Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतत्वालोकः ।
सिद्धान्ततया तद्वारणायाव्याप्यवृत्तिसाध्यकानुमितौ प्रतियोगिवैया धिकरण्यघटितव्याप्तिमानस्यैवहेतुत्व तथाव्याप्यवृत्तिसाध्यके घ. प्रतियोगिवैयधिकरण्याघटितव्याप्तिशानस्यापि प्रमात्वसम्मा दित्याशयाव्यवहारप्रयोजकनिर्वचनपरत्वाद्धेति । .. व्याप्यत्वव्यवहारप्रसङ्गरूपसार्वत्रिकातिप्रसङ्गपदार्थम्प्रकृतेसम्ममा तुमा विशिष्टसत्त्वस्याप्युक्तति । अतिरिक्ततामत इति, विशे ध्यसम्बन्धविशेषणावगाहित्वरूपप्रमात्वस्यापारिभाषिकत्वसम्पत्या. धम्विशिष्टातिरिक्ततादरः । यद्वातिरिक्ताधिकरणत्वकल्पनापेक्षको विशिष्टातिरिक्तताकल्पनायायुक्तत्वात्सदादरः नचतप्राधिकरणत्वस्या क्लप्तद्रव्यत्वाधिकरणतारूपन्नगौरवमिति वाच्यम् । निरूपकत्वस्यो भयधमावच्छिस्यातिरिक्तस्यतथापि प्रसङ्गात् । तत्तत्क्षणविशिष्ट सत्वनिरूपितानन्ताधिकरणत्वस्याप्यतिरिक्तस्यैवकल्पनीयतयागौर.” वाच्चेति वोध्यम् । ... विशिष्टसत्वसाध्यकइति, इदमुपलक्षणं भूतत्वमूर्तत्वयोव्यक पयवृत्तिगुणात्मकत्वे साङ्कर्येणतयोिितत्ववारणनघटते स्वाश्रयेऽसा वैदिकवृत्ते तित्वस्येवाप्रसक्तेः तस्मात्स्पर्शवववृत्तित्वेसतिशब्दवदह सिधर्मशून्यत्व विशेषगुणवद्धृत्यात्मावृत्तिधर्मवत्वम्वाभूतत्व म वच्छिन्नपरिमाणवेगवदाद्यवृत्तिधर्मशुन्यत्वं वेगवद्वृत्तिगगनावृत्ति धर्मसमवायित्वम्वा मूतत्वमित्यवश्यमभ्युपेयमिति भूतत्वमूर्तत्वयोर पिनव्याप्यवृत्तित्वसम्भवइति ।। .. दीधितावुभयत्वन्नविशिष्टत्वादतिरिक्तमिति, नचनद्धयोक्ति विफलेतिवाच्यं तथासत्युभयत्वमात्रस्य विशिष्टत्वातिरिक्तत्वाला भात् तदुक्तीचाभावान्वयस्यानुयोगितावच्छेदकावच्छेद्यत्वनियमेनत. लाभादिति ॥ . वृत्तिमतीति, गगनादिहतोरव्याप्यत्वस्यसाध्यासामानाधिकर पयाधीनत्वादिदमुक्तं ।। : अनवस्थाभयेनेत्यादिरिति, पटाभावभेदस्यातिरिक्तत्वे भेदभेद. स्यतद्भदस्याप्यतिरिक्तत्वमित्यनवस्थापत्तिरित्यर्थः यद्यप्येवमपि प्र. तियोगित्वादिकल्पनानवास्थितिस्तदवस्था तथाप्यनन्तभेदाकल्प नालाघवम्भवत्येवेति-नचैम्पटाभावेऽपि पटाभावभेदसत्वप्रसर तभिन्नस्यघटाभावस्यसत्वादितिवाच्यं घटाभावस्यतादात्म्येनैव पं.
"Aho Shrutgyanam"

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202