Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 131
________________ सिद्धान्तलक्षणतत्वालोकः । १२३ पाभाषसत्वानातिव्याप्तिः नचसमवायावच्छिन्नत्वस्वरूपसम्बन्धावछिनस्वाभ्यामधिकरणताभेदहतिवाच्यं व्यासज्यवृत्यैकापच्छेदकस्व. पक्षेसावच्छिनत्वनिरवच्छिन्नत्वतत्तत्सम्बन्धावच्छिन्नत्वादीनामब्याप्यवृत्तित्यय त्राप्येकस्यामेवाधिकरणतायां तत्सनिरूपितत्वावच्छेदेमतरसम्वन्धावच्छिन्नत्वस्यापिस्वीकारेणाव्याप्यवृत्तित्वाभ्युपगमादिति. प्राहु: ॥ अवस्वभावसाध्यकेऽतिब्याप्तिमुक्त्वा द्रव्यभिन्नत्वप्रकारकममाधिशेष्यत्वरूपभावसाध्यकेपितामाह द्रव्यभिन्नत्वप्रकारकप्र. माविशेष्यत्वाभावस्यापीतिवदन्ति । साध्यतावच्छेदकसम्वन्धेत्यादि, घटत्वाभावस्यकालिकेनयोऽभा. वइत्युपलक्षण मभावाभावलाध्यकेऽपि द्रष्टव्यम् घटस्वाभावश्चस्यरूपा. दिसम्बन्धावच्छित्रप्रतियोगिताका समवायादिसम्बन्धावच्छित्रप्रलि. योगिताकस्य कालिकादिनाअव्याप्यवृत्तितया तदभावलाध्यकस्थलस्याप्यव्याप्यवृत्तिसाध्यकस्थलत्वादिति । तथापि साध्यतावच्छेदकसम्बन्धेनेत्यादि, प्रतियोगिताविशिष्टप्रतियोगित्वानवच्छेदकस्वमनव. छेदकत्वान्तार्थः वैशिष्टचच खतादात्म्य स्वविशिष्टप्रकारताशालिमहत्वव्यापकप्रतिवध्यतानिरूपितप्रतिबन्धकतावच्छेदकप्रकारता. घच्छेदकसम्बन्धावच्छिन्नहेत्वधिकरणमिरूपितवृत्तितावदभावीयत्वो. भयसम्बन्धेन स्ववैशिष्टयश्च स्वावच्छेदकधर्मावच्छिन्नत्व स्वाव. च्छेदकसम्वन्धावच्छिन्नत्वोभयसम्बन्धेन पवश्वसाध्याभावस्योत. स्थले घटत्वाभावरूपतया तदीयघटत्वनिष्ठ प्रतियोगितावच्छेदका. वच्छिन्नग्रहविरोधितावच्छेदकसम्बन्धत्वस्य स्वरूपेसत्वेऽपिनक्षतिः स्वावच्छेदकधर्मावच्छिन्नत्वम्विहायस्वसामानाधिकरण्यप्रवेशे - न्यधिकरणत्वकालिकसम्बन्धावच्छिन्नप्रतियोगिताकप्रमेयाभावान्य. सरस्यस्वरूपेणसाध्यतायां धूमेसद्धेतौ साध्याभावप्रतियोगितासमानाधिकरणताटशप्रमेयाभावस्वाधच्छिन्नप्रकारताकग्रहबिरोधिताघटककालिकमादायाव्याप्त्यापत्तेः नचपातवध्यतायांतादृशग्रहत्वव्या. पकत्वासम्भवातिवाच्यं तादृशप्रतिवध्यताप्रसिद्ध्यर्थकिश्चिद्धम्र्मावछिन्नविशेष्यतानिरूपितस्वविशिष्टप्रकारतासमानाधिकरणभेदतियोगितावच्छेदकत्वन्नास्तीतिप्रतीतिसिद्धाभावरूपस्यैवव्यापकत्वस्य. प्रवेश्यत्वात् स्वाच्छेदकावाच्छन्नत्वञ्च स्वावच्छेदकतात्वावच्छिन. -प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपावच्छिनानुयोगिताका "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202