Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 166
________________ १५८ सिद्धान्तलक्षणतत्वालोकः । यं प्रकारतात्वादिकन्तुविषयतात्वव्याप्यधर्म्मविशेषएवेति सम्बन्धानवच्छ्रित्वेऽपि तत्र प्रकारतात्वक्षतिः । अस्तुवासम्बन्धावच्छिनैवतत्प्रकारता तथापि प्रतियोगितायाः तदभ्युपगमोऽप्रामाणिक एवेतिभावः । तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वमेवभेदत्व न्नत्वनुयोगिताविशेषः प्रमाणाभावादितिमतेऽप्याह एवमिति, स्वामि त्वादिसम्बन्धस्य प्रतियोगितावच्छेकत्वे मानाभावादितिशेषः ॥ सम्बन्धान्तरावच्छिन्नतत्तदनन्तेति, ननुप्रतियोगितावच्छेदक. त्वस्योपलक्षकतयैवनिवेश्यत्व मन्यथाप्रमेयधूमहेतुकस्थले गुरुधर्मस्यप्रतियोगितानवच्छेदकत्वपक्षे ऽव्याप्तेश्चेतिकथं गौरवमितिचे दत्रत्प्रतियोगितायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वप्रवेशे कम्बुग्रीवादिगुरुधर्म्मभेद स्यनप्रवेशो -ऽन्यथाविषयित्वादिसम्ब न्धावच्छिन्नप्रतियोगितावच्छेदकत्वस्य कम्बुग्रीवादिमत्वेऽपिसत्वेन तद्भेदस्यप्रेवेशनीयतयाँ गौरवमितिवदन्ति । अत्रब्रूमः च्छेदकतात्वावच्छिन्न पर्याप्त्यनुयोगितावच्छेदकरूपावच्छेदेन पर्य्या साध्यताव कवि घटत्वादिभेदस्यलक्षणघटक प्तिसम्बन्धावच्छिन्नतादृशप्रतियोगितावच्छेदकत्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदकूटस्य साध्यतावच्छेदकनिष्ठस्य चक्रवर्त्तिलक्षणोक्तत्वेन दीधितकृत्सम्मतस्य लक्षणघटकतामभ्युपेत्य गौरवोद्भावनंकृतं तच्चस्फुटमेव तत्तत्सम्बन्धावच्छिन्नप्रतियोगित्वस्य स्वप्रतियोगितावच्छेदक घटकतयाभिन्नस्य त्वात् नचोक्तप्रतियोगितावच्छेदकत्वावच्छिन्नभेद निवेशनमप्रयो जन म्महानसीयवन्ह्यभावप्रतियोगित्वस्य साध्यतावच्छेदकतदितरो. भयानवच्छिन्नत्वविशेषणेनैववारणादितिवाच्यं तद्विशेषणोक्तेशि ब्यबुद्धिवैशद्यार्थतायाष्प्राक् प्रपञ्चित्वात् । पूर्वतद्विशेषणमव्याख्यानरूपग्रन्थेशङ्कोत्तरक्रमेणाभिहित मिदानींदीधितिव्याख्यानेतत्सम्मतविशेषानुरसणमेवयुक्तमित्यस्यापिवक्तुं शक्त्यत्वाच्च । अतएव सं बन्धान्तरावच्छिन्नतत्तदनन्तप्रतियोगितावच्छेदकभेदकूटेत्यादि लिखनमपिसङ्गच्छते - अन्यथाप्रतियोगितागतानन्त्यम्विहाय धर्मगतान. न्त्यमेवोच्येतेति ॥ ० ॥ अथस्वावच्छेदकावच्छिन्ननिरूपकताकाधिकरणतावान्नेतिप्रती. तिसिद्धोयोहेत्वधिकरणवृत्तिभेद स्तदीयप्रतियोगितानिरूपितपरम्प रावच्छेदकतावत्प्रतियोगितावच्छेदकतावन्नितिसामान्यभेदएव निवे. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202