Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतत्वालोकः।
प्स्यसम्भवेनासम्भवासङ्गत्यापत्तेरिति
अतिप्रसङ्गादिति, नचप्रमेयवदभावप्रतियोगित्वस्यत्तत्प्रतियोस्वाभिन्नतत्तद्धर्मस्वरूपत्वेन तत्प्रतियोगित्वाभिन्नतया ऽसम्भवएकाप्रापिसम्भवतीतिवाच्यं स्वाभिन्नस्वावच्छेदकत्वस्यविवक्षणेऽसम्भ. वासम्भवानचकालिकोऽपिसम्बन्धोघटाद्यभाप्रतियोगताघटक स्ते नचघटत्वाद्यवन्छिन्नाधिकरणत्वमेवहेत्वधिकरणमिति वाच्यम् । तस्पर्वतासमानकालीनव्यक्तयभावप्रतियोगित्वस्येवलझणघटकत्वस. म्भवात् नचकालिकेनताहशतद्यक्तित्वविशिष्ट्राभावप्रतियोगित्वस्य. तत्प्रतियोगित्वेनसहक्या स्वावच्छेदकताघटककालिकेनप्रतियोगिः सावच्छेदकतव्यक्तित्वस्यपर्वतसमानकालीनेऽपिसत्वादप्रसिद्धिरितिचाच्यम् तद्यक्तित्वस्यतयत्तयात्मकत्वा तद्यक्तिविशिष्टाभावस्यल. सणघटकत्वा प्रतियोगित्वस्य प्रतियोगितावच्छेदकताघटकसंस. रंग प्रतियोगितावच्छेदकोभयात्मकत्वाभ्युपगमन तत्प्रतियोगित्वलो. रैक्यासम्भवाच्च नचप्रतियोगितावच्छकसम्बन्धात्मकत्वं सं. योगेनरूपाभावप्रतियोगित्वस्यरूपेऽसत्वप्रसङ्गादिति भावः। । यदभावीययत्प्रतियोगितेति; यदभावीयत्व यत्प्रतियोगितात्को. भयधर्मावच्छिन्ननिरूप्यतानिरूपितनिरूपकतावदवच्छेदकतावत्सम्बन्धेनयभावीयत्वयत्प्रतियोगितात्वोभयधर्मावच्छिन्ननिरूप्यतातिरूपितनिरूपकतावदरच्छेदकतावद्धर्मावच्छिन्नानधिकरणत्वमित्यर्थः।।
प्रतियोगिमत्त्वादिति, प्रतियोगित्वस्योभयत्वरूपत्वे प्युभयत्व. त्वेनैवतदवीच्छन्नांधिकरणत्व म्प्रत्येकवहेशावृत्ति नतुप्रतियोगिता. त्वेन प्रत्येकवद्देशेप्युभयाभावप्रतियोगिमदिति प्रतीतेरितिभावः।
बिरोधस्यसाक्षादनुमितावेवाविरोधित्वमतमालम्वाहयविचेति, अतिप्रसङ्गभङ्गादिति, विरोधस्थलइति शेषः तेनप्रवेशादेवेत्यत्रने बकारव्यवच्छेद्यासम्भवः । साध्यसामानाधिकरण्यस्यसम्बन्धवि. शेषनियन्त्रितस्यापिसाधारणहेतुसाधारणत्वादिति ।
मानामावस्येति, अत्यन्ताभावप्रतियोगितायां सम्बन्मावच्छि. नत्वसाधकस्य प्रतिवध्यप्रतिबन्धकभावाद्यनुपपत्याद दस्थलेकितारासम्भवात् । सम्बन्धस्यैकप्रतियोगिकत्वापरानुयोगिकत्वनियमेन तादात्म्यस्यसम्बन्धत्वाभावाच्च-घटोद्रव्यमित्यादिशाब्दस्वच प्रधमार्थतादात्म्यप्रकारकत्वं सम्बधानवच्छिन्नप्रकारकत्वम्दाभ्युये.
"Aho Shrutgyanam"

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202