Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
१४०
सिद्धान्तलक्षणतत्वालोकः ।
णत्वा नापिगोत्वसमनियतप्रतियोगिताकाभावावगाहित्वेन यावद्गौ
र्नास्तीतिबुद्धेर्विरोधित्वापातादिति गोत्वावच्छिन्नप्रतियोगिताकाभा वावगाहित्वेनैव तद्वाच्यतया त्यन्ताभावप्रतियोगितायां सामान्यधर्मावच्छिन्नत्वसिद्धिरितिभावः । ननु भ्रमसाधारण्यानुरोधेन प्रतियोगि त्वसम्बन्धावच्छिन्नगोत्तरधर्मानवच्छिन्न प्रकारतानिरूपिता भाव त्वावच्छिन्नविशेष्यत्वाभिन्न प्रकारताकनिश्चयत्वेनैव बिरोधित्वम्वानप्रतिबध्यप्रतिबन्धकभावानुरोधेनतत्सिद्धिरतआहादीति
च्यमिति तथाच प्रतिबध्यप्रतिबन्धकभावस्यविषयविरोधाधीनतया गोप्रतियो गिकाभावादीनान्नतत्वमिति गोमात्रावच्छिन्न प्रतियोगिताकाभावस्यै वतद्वाच्यतया सामान्यधर्म्मविच्छिन्नत्वसिद्धिः नचकेवलगोत्वावच्छिन्नस्यविलक्षणमेवप्रतियोगित्वं संसर्ग स्तेनचतत्सत्वन्नतद्गवाद्यभाव इति प्रतियोगित्वमात्र पवधर्म्मावच्छिन्नत्वे मानाभावः भवतापि- गोत्वमात्रावच्छिन्नत्वस्यविलक्षणस्यैवस्वीकरणीयत्वा दन्यथातस्याभा वघटितत्वेनानवस्थापातादितिवाच्यं यावलक्षयितुं शक्यन्तावद्वैलक्षण्याभ्युपगमस्यानुचितत्वा त्प्रतियोगित्वञ्च तत्तद्धर्मावच्छिन्नत्वेनलक्षयितुंशक्यत इतितत्त्यागस्यानुचितत्वेना वच्छिन्नत्वाभ्युपगमात् तन्मात्रावच्छिन्नत्वमपि तदतिरिक्तानवच्छिन्नत्वत्वेनलक्षयितुंशच्यमिति तदपिलक्षणीयमेव अनवस्थितिश्च तत्वाद्यनुगतधर्मघटितत्वेन सामान्यतोशानेनदोषाया स्तुवातद्विलक्षणमेव कानोहामि रित्येवानि बेचनीयतावाद्यतिरिक्तानामबमच्छिन्नत्ववादिनांनिष्कर्षइति
एकसम्बन्धेनेत्यादि, अथतगौर्नास्तीति बुद्धिस्साक्षात्सम्बन्धेनगोमत्ताबुद्धिमात्रस्यैवविरोधिनी गवावयवेगोमति चत्वरादीच तदनुसत्तेः कालिकेन गोमत्ताबुद्धिश्च हदत्वाद्यवच्छिन्नविशेष्यिका इदानीङ्गौरस्तीत्येव तत्प्रतीतेः भवतिचतद्विरोधिनी सम्बन्धविशेषानवगाहिनी दानीङ्गौर्नास्तीतिप्रतियोगितायां सम्बन्धावच्छिन्नत्वे मानाभावः नचगोसमवायिनी संयोगेन गौर्नास्तीतिबुद्ध्युप्तत्तेः सम्बन्धावः -च्छिन्नत्वमावश्यकम्प्रतियोगितायामितिवाच्यम् गोसंयोगाभावस्य क्लृप्तस्यैवतत्रविषयत्वात् ॥ संयोगविशिष्टगो प्रतियोगित्वेनोलेखेपि शिखोविनष्ट इति वद्विशेषणस्य प्रतियोगित्वसम्भवात् नचा' त्रतत्रैववाधकस्यचिरेहणकथम्भासमानत्यागइति वाच्यम् लाघकस्यै.. उक्तप्रतीतिवलात्सम्बन्धविशेषेण-:
-वप्रयेोजकस्यबाधस्यैवसत्वात्
"Aho Shrutgyanam"

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202