Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतत्वालोकः ।
योगितावच्छेदकावच्छिन्नानधिकरणत्वं हेतुमतस्तद्वृत्तिसाध्यतावच्छे. ब्रुकसम्बन्धावच्छिन्नप्रतियोगिताकाभावीय तत्प्रतियोगित्वं प्रतियोगिताविशिष्टप्रतियोगितात्वेनानुगत निवेश्यं वैशिष्टयश्च
स्वतादात्म्य स्वावच्छेदकसम्बन्धावच्छिनत्वस्वनिरूपकाभावीय प्रतियोगितावच्छ्रेदकावच्छिन्नत्योभयसम्बन्धेनस्वविशिष्ट निरूपकताकाधिकरणतावस्त्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताक प्रतियोगिताकभेद वद्धेत्यधिक
१५१
रणवृत्तिसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकाभावीयस्वोभयसम्बन्धेनेति नदोष इति वाच्यम् घटवान्तत्क्रियत्वादित्यत्रकालिकसम्बन्धावच्छिन्नप्रतियोगिताकस्यत्तत्क्रियासमानकालनिपः. दार्थाभावस्य पूर्वक्षणावशिष्टस्वाभावाभावात्मकतयास्वप्रतियोगिता
वच्छेदकावच्छिन्नसामान्यान्तर्गत पूर्वक्षणवृत्तित्वविशिष्टस्वाभावस्थस्वप्रतियोगितावच्छेद केनकालिकेनस्वरूपेण वा हेतुमतिसत्वेनाव्याप्तेरितिचेन्न स्वविशिष्टप्रतियोगितावच्छेदकावच्छिन्नत्वस्यैव संसर्गन्वात् वैशिष् शष्ट्यश्च स्वनिरूपकाभावीयत्व स्वावच्छेदकसम्बन्धावच्छिनत्वोभयसम्बन्धेन तथाच तद्व्यक्तिनिष्ठकालिकसम्बन्धावच्छि
अप्रतियोगितावच्छेदकसम्बन्धावच्छिन्नस्वनिरूपकाभावप्रतियोगिताघच्छेदकावच्छिन्नत्वस्यतदूव्यक्तिनिष्ठनिरूपकत्वएवसत्वेननाव्याप्तिः ।
नचैवमपिप्रमेयवान्वाच्यत्वादित्यत्र समवायसम्बन्धावच्छिन्नप्रमेयनिष्ठ प्रतियोगिताविशिष्टत्वस्य स्वस्मिन् सत्वेनाव्याप्तिरिति वाच्यम् लाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियागिताकाभावयित्वं विहायलाध्यतावच्छेदकसम्बन्धावच्छिन्नत्वस्यविशिष्टप्रतियोगितायाएव
नचघटनिष्ठसंयोगसम्बन्धावच्छिन्नप्रतियोगिता
विशेषणत्वात् यां स्वरूपसम्बन्धावच्छिन्नत्वविरहेणतादृशप्रतियोगिताप्रसिद्ध्ज्यातिव्याप्त्यसम्भवात् ग्रन्थासङ्गतिरिति वाच्यम् । स्वरूप सम्बन्धेनसाध्यतायां सतावुक्तयुक्त्याऽव्याप्त्या साध्यतावच्छेदकसम्बन्धावेच्छिन्नत्वस्य पारिभाषिकस्यैवविवक्षितत्वादिति ।
सताद्रव्यत्त्वयोरिति, द्वित्वंविवक्षितम् सत्तामात्रेणैव समवेतव्यचहारोपपत्तीद्रव्यत्वादीनामननुगतानांनतथात्वम् नच विनिगमकाभायः एकमेवहिविनिगमकः द्रव्यत्वादिषुमध्येनैकमपिहितादृशम् यत्सर्वश्रसमवेतव्यवहारप्रयोजकं तस्यैकस्यतथात्वेऽपरस्यापितथात्वमित्यनेकस्यतादृशाभावत्वे गौरवम् । सत्वस्यतथात्वेच तेनैक्सर्वत्रस
"Aho Shrutgyanam"

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202