Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतत्वालोकः ।
९९
टकत्वे संयोगत्वादेरपिस्वरूपतोयत्पदानुपादेयतया संयोगत्वत्वेन यत्पदोपादेयसंयोगत्वस्य तेनप्रतियोगितानवच्छेदत्वेनव्यभिचारइतितत्पदोपस्थाप्यनिष्ठावच्छेदकता कत्वस्यैव साध्यस्यतत्संसर्गस्यवाघटकतायावाच्यतया गुणत्वेन जातित्वेन गुणजात्यादेरुपादेयत्वेपिनदोषइतिवाच्यम् गुणावच्छिन्नाभाव जात्यवच्छिन्नाभावाद्यनुभवे आनुभविकानां गुणत्वजातित्वाद्यवच्छिन्नावच्छेदकत्वावगाहितायाएवानुभवारूदत्वेन तस्यतत्पदोपादेयत्वे जातित्वावच्छिन्नावच्छेदकताकप्रतियोगिताकाभावस्यैव साध्यत्वापत्त्याव्यभिचारस्स्यादेव संयोगत्वाद्यव. च्छिन्नाभावानुभवेच संयोगत्वनिष्ठावच्छेदकत्वावगाहितायाएवानुभविकत्वेन तस्यतत्पदोपादेयत्वे तनिष्ठाष्टवच्छेदकत्वघटितस्य साध्यताया संसर्गतायावा प्राप्तत्वेननदोषइत्येतदर्थस्यानुभववासनावासितान्तःकरणवेद्यस्यसत्वात् । एतदभिप्रायेणैवजात्यवच्छिन्नाभावाप्र सिद्ध्याव्यभिचारस्य भट्टाचार्योक्तता संगच्छते नवजात्युदपादानेपिजा• तित्वेन जातेयत्पदोपादेयतयाव्यभिचारतादवस्थ्यमितिवाच्यम जाति. पदसमभिव्याहृतयत्पदस्य जातित्वेनजातिवोधकत्वासम्भवा ज्जातिविशेषाणाम्बोधस्यैवतथानुभविकत्वात्
स्वविशेषान्वितजात्याद्य
वच्छिन्नाभावानुभवेपि नाहराजातिनिष्ठावच्छेदकताकत्वावगाहित्व - स्यैव चानुर्भावकत्वाश्च अथैवंसिद्धसाधनप्रसंगः सामानाधिकरण्यसम्बन्धेनशाखाविदेशकालविशेषावच्छिन्नत्वावच्छिन्नसंयोगत्वनिष्ठावच्छेदकत्वनिरूपक प्रतियोगिताकाभावस्यवृक्षेसत्वादितिचेन्न निष्ठयत्सम्बन्धावच्छिन्ननिरवच्छिन्ननिरूपकताकसम्बन्धित्वसमाना
धिकरणोभयावृत्तिधर्मावच्छिन्नाभावकूटवान्यः सतनिष्ठ तत्सम्बन्धाबच्छिन्ननिरवच्छिन्नावच्छेदकताकप्रतियोगिताकाभावबानिति
व्या
सावेवजात्युपादानकर्त्तुस्तात्पर्यात् यत्सम्बन्धावच्छिन्नाभावस्य हेतु
घटकत्वंतत्सम्बन्धावच्छिन्नाभावप्रतियोगितावच्छेदकत्वस्ययद्धर्म
विशेषणत्वमङ्गीकुर्वतामप्यत्रैवतात्पर्यम्बोध्यमिति ।
उभयावृत्तिपदवैयर्थ्यमिति, वैयर्थ्यमत्रत्ननिष्प्रयोजनकत्वं स्वरूपासिद्धिवारकस्यतदसम्भवात् किंतुविशिष्टान्तरतादशघटितत्वमेवेतिवोध्यम् । अथघटसामान्याभावबिरहिणिकतिपयघदाभावादिसत्वेनव्यभिचारवारणाय यावदित्युक्तन्दीधितिकृता यावत्वं चात्रव्या पकत्वार्थकं कूटत्वावच्छिन्नार्थकम्बावाच्यं तत्राधे यद्धर्मसमानाधि
"Aho Shrutgyanam"
य

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202