Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतत्वालोकः ।
प्रसङ्गेनातिव्याप्तिपरिहारः द्रव्यानुयोमिकसमवाय विशिष्टस तात्कावच्छिन्ननिरूपित्तप्रकारितान्यतरसम्बन्धेन सत्तासाध्यकविशिष्टसत्त्वप्रकारकज्ञानत्वहेतुके ऽतिव्याप्तिवारणश्च द्रव्यत्वसाध्यकउक्तान्यतरसम्बन्धेनसत्वे सद्धेतौ हेत्वधिकरणत्वपरिष्कारप्रदर्शिता व्याप्तेः प्रदशितवारणरीत्या कार्य समवायेनघटत्व पटत्वोभयसाध्यकव्यभिचारिण्यतिव्याप्तिश्च साध्यतावच्छेदकसम्बन्धावच्छिन्न सम्बन्धितावच्छेदसाध्यतावच्छेदकाविशेषणतामभ्युपेत्यवारर्णाया । यत्तु प्र
कत्वस्य
मीयप्रकरतावच्छेदकत्व विशेषणेन तद्वावारणं कार्यमिति तन्न तथासति: प्रतियोमित्तावच्छेदकावच्छिन्न प्रकारतानिरूपित विशेष्यत्वस्य प्रमीयविशेष्याताप्रतियोगिक स्वरूपेणाभावस्य लक्षणघटकत्वोपेक्षायानिर्वीजत्वापत्ते रस्मत्कल्पेच प्रमीयत्वप्रवेशेन गौरवस्यैवत दुर्पक्षावजित्व. सम्भवात्---तचोक्तविशेष्यत्वाभावश्वतादृशविशेष्यतात्वेतरधर्म्मानवच्छिन्नताहशविशेष्यतात्वावच्छिन्नप्रतियोगिताकएवविवक्षणीयः-स
१५६
चोक्तविशेष्यतात्वावच्छिन्नप्रतियोगिक स्वरूपसम्बन्धावच्छिन्नप्रतियो गिताकः केवलान्वयोति प्रतियोगितामात्रस्य लक्षणघटकत्वापत्तिरिति च्यम् संसग्मीयप्रतियोगितायामुक्त विशेषतात्वावच्छिन्नत्त्वस्याप्रवेश्य'वात्वात् नचवह्रीय संयोगेन साध्यतायांसंद्धतौ प्रतियोग्यधिकरणाप्रसि द्धिः-स्वाश्रयाधिकरणत्वस्यावश्यसाध्यतावच्छेदकसम्बन्धेनवाच्य
स्वात्-अन्यथाधूमवान्वह्नेरित्यत्र धूमाभावस्यप्रतियोगिवैयधिकरण्यानुपपत्त्याऽतिव्याप्तिः स्यादिति वाच्यम् । प्रतियोगितावच्छेकतात्वावच्छिन्न पर्याप्त्यनुयोगितावच्छेदकरूपविशिष्टाधिकरणत्वस्य साध्य
स्वावच्छिन्नानुयोगिताक पर्याप्तिप्रतियो.
तावच्छेदकसम्बन्धावच्छिन्नाधिकरणत्वीय स्वरूपसम्बन्धेनाभावस्य विवक्षितत्वात् वैशिष्टयश्च ग्यवच्छेदकताकत्व स्ववृत्तित्वोभयसम्बन्धेन वृत्तिताच स्वाभाववत्त्वसम्बन्धेना भावश्च स्वसमानाधिकरणसाध्यतावच्छेक सम्बन्धावच्छिन्नाधिकरणतानिरूपकतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगि
स्वकालीनसाध्यतावच्छेदकसम्बन्धावच्छिन्नाधि
करणतानिरूपकतावच्छेदकतात्वावच्छिन्न पर्याप्त्यनुयोगितावच्छेदकत्वोभयसम्बन्धावच्छिन्नप्रतियोगिताकोबोध्य इति ॥ ० ॥
सर्वत्रासम्भव इति, इदमिदानीं प्रकारित्वादिनाव्याप्यव्यापकभा न्यथाप्रकारितासम्बन्धेन घटसाध्यकतज्ज्ञानत्वेऽव्या
वीकारेणा
तानवच्छेदकत्व
" Aho Shrutgyanam"

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202