्तपृथिव्युत्पत्तौ पृथिवीत्वादीत्यत्रगगनसंयु. कमात्रवृत्तिधम्मोपग्रहायादीत्युक्तमिति ।। दीधितौकिमपिव्यापकन्नस्यादिति,। अथात्रमहाकालत्वसमाना. धिकरणप्रतियोगिव्यधिकरणाभावप्रतियोगितानवच्छेदकत्वरूपव्या. पकतावच्छेदकत्वाभाव: कालिकसम्बन्धावच्छिन्नाव्याप्यवृत्तिताघच्छेदकापाद्यते । आपादकञ्च महाकालवृत्तिभेदप्रतियोगितावच्छे. दकाधिकरणतानिरूपकतानवच्छेदककालिकसम्बन्धावच्छिन्नाव्या. प्यवृत्तावच्छेदकत्वम्महाकालवृत्तिभेदीयप्रतियोगितानिरूपितपरम्परा. वच्छेदकतावत्प्रतियोगितानवच्छेदकसम्बन्धावच्छिन्नाव्याप्यवृत्तितावच्छेदकत्वम्चा सचनसम्भवति आपाधाप्रसिद्धः। नचस्वसमा. नाधिकरणप्रतियोगिव्यधिकरणाभावप्रतियोगितानवच्छेदकत्वसम्ब. न्धावच्छिन्नप्रतियोगिताकमहाकालत्वाभावापाद्यः उक्तसम्बन्ध. स्यतक्रियावादे प्रसिद्धत्वेनतेनमहाकालत्वाभावोनाप्रसिद्ध इतिवाच्य मिष्टापत्तेः । नचप्रतियोगिवैयधिकरण्यपदार्थत्वेनप्रबेशेनेष्टापत्तिरितिवाच्यं तथापीदानीम्प्रतियोगिवैयधिकरण्यान्तरस्याशायमानतया पाद्यष्यतिरेकनिष्ठस्यासम्भवेना पत्तिकारणस्याभावादिति चेन्न व्यापकत्वशब्दार्थताम्पक्षीकृत्य साध्यतावच्छेदकसम्बन्धावच्छिस्वप्रतियोगिताबच्छेदकावच्छिन्नाधिकरणत्वादिरूपप्रतियोगिवैया "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202