Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 135
________________ सिद्धान्तलक्षणतरवालोकः । ति क्वचिचतस्यसम्बन्धविशेषनियन्त्रितत्वादितिपाठः, तत्रस्वाधि. करणत्वांशइतिशेषः, पञ्चम्यन्तस्यनव्याप्यवृत्तित्वहानिरित्यत्रान्वयः तेनादिपदग्राहनित्यशानादीनांविषायितयाधिकरणे कालिकेनात्मत्वा. धिकरणे स्वाभावस्यसत्वऽपि नव्याप्यवृप्तित्वहानिरित्यर्थति ॥ नच विशिष्टसत्वस्येत्यादि, ननु व्यभिचारिणस्सर्बलक्षणालक्ष्य. तयाकथनातिव्याप्तिरिति चेदत्र केचिदन्याप्यवृत्तिसाध्यकस्थलीयलक्षणेसाध्यतावच्छे इकेऽव्याप्यवृत्तितावच्छेदकत्वस्यविशेषणतया. विशिष्टसत्तात्वेतद्विरहेणनातिव्याप्तिरित्याशय इति वदन्ति तनाति चारु अभ्रान्तस्यव्यभिचारिलिङ्गकानुामतिप्रसन्नरूपवक्ष्यमाणदोषस्थासङ्गते स्साध्यतावच्छेदकस्याव्याप्यवृत्तितानवच्छेदकत्वात् व्यभिचारप्रहकाले ऽनुमितिप्रसङ्गमात्रस्यवक्ष्यमाणतात्पर्याविषयत्वेतू कोत्तरस्यापि सम्भवएवेति । वस्तुतस्तुप्रकृतसाध्यहेत्वादेरनुगत. त्वेनाननुगत एव व्याप्यत्वव्यवहारप्रयोजकः तत्रव्याप्यवृत्तितस. त्साध्यनिरूपितव्याप्यत्वव्यवहारे लाघवेनप्रतियोगिवैयधिकरण्या. विशोषितस्वोद्देश्यतावच्छेदकावच्छिन्नसमानाधिकरणाभावप्रतियोगितानवच्छेदकतत्तद्धम्र्मावच्छिन्नसामानाधिकरण्यमेव प्रयोजकमिति नजातित्वावच्छिन्नद्रव्यत्वत्वावच्छिन्नइव विशिष्टसत्वनिरूपितोव्या. ध्यत्वव्यवहार प्रयोजकस्योक्तसामानाधिकरण्यस्य तत्र सस्वा स्ल. तश्वप्रतियोगिवैयधिकरण्यघटितसामानाधिकरण्यस्यतप्रयोजकत्वा. दित्यत्रतात्पर्य्यम् । जातो विशिष्टसत्वव्यभिचारप्रहेति, विशिष्टससात्ववृत्तिस्वप्रतियोगितावच्छेदकावच्छिनानधिकरणजातिमद्वृत्त्यभावप्रतियोगिताव छेदकत्वघटकत्वग्रह इत्यर्थः इदचेष्टापसिवारणायोक्तम् दोषतावा. भ्रान्तस्य व्यभिचारिलिङ्गकानुमितित्वेनैवेति बोध्यम् ॥ अथव्या. प्यत्वव्यवहारस्वव्याप्यवृत्तिसाध्यकानुमितावपिप्रतियोगिवैयधिक. रण्याघटितव्याप्तिशानस्यैवलाघवेन कारणत्वकल्पना स्कथम्प्रतियो. गिवैयधिकरण्यघटितव्याप्तिशानावनुमितिप्रसनइति चेन व्याप्य. त्तिसाध्यकस्घलेऽप्यव्याप्यवृत्तित्वग्रहदशायामनुमित्युपपये प्रति. सोगिवैयधिकरण्यघटितव्याप्तिशानहेतुतायाव्याप्तिग्रनन्थेवस्यमाणसया तत्काल आपत्तिसम्भवात् नचैवनोपादेयश्शेत्यादिप्रन्यासन विरिति वाच्यम यथासलिकानमितेर्भान्तमानपरुषीयताया अ. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202