Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतवालांकः ।
करणेविरहाच | पटवृत्तित्वविशिष्टघटात्याभावसाध्यव्यभिचालिक साध्याभाववृत्तिपदार्थविभाजकी भूतधर्मानधिकरणघटत्वनिष्ठव्रतियो गिताकाभाववृत्तित्वस्यैव साध्याभावत्वरूपानुयोगित्वाश्रथनिरूपितप्रतियोगितायां सत्वेनाभावान्तरानुयोगित्वमादायातिव्यवापासव अतिव्याप्तिवारणाया चितकल्पेऽतिव्याप्तेरिष्टाप सेर योगादिति. चेन्न. अनुयोगितावैशिष्ट्य स्यप्रतियोगिताथां स्वाश्रयनिरूपितत्व स्ववृत्तित्वोभयसम्बन्धेनवाच्यत्वात् वृत्तित्कस्यनिरूपकत्वस्वाश्रयप्रतियोगिय किश्चित्रवृत्ति पदार्थविभाजकीभूतधमनविकरणप्रतियोगिकाभावाभावावृत्तित्वान्यतरसम्बन्धेन ! तथाचव्यभिचारिणेसा ध्यनिष्ठप्रतियगितैवानुयोगिताविशिष्टा कपिसंयोगाभावसाध्यकस दे तौताद्दशगुणसामान्याभावनिष्ठापीतिमा सङ्गतिरितिध्येयम् । यतु गुणसामान्याभावस्य यदेकत्वमात्रस्वरूपम्तत्रनानुगतत्वप्रयोजकम् द्र व्यत्वादिवदनुगतस्यैकत्वस्याभावा दमनुगतस्यापि स्वायगुणसामान्याभावाभावव्यवहारोत्पादकत्वेन तत्स्वरूपत्वेच विनिगमकाभाबान्निखिलगुणात्मकत्वमिति तत्तुच्छम् संख्यारूपत्वचा परिमाणरूप त्यम्बा पृथक्त्वरूपत्वम्वेत्यत्र विनिगमकाभावेऽपि संयोगादिरूपतायांलाघवस्यैव विनिगमकत्वात् एकत्वेन चै केनैवत सद्रव्ये गुणसामान्याभावाभावव्यवहारोपपत्तेः संयोगादिभिस्त्वनन्तैरिति ।
दीधितौयादृशप्रतियोगितेत्यांदि; यादृशप्रतियोगिता निरूपिताव
१५३
च्छेदकतावद्धर्म्मनिष्ठावच्छेदकतानिरूपितनिरूपकताकाधिकरणतावान्नतिप्रतीतिसिद्धस्य प्रतियोगितात्व समानाधिकरणेोभयावृत्तिधमावच्छिन्नावच्छेदकता भिन्नावच्छेदकत्वानि रूागितावच्छेदकत्वनिष्ठाबच्छेदकताभिश्नावच्छेदकत्वानिरूपितधर्म्मनिष्ठावच्छेदकताभिन्नाव
च्छेदकत्वानिरूपितावच्छेदकत्वनिष्ठावच्छेदकता भिन्नावच्छेकत्वानि?
रूपितनिरूपकत्वनिष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपिताधिकर
णत्वनिष्ठावच्छेदकता भिन्नावच्छेदकत्वानिरूपित प्रतियोगिताकभेदस्यहेत्वधिकरणवृत्तेर्निरूपितंयत्प्रतिययोगत्वन्तनिरूपिताधिकरणत्वनिष्ठा
वच्छेदकतानिरूपितनिरूपकत्वनिष्ठावच्छेकतानिरूपितावच्छेदकत्व
क्षितं
निष्ठाबच्छेदकतानिरूपित धम्र्मनिष्ठावच्छेदकतानिरूपितावच्छेदकत्वनिष्ठावच्छेदकतारू पित्तावच्छेदकताचत्प्रतियोगिता नवच्छेदकत्वम्बियनच महानसीयाभावप्रतियोगितावच्छेदकावच्छ्त्रित्वे सति
२०
" Aho Shrutgyanam"

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202