Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतचालोकः ।
मवेतव्यवहारोपपत्तेर्ना परस्य तथात्वमितिभावः ।
नियमाच्चेतिभावइति, ननुगुणसामान्याभावाभावस्याप्येकत्वस्वर पत्वमेवास्तु कपिसंयोगादीनांतु नतथात्वम् इत्यात्मत्वहेतावपि नदोष सम्भवइतिचेत् अत्रकेचित् स्ववृत्तिपदार्थविभाजकी भूतधर्मानधिक रणवृत्तिप्रतियोगिताकाभावावृत्तिस्त्वम् स्वप्रतियोगित्वविशेषणम्वा व्यम् तथाचात्मत्व हेतीकपिसंयोगात्मकाभावस्य कपिसंयोगान्यक पिवृत्तिगुणान्यगुणसामान्याभावाभावस्यैकतया तदीयतादृशगुणसा मान्याभावनिष्ठप्रतियोगत्वस्ये दशाभावावृत्तितया संग्राह्यत्वाद्भ त्यवाव्याप्तिः वृक्षत्वहेतुकेच तादृशगुणसामान्याभावनिष्ठप्रतियोगि स्वस्य तादृशत्वेन संग्राह्यत्वेऽपि तत्प्रतियोगितावच्छेकावच्छिन्नाषि करणत्वस्यवृक्षादावुत्पत्तिकालावच्छेदेनसत्वात् । कपिसंयोगान्यकर
१५२
पिवृतिसमवेतान्यसमवेताभावाभावप्रतियोगितावच्छेदकावच्छिन्ना:
धिकरणत्वसत्वेपि तत्प्रतियोगित्वस्य कपिसंयोगवृत्तिपदार्थविभाजकी भूतधर्म्मानधिकरणघटत्ववृत्तिप्रतियोगिताकाभाववृत्तित्वेन धारणा
सम्भान्नाव्याप्तिरितिग्रन्थासंगतिः नचांक्तसमवेताभावाभावमादायैववृक्षत्व हेतावव्याप्तिरितिवाच्यम् अनुयोगिताविशिष्टानुयोगिता नि रूपितप्रतियोगितानवच्छेदकत्वस्य विवक्षितत्वात् वैशिष्ट्यंच स्व. तादात्म्य स्वावशिष्टप्रतियोगितावच्छेदकयत्किञ्चिद्धर्मविच्छिन्नाधिः
करणत्वधिकरणवृत्यभावनिष्ठत्वोभयसम्बन्धेन वैशिष्ट्यश्च स्वाश्रय निरूपितत्व स्वाश्रयवृत्तिपदार्थविभाजकीभूत धम्मानधिकरणवृत्ति, प्रतियोगिताकाभाबावृत्तित्वोभयसम्बन्धेन तथा च तादृशसमवताभावाभावत्वरूपानुयोता विशिष्टानुयोगिता निरूपितत्वस्य कपिसंयोगाभावनिष्ठप्रतियोगित्वे विरहानाव्याप्तिरति अथात्र समवायः सम्बन्धावच्छिन्नप्रतियोगिताकप्रमेयाभावसाध्यकभावत्वे साध्याभावरूपानुयोगित्वस्य निखिलपदार्थवृत्तित्वेन स्वसमानाधिकरणपदार्थ, विभाजकी भूतधर्मानधिकरणत्वाप्रसिद्ध्या नुयोगित्वान्तरमादायाति व्याप्तिः तस्यसत्तामात्रवृत्तित्वे स्वविशिष्टसत्ताभावनिष्ठप्रतियोगित्व. मादायातिव्याप्तिवारणे प्युक्तप्रमेयाभावस्य स्वरूपविषयित्वान्यतरस म्बन्धेन साध्यतायां सत्ताभावविषयक ज्ञानत्वेऽनिव्याप्तिदुर्वारा प्रमेः याभावनिष्ठप्रतियोगितायामुक्तावृत्तित्वरूपविशेषषण विरहात् स वाभावनिष्ठ प्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वस्य हेत्वधि
"Aho Shrutgyanam"

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202