Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 172
________________ १३४ सिद्धान्तलक्षणतरवालोका । दिब्रूया त्तदाप्याह स्वरूपसम्बन्धेनेति । पूर्वपक्षस्यैवेति, सम्बन्धधम्मिकोभयाभावघटितकल्पस्यैवेत्यर्थः। स्वरसताति, महाकलत्वावच्छिन्नविषयकत्वेनानुव्यवसीयमा मतयेत्यर्थः। पटध्वंसविशिष्टइति, इदानींपटध्वंसइतिप्रतीते स्तत्तत्क्रियावि शिष्टमहाकालेऽधिकरणबावगाहिन्याविशेषणेऽधिकरणत्वानवगा. हित्वइत्यादिः । एक व्यक्तिमात्रवृत्तिसाध्य केऽप्यव्याप्तिंग्राहयितुमाह उभयत्वेनेति, यतु महानसीयत्वस्यमहानसवृत्तित्वरूपतया तदच्छिन्नप्रति. योगितायां साध्यतावच्छेदकताघटकसम्बन्धानवच्छिन्न.वच्छेदकस्वानिरूपितत्वविरहेण लक्षणाघटकत्वादाह वह्निघटोभयत्वेनेति, नचोभयत्वमपिपर्याप्तिसम्बन्धेनैवावच्छेदक मितितदवच्छिन्नाभावो. नलक्षणघटकातिवाच्यं धर्मत्रयस्यावच्छेदकत्वस्थले समवायेनोभयत्वस्यावच्छेदकत्वेपि क्षत्यभावादिति तत्तुच्छ महानससंयोग. विशिष्टवह्नयभावस्यापिमहानसीयवह्नयभावत्वेनतदधारणादिति। यत्रसमवायेनघटत्वादिविशिष्टस्येति इदञ्चकिमपिव्यापक स्थादित्यत्र किंशब्दस्य समवायादिसम्बन्धेनधर्मविशिष्टार्थतामभ्युपेत्य तेनस्वरूपसम्बन्धेनकिश्चिर्दिशिष्टसाध्यकस्थलेऽव्याप्त्यभा. चेपिनक्षतिः॥ स्वरूपसमवायाभ्यामेवतथात्वादिति; अथमहाकालान्यावातीशघटत्वावच्छिन्ननिरूपकतायाअपि साध्यतावच्छेदकताघटकसमवायसम्बन्धावच्छिन्नघटत्वनिष्ठावच्छेदकताकतयाकथन्तद्वारणमितिचे दत्रकोचे वह्नित्वनिष्ठावच्छेदकतानिरूपितासती महानसीयत्व: निष्ठावच्छेदकताकनिरूपकताया बयभावप्रतियोगितावच्छेदकाका च्छिन्नतया तद्वारणाय साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्ना स्वनिष्ठावच्छेदकतानिरूपितासती प्रतियोगितावच्छेदकतासमाना धिकरणाधेयत्वसम्बन्धावच्छिन्नावच्छेदकतानिरूपिता या वच्छेद. कता तद्भिननिरूपकत्वनिष्ठावच्छेदकताभिन्नावच्छेदकतानिरूपि. तत्वेन भेदः प्रतियोगितानिरूपितनिरूपकत्वनिष्ठावच्छेदकताया 3. पादेयतया महाकालान्यत्वनिष्ठावच्छेदकताया अधिकावच्छेदक. स्वेन' ताहशनिरूपकताकाधिकरणतावद्भेदस्य लक्षणाघटकत्वात्। "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202